ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Rūpāvacarakusalavaṇṇanā
                        catukkanayapaṭhamajhānavaṇṇanā
     [160] Idāni rūpāvacarakusalaṃ dassetuṃ "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha rūpūpapattiyā maggaṃ bhāvetīti rūpaṃ vuccati rūpabhavo. Upapattīti
nibbatti jāti sañjāti. Maggoti upāyo. Vacanattho panettha taṃ upapattiṃ
maggati gavesati janeti nipphādetīti maggo. Idaṃ vuttaṃ hoti "yena maggena
rūpabhave upapatti hoti nibbatti jāti sañjāti, taṃ maggaṃ bhāvetī"ti. Kiṃ
panetena niyamato rūpabhave upapatti hotīti? na hoti. "samādhiṃ bhikkhave bhāvetha,
samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti sañjānāti 1- passatī"ti 2- evaṃ vuttena
hi nibbedhabhāgiyena rūpabhavātikkamopi hoti, rūpūpapattiyā pana ito añño
maggo nāma natthi. Tena vuttaṃ "rūpūpapattiyā maggaṃ bhāvetī"ti. Atthato cāyaṃ
maggo nāma cetanāpi hoti cetanāya sampayuttadhammāpi tadubhayampi. "nirayañcāhaṃ
sāriputta pajānāmi nirayagāmiñca maggan"ti 3- hi ettha cetanā maggo nāma.
                 "saddhā hiriyaṃ kusalañca dānaṃ
                 dhammā ete sappurisānuyātā
                 etaṃ hi maggaṃ diviyaṃ vadanti
                 etena hi gacchati devalokan"ti 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 saṃ.kha. 17/5/12, saṃ.Ma. 19/1071/361
@3 Ma.Ma. 12/153/113          4 aṅ. aṭṭhaka. 23/32/194
Ettha cetanāsampayuttadhammā maggo nāma. "ayaṃ bhikkhave maggo, ayaṃ paṭipadā"ti
saṅkhārupapattisuttādīsu 1- cetanāpi cetanāsampayuttadhammāpi maggo nāma. Imasmiṃ
pana ṭhāne "jhānan"ti vacanato cetanāsampayuttā adhippetā. Yasmā pana
jhānacetanā paṭisandhiṃ ākaḍḍhati, tasmā cetanāpi cetanāsampayuttadhammāpi
vaṭṭantiyeva.
     Bhāvetīti janeti uppādeti vaḍḍheti. Ayaṃ tāva idha bhāvanāya attho.
Aññattha pana upasaggavasena sambhāvanā paribhāvanā vibhāvanāti evaṃ aññathāpi
attho hoti. Tattha "idhudāyi mama sāvakā adhisīle sambhāventi `sīlavā samaṇo
gotamo paramena sīlakkhandhena samannāgato"ti 2- ayaṃ sambhāvanā nāma, okappanāti
attho "sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhiparibhāvitā paññā
mahapphalā hoti mahānisaṃsā, paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccatī"ti 3-
ayaṃ paribhāvanā nāma, vāsanāti attho. "iṅgha rūpaṃ vibhāvehi, vedanaṃ, saññaṃ,
saṅkhāre, viññāṇaṃ vibhāvehī"ti ayaṃ vibhāvanā nāma, antaradhāpanāti attho.
"puna caparaṃ udāyi akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā
cattāro satipaṭṭhāne bhāventī"ti 4- ayaṃ pana uppādanavaḍḍhanaṭṭhena bhāvanā
nāma. Imasmimpi ṭhāne ayameva adhippetā. Tena vuttaṃ "bhāvetīti janeti uppādeti
vaḍḍhetī"ti.
     Kasmā panettha yathā kāmāvacarakusalaniddese dhammapubbaṅgamā desanā
katā, tathā akatvā puggalapubbaṅgamā katāti? paṭipadāya sodhetabbato. 5- Idaṃ
hi catūsu paṭipadāsu aññatarāya sodhetabbaṃ, na kāmāvacaraṃ viya vinā paṭipadāya
uppajjati, paṭipadā ca nāmesā paṭipannake sati hotīti etamatthaṃ dassetuṃ
puggalapubbaṅgamaṃ desanaṃ karonto "rūpūpapattiyā maggaṃ bhāvetī"ti āha.
     Vivicceva kāmehīti kāmehi viviccitvā vinā hutvā apakkamitvā. Yo
panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā
@Footnote: 1 Ma.u. 14/167/150    2 Ma.Ma. 13/243/220     3 dī.Ma. 10/142/73
@4 Ma.Ma. 13/247/222    5 cha.Ma. sādhetabbato. evamuparipi
Tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa
paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ?
"vivicceva kāmehī"ti evañhi niyame kariyamāne idaṃ paññāyati, nūnimassa 1-
jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ nappavattati andhakāre sati
padīpobhāso viya, tesaṃ pariccāgeneva ca tassa adhigamo hoti orimatīrapariccāgena
pārimatīrasseva. Tasmā niyamaṃ karotīti.
     Tattha siyā "kasmā panesa pubbapadeyeva vutto, na uttarapade, kiṃ
akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā"ti. Na kho panetaṃ
evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade esa vutato. Kāmadhātusamatikkamanato
hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha "kāmānametaṃ
nissaraṇaṃ, yadidaṃ nekkhamman"ti. 2- Uttarapadepi pana yathā "idheva bhikkhave samaṇo.
Idha dutiyo samaṇo"ti 3- ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na
hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ
upasampajja viharituṃ. Tasmā vivicceva kāmehi, vivicceva akusalehi dhammehīti evaṃ
padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi "viviccā"ti iminā
sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ
gacchanti, tathāpi kāyaviveko cittaviveko vikkhambhanavivekoti tayoeva idha
daṭṭhabbā.
     "kāmehī"ti iminā pana padena ye ca niddese "katame vatthukāmā
manāpikā rūpā"ti ādinā 4- nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge
ca "../../bdpicture/chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo,
saṅkapparāgo kāmo, ime vuccanti kāmā"ti 5- evaṃ kilesakāmā vuttā, te
sabbepi saṅgahitāicceva daṭṭhabbā. Evaṃ hi sati vivicceva kāmehīti vatthukāmehipi
viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.
@Footnote: 1 Ma. nanvimassa      2 dī.pā. 11/353/244, khu. iti. 25/72/286
@3 Ma.mū. 12/139/98, aṅ. catukka. 21/241/265
@4 khu. mahā. 29/1 (kāmasuttaniddesa)
@5 khu. mahā. 29/1 (kāmasuttaniddesa), abhi. 35/564/310
     Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti
attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi
vivekavacanatoyeva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato
nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca
etesaṃ paṭhamena saṅkilesavatthuppahānaṃ, dutiyena saṅkilesappahānaṃ. Paṭhamena lolabhāvassa
hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ
vibhāvitaṃ hotīti ñātabbaṃ. Esa tāva nayo "kāmehī"ti ettha vuttakāmesu
vatthukāmapakkhe.
     Kilesakāmapakkhe pana "../../bdpicture/chando"ti ca "rāgo"ti ca evamādīhi anekabhedo
kāmacchandoyeva "kāmo"ti adhippeto. So ca akusalapariyāpannopi samāno
"tattha katamo chando kāmo"tiādinā nayena vibhaṅge 1- jhānaṅgapaṭipakkhato visuṃ
vuttoti. 2- Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade.
Anekabhedato cassa "kāmato"ti avatvā "kāmehī"ti vuttaṃ. Aññesampi ca dhammānaṃ
akusalabhāve vijjamāne "tattha katame akusalā dhammā, kāmacchando"tiādinā 3-
nayena vibhaṅge uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttānīti.
Nīvaraṇāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni
vighātakānīti vuttaṃ hoti. Tathā hi "samādhi kāmacchandassa paṭipakkho, pīti
byāpādassa, vitakko thīnamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro
vicikicchāyā"ti peṭake vuttaṃ.
     Evamettha "vivicceva kāmehī"ti iminā kāmacchandassa vikkhambhanaviveko
vatto hoti. "vivicca akusalehi dhammehī"ti iminā pañcannampi nīvaraṇānaṃ.
Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā
paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena
āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena
@Footnote: 1 abhi. 35/392/250   2 cha.Ma. iti-saddo na dissati    3 abhi. 35/564/310
Kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaññojanānaṃ, dutiyena
avasesaoghayogāsavaupādānaganthasaññojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca,
dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayutta-
aṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko
vutto hotīti veditabbo. Ayaṃ tāva "vivicceva kāmehi vivicca akusalehi dhammehī"ti
ettha atthappakāsanā.
     Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ
dassetuṃ "savitakkaṃ savicāran"tiādi vuttaṃ. Tattha heṭṭhā vuttalakkhaṇādivibhāgena
appanāsampayogato rūpāvacarabhāvappattena vitakkena ceva vicārena ca saha vattati,
rukkho viya pupphena phalena cāti idaṃ jhānaṃ "savitakkaṃ savicāran"ti vuccati.
Vibhaṅge pana "iminā ca vitakkena iminā ca vicārena upeto hoti samupeto
hotī"tiādinā 1- nayena puggalādhiṭṭhānā desanā katā, attho pana tatrāpi
evameva daṭṭhabbo.
     Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā
viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ
vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pītisukhāni heṭṭhā pakāsitāneva.
Tesu pana  vuttappakārāya pañcavidhāya pītiyā yā appanāsamādhissa mūlaṃ hutvā
vaḍḍhamānā samādhisampayogaṃ gatā pharaṇāpīti, ayaṃ imasmiṃ atthe adhippetā pītīti.
Ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ
"pītisukhan"ti vuccati. Athavā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ
pītisukhamassa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajampītisukhaṃ.
Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti, tañcassa atthi,
tasmā ekapadeneva "vivekajampītisukhan"ti vattuṃ yujjati. Vibhaṅge pana "idaṃ
sukhaṃ imāya pītiyā sahagatan"tiādinā 2- nayena vuttaṃ, attho pana tatthāpi
evameva daṭṭhabbo.
@Footnote: 1 abhi. 35/565/310          2 abhi. 35/567/311
     Paṭhamajjhānanti ettha gaṇanānupubbatāya 1- paṭhamaṃ, paṭhamaṃ uppannanti
paṭhamaṃ, paṭhamaṃ samāpajjitabbantipi paṭhamaṃ. Idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasibhāvo
hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti,
matthakato paṭṭhāya ādiṃ pāpentopi samāpajjituṃ sakkoti, antarantarā okkamantopi
sakkoti. Evaṃ pubbuppattiyaṭṭhena pana paṭhamaṃ nāma hoti.
     Jhānanti 2- duvidhaṃ jhānaṃ hoti ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. 2-
Tattha aṭṭha samāpattiyo paṭhavīkasiṇādiārammaṇaṃ upanijjhāyantīti
"ārammaṇūpanijjhānan"ti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma.
Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya
katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ. Phalaṃ pana nirodhasaccaṃ
tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ nāma. Tesu imasmiṃ atthe
ārammaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato paccanīkajjhāpanato
vā jhānanti veditabbaṃ.
     Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā
vā, nipphādetvāti vuttaṃ hoti. Vibhaṅge pana "upasampajjāti paṭhamajjhānassa
lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā"ti 3- vuttaṃ,
tassāpi evamevattho daṭṭhabbo. Viharatīti tadanurūpena iriyāpathavihārena
itivuttappakārajjhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ
cāraṃ vihāraṃ abhinipphādeti. Vuttaṃ hetaṃ vibhaṅge "viharatīti iriyati vattati
pāleti yapeti yāpeti carati viharati, tena vuccati viharatī"ti. 4-
     Paṭhavīkasiṇanti ettha paṭhavīmaṇḍalampi sakalaṭṭhena paṭhavīkasiṇanti vuccati,
taṃ nissāya paṭiladdhanimittampi paṭhavīkasiṇanimitte paṭiladdhajjhānampi. Tattha imasmiṃ
atthe jhānaṃ paṭhavīkasiṇanti veditabbaṃ. Paṭhavīkasiṇasaṅkhātaṃ jhānaṃ upasampajja
viharatīti ayaṃ hettha saṅkhepattho. Imasmiṃ pana paṭhavīkasiṇe parikammaṃ katvā
@Footnote: 1 cha.Ma. gaṇanānupubbatā    2-2 cha.Ma. duvidhaṃ jhānaṃ ārammaṇūpanijjhānaṃ
@lakkhaṇūpanijjhānanti         3 abhi. 35/434/261     4 abhi. 35/358/231
Catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ
pattukāmena kulaputtena kiṃ kattabbanti? ādito tāva pāṭimokkhasaṃvaraindriya-
saṃvaraājīvapārisuddhipaccayasannissitasaṅkhātāni cattāri sīlāni visodhetvā
suparisuddhe sīle patiṭṭhitena yvāssa āvāsādīsu dasasu palibodhesu palibodho atthi,
taṃ upacchinditvā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā pāliyaṃ āgatesu
aṭṭhatiṃsāya kammaṭṭhānesu attano cariyānukūlaṃ kammaṭṭhānaṃ upaparikkhantena sacassa
idaṃ paṭhavīkasiṇaṃ anukūlaṃ hoti, idameva  kammaṭṭhānaṃ gahetvā jhānabhāvanāya
ananurūpaṃ vihāraṃ pahāya anurūpe vihāre viharantena khuddakapalibodhupacchedaṃ katvā
kasiṇaparikammanimittānurakkhaṇaṃ sattaasappāyaparivajjanaṃ sattasappāyasevanaṃ
dasavidhaappanākosallappabhedaṃ sabbaṃ bhāvanāvidhānaṃ aparihāpentena jhānādhigamatthāya
paṭipajjitabbaṃ. Ayamettha saṅkhePo. Vitthāro pana visuddhimagge 1- vuttanayeneva
veditabbo. Yathā cettha, evaṃ ito paresupi. Sabbakammaṭṭhānānaṃ hi bhāvanāvidhānaṃ
sabbaṃ aṭṭhakathānayena gahetvā visuddhimagge vitthāritaṃ, kiṃ tena tattha tattha
puna vuttenāti na taṃ puna vitthārayāma. Pāliyā pana heṭṭhā anāgataṃ atthaṃ
aparihāpentā 2- nirantaraṃ anupadavaṇṇanameva karissāma.
     Tasmiṃ samayeti  tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye. Phasso hoti
.pe. Avikkhepo hotīti ime kāmāvacarapaṭhamakusalacitte vuttappakārāya
padapaṭipāṭiyā chappaṇṇāsa dhammā honti. Kevalaṃ hi te kāmāvacarā, ime bhummantaravasena
mahaggatā rūpāvacarāti ayamettha viseso. Sesaṃ  tādisameva. Yevāpanakā panettha
chandādayo cattārova labbhanti. Koṭṭhāsavārasuññatavārā pākatikāevāti.
                          Paṭhamajjhānaṃ niṭṭhitaṃ.
                          -------------
@Footnote: 1 visuddhi. 1/149 paṭhavīkasiṇaniddesa            2 Sī. aparihāpetvā
                          Dutiyajjhānavaṇṇanā
     [161-162] Dutiyajjhānaniddese vitakkavicārānaṃ vūpasamāti vitakkassa ca
vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti
vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi,
aññeyeva hi paṭhamajjhāne phassādayo, aññe idha. Oḷārikassa pana oḷārikassa
aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti
dīpanatthaṃ "vitakkavicārānaṃ vūpasamā"ti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha
niyakajjhattaṃ adhippetaṃ. Vibhaṅge pana "ajjhattaṃ paccattan"ti 1- ettakameva vuttaṃ.
Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne
nibbattanti ayamettha attho.
     Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi
sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādana-
samannāgatattā vitakkavicārakkhobhavūpasamena ca ceto sampasādayati, tasmāpi
"sampasādanan"ti vuttaṃ. Imasmiñca atthavikappe "sampasādanaṃ cetaso"ti evaṃ
padasambandho veditabbo, purimasmiṃ pana atthavikappe "cetaso"ti etaṃ
ekodibhāvena saddhiṃ yojetabbaṃ.
