![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Pañcakanayavaṇṇanā [167] Idāni katamā dhammā kusalāti pañcakanayo āraddho. Kasmāti ce? puggalajjhāsayavasena ceva desanāvilāsena ca. Sannisinnadevaparisāya 2- kira ekaccānaṃ devānaṃ vitakkoeva oḷārikato upaṭṭhāsi, vicārapītisukhacittekaggatā santato. Tesaṃ sappāyavasena satthā caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ nāma bhājesi. Ekaccānaṃ vicāro oḷārikato upaṭṭhāsi, pītisukhacittekaggatā santato. Tesaṃ sappāyavasena tivaṅgikaṃ tatiyajjhānaṃ nāma bhājesi. Ekaccānaṃ pīti oḷārikato upaṭṭhāsi, sukhacittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ catutthajjhānaṃ nāma bhājesi, ekaccānaṃ sukhaṃ oḷārikato upaṭṭhāsi, upekkhā- cittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ pañcamajjhānaṃ nāma bhājesi. Ayaṃ tāva puggalajjhāsayo. Yassā pana dhammadhātuyā supaṭividdhatā desanā vilāsappattā 3- nāma hoti, sā tathāgatassa suṭṭhu paṭividdhā. Tasmā ñāṇamahattatāya desanāvidhānesu kusalo desanāvilāsappatto satthā yaṃ yaṃ aṅgaṃ labbhati, tassa tassa vasena yathā yathā icchati, tathā tathā desanaṃ niyāmetīti so idha pañcaṅgikaṃ paṭhamajjhānaṃ bhājesi, caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ bhājesi, tivaṅgikaṃ tatiyajjhānaṃ bhājesi, duvaṅgikaṃ catutthajjhānaṃ, duvaṅgikameva pañcamajjhānaṃ bhājesi. Ayaṃ desanāvilāso nāma. @Footnote: 1 abhi. 34/150/46 2 Ma. sannipatitadevaparisāya 3 cha. desanāvilāsappatto Apica ye bhagavatā "tayome bhikkhave samādhī savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhī"ti 1- suttante tayo samādhī desitā. Tesu heṭṭhā savitakkasavicāro samādhi avitakkaavicāro samādhi ca bhājetvā dassito, avitakkavicāramatto na dassitoti. Taṃ dassetumpi ayaṃ pañcakanayo āraddhoti veditabbo. Tattha dutiyajjhānaniddese phassādīsu vitakkamattaṃ parihāyati, koṭṭhāsavāre "caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hotī"ti ayameva viseso. Sesaṃ sabbaṃ paṭhamajjhānasadisameva. Yāni ca catukkanaye dutiyatatiyacatutthāni, tāni idha tatiyacatutthapañcamāni. Tesaṃ adhigamapaṭipāṭiyā dīpanatthaṃ ayaṃ nayo veditabbo:- eko kira amaccaputto rājānaṃ upaṭṭhātuṃ janapadato nagaraṃ āgato, so ekadivasameva rājānaṃ disvā pānabyasanena sabbaṃ vibhavajātaṃ nāsesi. Taṃ ekadivasaṃ surāmadamattaṃ niccolaṃ katvā jiṇṇakaṭasārakamattena paṭicchādetvā pānāgārato nīhariṃsu, tamenaṃ saṅkārakūṭe nipajjitvā niddāyantaṃ eko aṅgavijjāpāṭhako disvā "ayaṃ puriso mahājanassa avassayo bhavissati, paṭijaggitabbo eso"ti sanniṭṭhānaṃ katvā mattikāya nhāpetvā thūlasāṭakayugaṃ nivāsāpetvā puna gandhodakena nhāpetvā sukhumena dukūlayugalena acchādetvā pāsādaṃ āropetvā subhojanaṃ bhojetvā "evaṃ naṃ 2- paricāreyyāthā"ti paricārake paṭicchādetvā 3- pakkāmi. Atha naṃ te sayanaṃ āropesuṃ, pānāgāragamanapaṭibāhanatthañca naṃ cattāro tāva janā catūsu hatthapādesu uppīḷetvā aṭṭhaṃsu. Tattha eko pāde parimajji, eko tālapaṇṇaṃ 4- gahetvā vīji, eko vīṇaṃ vādayamāno gāyanto nisīdi. So sayanupagamanena vigatakilamatho thokaṃ niddāyitvā vuṭṭhito hatthapādanippīḷanaṃ asahamāno "ko me hatthapāde uppīḷeti, apagacchathā"ti tajjesi, te ekavacaneneva apagacchiṃsu. Tato puna thokaṃ niddāyitvā vuṭṭhito pādaparimajjanaṃ @Footnote: 1 dī.pā. 11/305/196 2 Ma. etha naṃ @3 cha. paṭipādetvā 4 cha.Ma. tālavaṇṭaṃ Asahamāno "ko me pāde parimajjati, apagacchā"ti āha, sopi ekavacaneneva apagacchi. Puna thokaṃ niddāyitvā vuṭṭhito vātavuṭṭhi viya 1- tālapaṇṇavātaṃ asahanto "ko esa, apagacchatū"ti āha, sopi ekavacaneneva apagacchi. Puna thokaṃ niddāyitvā vuṭṭhito kaṇṇasūlaṃ viya gītavāditasaddaṃ asahamāno vīṇāvādakaṃ tajjesi, sopi ekavacaneneva apagacchi. Athevaṃ anukkamena pahīnakilamathuppīḷana- parimajjanavātappahāragītavāditasaddupaddavo sukhaṃ sayitvā vuṭṭhāya rañño santikaṃ agamāsi. Rājāpissa mahantaṃ issariyamadāsi, so mahājanassa avassayo jāto. Tattha pānabyasanena pārijuññappatto so amaccaputto viya anekabyasanapārijuññappatto gharāvāsagato kulaputto daṭṭhabbo, aṅgavijjāpāṭhako puriso viya tathāgato, tassa purisassa "ayaṃ mahājanassa avassayo bhavissati, paṭijagganaṃ arahatī"ti sanniṭṭhānaṃ viya tathāgatassa "ayaṃ mahājanassa avassayo bhavissati, pabbajjaṃ arahati kulaputto"ti sanniṭṭhānakaraṇaṃ. Athassa amaccaputtassa mattikāmattena nhāpanaṃ viya kulaputtassāpi pabbajjāpaṭilābho, athassa thūlasāṭakanivāsanaṃ viya imassāpi dasasikkhāpadasaṅkhāta- sīlavatthanivāsanaṃ, puna tassa gandhodakanhāpanaṃ viya imassāpi pāṭimokkhasaṃvarādi- sīlagandhodakanhāpanaṃ, puna tassa sukhumadukūlayugalacchādanaṃ viya imassāpi yathāvuttasīlavisuddhisampadāsaṅkhātadukūlacchādanaṃ. Dukūlacchāditassa panassa pāsādāropanaṃ viya imassāpi sīlavisuddhidukūlacchāditassa samādhibhāvanāpāsādāropanaṃ, 2- tato tassa subhojanabhuñjanaṃ viya imassāpi samādhiupakārakasatisampajaññādidhammāmataparibhuñjanaṃ. Bhuttabhojanassa pana tassa paricārakehi sayanāropanaṃ viya imassāpi vitakkādīhi upacārajjhānāropanaṃ, puna tassa pānāgāragamanapaṭibāhanatthaṃ hatthapāduppīḷanakapurisacatukkaṃ viya imassāpi kāmasaññābhimukhagamanapaṭibāhanatthaṃ ārammaṇe @Footnote: 1 cha.Ma. vātavuṭṭhiṃ viya 2 cha. samādhibhāvanāpāsādārohanaṃ Cittuppīḷanako nekkhammavitakko, tassa pādaparimajjakapuriso viya imassāpi ārammaṇe cittānumajjako 1- vicāro, tassa tālapaṇṇavātadāyako viya imassāpi cetaso sītalabhāvadāyikā pīti. Tassa sotānuggahakaro gandhabbapuriso viya imassāpi cittānuggāhakaṃ somanassaṃ, tassa sayanupagamanena vigatakilamathassa thokaṃ niddupagamanaṃ viya imassāpi upacārajjhānasannissayena vigatanīvaraṇakilamathassa paṭhamajjhānupagamanaṃ. Athassa niddāyitvā vuṭṭhitassa hatthapāduppīḷanāsahanena hatthapāduppīḷakānaṃ santajjanaṃ tesañca apagamanena puna thokaṃ niddupagamanaṃ viya imassāpi paṭhamajjhānato vuṭṭhitassa cittuppīḷanakavitakkāsahanena vitakkadosadassanaṃ vitakkappahānā ca puna avitakkavicāramattadutiyajjhānupagamanaṃ. Tato tassa punappunaṃ niddāyitvā vuṭṭhitassa yathāvuttena kamena pādaparimajjanādīnaṃ asahanena paṭipāṭiyā pādaparimajjakādīnaṃ santajjanaṃ tesaṃ tesañca apagamanena punappunaṃ thokaṃ niddupagamanaṃ viya imassāpi punappunaṃ dutiyādīhi jhānehi vuṭṭhitassa yathāvuttadosānaṃ vicārādīnaṃ asahanena paṭipāṭiyā vicārādidosadassanaṃ tesaṃ tesañca pahānā punappunaṃ avitakkāvicāranippītikapahīna- somanassajjhānupagamanaṃ. Tassa pana sayanā vuṭṭhāya rañño santikaṃ gatassa issariyappatti viya imassāpi pañcamajjhānato vuṭṭhitassa vipassanāmaggaṃ upagatassa arahattappatti. Tassa pattissariyassa bahunnaṃ janānaṃ avassayabhāvo viya imassāpi arahattappattassa bahunnaṃ avassayabhāvopi veditabbo. Ettāvatā hi esa anuttaraṃ puññakkhettaṃ nāma hotīti. Pañcakanayo niṭṭhito. Ettāvatā catukkapañcakanayadvayabhedo suddhikanavako nāma pakāsito hoti. Atthato panesa pañcakanaye catukkanayassa paviṭṭhattā jhānapañcakoevāti veditabbo. @Footnote: 1 cha.Ma. cittānumajjanakoThe Pali Atthakatha in Roman Book 53 page 232-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5817 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5817 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=149 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1343 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=956 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=956 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]