     Tatrāyaṃ atthayojanā:- eko udetīti ekodi, vitakkavicārehi
anajjhāruḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke "eko"ti
vuccati. Vitakkavicāravirahito 2- vā eko asahāyo hutvāti vattumpi vaṭṭati. Athavā
sampayuttadhamme udāyatīti udi, uṭṭhapetīti 3- attho. Seṭṭhaṭṭhena eko ca so
udi cāti ekodi, samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti
idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa
na jīvassa. Tasmā etaṃ "cetaso ekodibhāvan"ti vuttaṃ.
@Footnote: 1 abhi. 35/555/308     2 cha.Ma......virahato      3 cha.Ma. uṭṭhāpeti
     Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi,
atha kasmā idameva "sampasādanaṃ cetaso ekodibhāvañcā"ti vuttanti? vuccate,
aduṃ hi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ
hoti, tasmā satiyāpi saddhāya sampasādananti na vuttaṃ. Na suppasannattāyeva
cettha samādhipi na saṭṭhu pākaṭo. Tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ
pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā,
balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ.
Vibhaṅge pana "sampasādananti yā saddhā saddahanā okappanā abhippasādo.
Cetaso ekodibhāvanti yā cittassa ṭhiti saṇṭhiti .pe. Sammāsamādhī"ti 1-
ettakameva vuttaṃ. Evaṃ vuttena panetena saddhiṃ ayaṃ atthavaṇṇanā yathā na
virujjhati, aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbā.
     Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko
natthīti avitakkaṃ. Imināva nayena avicāraṃ. Vibhaṅgepi vuttaṃ "iti ayañca vitakko
ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā
byappitā sositā visositā byantīkatā, tena vuccati avitakkaṃ avicāran"ti. 2-
     Etthāha "nanu ca `vitakkavicārānaṃ vūpasamā'ti imināpi ayamattho siddho,
atha kasmā puna vuttaṃ `avitakkaṃ avicāran"ti. Vuccate, evametaṃ, siddhovāyamattho.
Na panetaṃ tadatthadīpakaṃ, nanu avocumha "oḷārikassa pana oḷārikassa aṅgassa
samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ 3-
vitakkavicārānaṃ vūpasamāti evaṃ vuttan"ti.
     Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa.
Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā,
na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ
vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni
@Footnote: 1 abhi. 35/206/128      2 abhi. 35/572/311     3 cha.Ma. dīpanatthaṃ
Viya cakkhuviññāṇādīni viya ca abhāvāti evaṃ avitakkāvicārabhāvassa hetuparidīpakañca.
Na vitakkavicārābhāvamattaparidīpakaṃ, vitakkavicārābhāvamattaparidīpakameva pana "avitakkaṃ
avicāran"ti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti.
     Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho.
Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, athakho ayameva samādhi
"samādhī"ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā
suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva "samādhijan"ti vuttaṃ.
Pītisukhanti idaṃ vuttanayameva.
     Dutiyanti gaṇanānupubbato 1- dutiyaṃ, idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ.
Tasmiṃ samaye phasso hotītiādīsu jhānapañcake vitakkavicārapadāni parihīnāni,
maggapañcake ca sammāsaṅkappapadaṃ parihīnaṃ. Tesaṃ vasena savibhattikāvibhattikapadavinicchayo
veditabbo. Koṭṭhāsavārepi tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo
hotīti āgataṃ. Sesaṃ paṭhamajjhānasadisamevāti.
                          Dutiyajjhānaṃ niṭṭhitaṃ.
                          ------------
                          Tatiyajjhānavaṇṇanā
     [163] Tatiyajjhānaniddese pītiyā ca virāgāti virāgo nāma vuttappakārāya
pītiyā jigucchanaṃ vā samatikkamo vā, ubhinnaṃ pana antarā casaddo sampiṇḍanattho,
so vūpasamaṃ vā sampiṇḍeti vitakkavicārānaṃ vūpasamaṃ vā. Tattha yadā vūpasamameva
sampiṇḍeti, tadā pītiyā virāgā ca kiñci bhiyyo 2- vūpasamā cāti evaṃ yojanā
veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā
jigucchanā ca vūpasamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicārānaṃ
vūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā kiñci bhiyyo vitakkavicārānañca
vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho
@Footnote: 1 cha.Ma. gaṇanānupubbatā      2 cha.Ma. kiñca bhiyyo. evamuparipi
Hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho
daṭṭhabbo.
     Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa
maggaparidīpanatthaṃ vaṇṇabhaṇanatthañca etaṃ vuttaṃ. "vitakkavicārānañca vūpasamā"ti
hi vutte idaṃ paññāyati "nūna 1- vitakkavicāravūpasamo maggo imassa jhānassā"ti.
Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ "pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ pahānā"ti 2- evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti,
tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ
vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto "pītiyā ca samatikkamā
vitakkavicārānañca vūpasamā"ti.
     Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati,
apakkhapatitāva hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya
samannāgatattā tatiyajjhānasamaṅgī "upekkhako"ti vuccati.
     Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā
viriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā
jhānupekkhā pārisuddhiupekkhāti.
     Tattha yā "idha khīṇāsavo 3- bhikkhu cakkhunā rūpaṃ disvā neva sumano
hoti na dummano, upekkhako ca viharati sato sampajāno"ti 4- evamāgatā
khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe
parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.
     Yā pana "upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti 5-
evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.
@Footnote: 1 Ma. nanu        2 Ma.Ma. 13/132/106      3 cha.Ma. bhikkhave
@4 aṅ. catukka. 21/195/223, khu. mahā. 29/90 (purābhedasuttaniddesa),
@khu.cūḷa. 30/18/69, khu. paṭi. 31/17/424
@5 dī.Sī. 9/556/246, Ma.Ma. 13/20/15
     Yā pana "upekkhāsambojjhaṅgaṃ bhāveti vivekanissitan"ti 1- evamāgatā
sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.
     Yā pana "kālena kālaṃ upekkhānimittaṃ manasikarotī"ti 2- evamāgatā
anaccāraddhanātisithilaviriyasaṅkhātā upekkhā, ayaṃ viriyupekkhā nāma.
     Yā ca "kati saṅkhārupekkhā samādhivasena 3- uppajjanti, kati saṅkhārupekkhā
vipassanāvasena uppajjanti? aṭṭha saṅkhārupekkhā samādhivasena uppajjanti,
dasa saṅkhārupekkhā vipassanāvasena uppajjantī"ti 4- evamāgatā nīvaraṇādi-
paṭisaṅkhāsantiṭṭhanā gahaṇe majjhattākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.
     Yā pana "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagatan"ti
5- evamāgatā adukkhamasukhasaññitā 6- upekkhā, ayaṃ vedanupekkhā nāma.
     Yā pana "yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī"ti 7- evamāgatā
vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.
     Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā
upekkhā, ayaṃ tatramajjhattupekkhā nāma.
Yā "upekkhako ca viharatī"ti 8- evamāgatā aggasukhepi tasmiṃ apakkhapātajananī
upekkhā, ayaṃ jhānupekkhā nāma.
     Yā pana "upekkhāsatipārisuddhiṃ catutthaṃ jhānan"ti 9- evamāgatā
sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ
pārisuddhiupekkhā nāma.
     Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca
tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhiupekkhā ca atthato ekā,
tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo.
@Footnote: 1 Ma.mū. 12/27/16, Ma.Ma. 13/247/222  2 aṅ. tika. 20/103/250  3 cha.Ma. samathavasena
@4 khu.paṭi. 31/57/66  5 abhi. 34/157/48  6 cha.Ma. adukkhamasukhasaṅkhātā
@7 Ma.u. 14/71/52  8 dī.Sī. 9/98/37, Ma.mū. 12/173/134, abhi. 34/165/52
Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena 1- bhedo viya, tasmā
tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana
bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.
     Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi
ekībhāvo. Paññāeva hi sā kiccavasena dvidhā bhinnā, yathā hi purisassa
sāyaṇhaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake 2-
nippannaṃ disvā "sappo nukho no"ti avalokentassa sovatthikattayaṃ disvā
nibbematikassa "sappo na sappo"ti vicinane majjhattatā hoti, evameva yā
āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ
aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa
purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā "kintāhaṃ imaṃ sappaṃ
aviheṭhento attānañca iminā aḍaṃsāpento muñceyyan"ti muñcanākārameva
pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā
āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā.
Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā
vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana
vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāevāti.
     Iti 3- imāsu dasasu upekkhāsu jhānupekkhā idha adhippetā. Sā
majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti.
Etthāha "nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi
atthi, tasmā tatrāpi `upekkhako ca viharatī'ti evamayaṃ vattabbā siyā,
sā kasmā na vuttā"ti. Aparibyattakiccattā. 4- Aparibyattaṃ hi tassā tattha
kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā
ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.
@Footnote: 1 Ma. kumārayuvavuḍḍha...., visuddhi. 1/206 paṭhavīkasiṇaniddesa     2 Ma. thusakoṭṭhāse
@3 cha.Ma. iti-saddo na dissati         4 cha.Ma. aparibyattakiccato
     Niṭṭhitā "upekkhako ca viharatī"ti etassa sabbaso atthavaṇṇanā.
     Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti
sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā
sati, apammussanarasā, ārakkhapaccupaṭṭhānā, asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ,
pavicayapaccupaṭṭhānaṃ.
     Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa
hi asampajānassa upacāramattampi na sampajjati, pageva appanā, oḷārikattā
pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhāva hoti, abyattaṃ
tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa
khuradhārāyaṃ viya satisampajaññakiccapariggahitāyeva cittassa gati icchitabbāti
idheva vuttaṃ. Kiñci bhiyyo:- yathā dhenupako vaccho dhenuto apanīto arakkhiyamāno
punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītaṃ 1- taṃ
satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva
siyā. Sukhe vāpi sattā sārajjanti. Idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā.
Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi
atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.
     Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino
sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ
sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena
rūpena rūpakāyo phuṭṭho, 2- yassa phuṭṭhattā jhānavuṭṭhitopi sukhaṃ paṭisaṃvedeyya,
tasmā etamatthaṃ dassento "sukhañca kāyena paṭisaṃvedetī"ti āha.
     Idāni yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha
yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti
desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti,
@Footnote: 1 cha.Ma. apanītampi     2 cha.Ma. phuṭo      3 cha.Ma. iti-saddo na dissati
Pasaṃsantīti adhippāyo. Kinti? upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ
upasampajja viharatīti evamettha yojanā veditabbā.
     Kasmā pana taṃ te evaṃ pasaṃsantīti? pasaṃsārahato. Ayaṃ hi yasmā
Atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena
ākaḍḍhiyatīti. 1- Yathā ca pīti na uppajjati, evaṃ upaṭṭhitassatitāya satimā.
Yasmā ca ariyakantaṃ ariyajanasevitameva asaṅkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti,
tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsārahahetubhūte 2-
guṇe pakāsentā "upekkhako satimā sukhavihārī"ti evaṃ pasaṃsantīti veditabbaṃ.
     Tatiyanti gaṇanānupubbato tatiyaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Tasmiṃ
samaye phasso hotītiādīsu jhānapañcake pītipadampi parihīnaṃ. Tassāpi vasena
savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi "duvaṅgikaṃ jhānaṃ hotī"ti
āgataṃ. Sesaṃ dutiyajjhānasadisamevāti.
                          Tatiyajjhānaṃ niṭṭhitaṃ.
                           -----------
                          Catutthajjhānavaṇṇanā
     [165] Catutthajjhānaniddese sukhassa ca pahānā, dukkhassa ca pahānāti
kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na
catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa
cetasikadukkhassa cāti imesaṃ dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ
hoti. Kadā pana nesaṃ pahānaṃ hoti? catunnaṃ jhānānamupacārakkhaṇe. Somanassaṃ hi
catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ
upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge 3-
pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ
pahānaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. iti-saddo na dissati    2 cha.Ma. pasaṃsāhetubhūte abhi. 35/219-224/145-160
     Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha
kasmā "kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave
bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. Etthuppannaṃ
dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ.
Sukhindriyaṃ. Somanassindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave bhikkhu sukhassa ca
Pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ
aparisesaṃ nirujjhatī"ti 1- evaṃ jhānesveva nirodho vuttoti? atisayanirodhattā.
Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana
upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānassupacāre
niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā
siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na
suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena
sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti
dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre
pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe
cittūpaghāte ca sati  uppajjati, vitakkavicārābhāve ca neva uppajjati. Yattha
pana uppajjati, tattha vitakkavicārabhāve. Appahīnāeva ca dutiyajjhānupacāre
vitakkavicārāti tatthassa siyā uppatti appahīnapaccayattā, 2- na tveva dutiyajjhāne
pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa
pītisamuṭṭhānappaṇītarūpaphuṭṭhakāyassa siyā uppatti. Na tveva tatiyajjhāne.
Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā
catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya
upekkhāyābhāvena sammā anatikkantattā ca siyā uppatti, na tveva
catutthajjhāne. Tasmāeva ca "etthuppannaṃ dukkhindriyaṃ
aparisesaṃ nirujjhatī"ti tattha tattha aparisesaggahaṇaṃ katanti.
@Footnote: 1 saṃ.Ma. 19/510/190            2 cha.Ma. ayaṃ pāṭho na dissati
     Etthāha "athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā
idha kasmā samāhatā"ti. Sukhaggahaṇatthaṃ. Yā hi ayaṃ "adukkhamasukhan"ti ettha
adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena
gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ
asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati,
athekekaṃ nīharanto paṭipāṭiyā āgataṃ "ayaṃ so, gaṇhatha nan"ti tampi
gāhāpayati. Evameva bhagavā 1- sukhaggahaṇatthaṃ sabbāpi etā samāharīti. Evaṃ
hi samāhatā etā dassetvā "yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na
domanassaṃ, ayaṃ adukkhamasukhā vedanā"ti sakkā hoti esā gāhāyituṃ.
     Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti
veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha "cattāro kho
āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā, idhāvuso bhikkhu sukhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā .pe. Catutthaṃ jhānaṃ upasampajja
viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā
samāpattiyā"ti. 2- Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa
vaṇṇabhaṇanatthaṃ tattha pahīnāti 3- vuttā, evaṃ 4- vaṇṇabhaṇanatthaṃ tassa jhānassa
tā 4- idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ
dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo,
somanassaṃ rāgassa, dukkhaṃ domanassassa paccayo, domanassaṃ dosassa.
Sukhādighātena ca 5- sappaccayā rāgadosā hatāti atidūre hontīti.
     Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha
dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā
@Footnote: 1 Ma. evametassā      2 Ma.mū. 12/173/134      3 Ma.Ma. 13/130/105
@4-4 cha.Ma. vaṇṇabhaṇanatthampetassa jhānassetā           5 cha.Ma. cassa
Nāma adukkhamasukhā, upekkhātipi vuccatīti. 1- Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā,
majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.
     Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiṃ hi jhāne
suparisuddhā sati, yā cassā satiyā pārisuddhi, sā upekkhāya katā, na aññena.
Tasmā etaṃ "upekkhāsatipārisuddhī"ti vuccati. Vibhaṅgepi vuttaṃ "ayaṃ sati imāya
upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati
"upekkhāsatipārisuddhī"ti. 2- Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā
atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica
kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.
     Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana
divā suriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya
rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā,
evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya
ca upekkhāvedanārattiyā appaṭilābhā vijjamānāpi paṭhamādijjhānabhedesu
aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya
sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi "upekkhāsati-
pārisuddhī"ti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya
ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya
parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi
satiādayo parisuddhā honti pariyodātā. Tasmā idameva "upekkhāsatipārisuddhī"ti
vuttanti veditabbaṃ.
     Catutthanti gaṇanānupubbato 3- catutthaṃ, idaṃ catutthaṃ samāpajjatītipi catutthaṃ.
Phasso hotītiādīsu phassapañcake tāva vedanāti upekkhāvedanā veditabbā.
@Footnote: 1 cha.Ma. vuccati      2 abhi. 35/487/284     3 cha.Ma. gaṇanānupubbatā
Jhānapañcakaindriyaṭṭhakesu pana "upekkhā hoti, upekkhindriyaṃ hotī"ti 1-
vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi
duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ
tatiyasadisamevāti.
                          Catukkanayo niṭṭhito.
                           -----------



             The Pali Atthakatha in Roman Book 53 page 214-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5363              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5363              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=877              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]