ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page242.

Abhibhāyatanakathā [204] Evaṃ aṭṭhasu kasiṇesu rūpāvacarakusalaṃ niddisitvā idāni yasmā samānepi ārammaṇe bhāvanāya asamānattā 1- imesu aṭṭhasu kasiṇesu aññampi abhibhāyatanasaṅkhātaṃ rūpāvacarakusalaṃ pavattati, tasmā taṃ dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattikarūpe parikammasaññāvirahito. Bahiddhā rūpāni passatīti bahiddhā aṭṭhasu kasiṇesu kataparikammatāya parikammavasena ceva appanāvasena ca tāni bahiddhā aṭṭhasu kasiṇesu rūpāni passati. Parittānīti avaḍḍhitāni. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā "kimettha bhuñjitabbaṃ atthī"ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadaññāṇo "kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro"ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ nibbattetīti attho. "jānāmi passāmī"ti iminā panassa pubbabhāgo kathito, āgamaṭṭhakathāsu pana vuttaṃ "imināssa ābhogo kathito, so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyan"ti. Appamāṇānīti vaḍḍhitappamāṇāni. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā "aññāpi hotu, kimesā mayhaṃ karissatī"ti taṃ na mahantato passati, evameva ñāṇuttariko puggalo visadaññāṇo "kiṃ ettha samāpajjitabbaṃ, na idaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī"ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ nibbattetīti attho. "parittaṃ parittārammaṇaṃ appamāṇaṃ parittārammaṇan"ti idha "parittānī"ti āgatattā appamāṇārammaṇatā na gahitā, parato "appamāṇānī"ti āgatattā @Footnote: 1 Sī. asamānatāya, cha.Ma. asamānaṃ

--------------------------------------------------------------------------------------------- page243.

Parittārammaṇatā. Aṭṭhakathāyaṃ pana vuttaṃ "imasmiṃ pana ṭhāne cattāri cattāri ārammaṇāni aggahetvā dve dveyeva gahitāni, kiṃkāraṇā? catūsu hi gahitesu desanā soḷasakkhattukā hoti, satthārā ca heṭṭhā soḷasakkhattukadesanā kilañjamhi tile pattharantena viya vitthārato kathitā, tassa imasmiṃ ṭhāne aṭṭhakkhattukadesanaṃ kātuṃ ajjhāsayo, tasmā dve dveyeva gahitānīti veditabbānī"ti. Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni. Parisuddhāni hi 1- nīlādīni suvaṇṇāni aparisuddhāni ca dubbaṇṇānīti 1- idha adhippetāni. Āgamaṭṭhakathāsu pana "suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī"ti vuttaṃ. Imesu pana catūsu parittaṃ vitakkacaritassa vasena āgataṃ, appamāṇaṃ mohacaritassa vasena. Suvaṇṇaṃ dosacaritassa vasena, dubbaṇṇaṃ rāgacaritassa vasena. Etesaṃ hi etāni sappāyāni, sā ca nesaṃ sappāyatā vitthārato visuddhimagge 2- cariyāniddese vuttā. Kasmā pana yathā suttante "ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī"tiādi 3- vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttāti? ajjhattarūpānaṃ anabhibhavanīyato. Tattha vā hi idha vā bahiddhārūpāneva abhibhavitabbāni. Tasmā tāni niyamato vattabbānīti tatrāpi idhāpi vuttāni. "ajjhattaṃ arūpasaññī"ti idaṃ pana satthu desanāvilāsamattameva. Ayaṃ tāva catūsu abhibhāyatanesu apubbapadavaṇṇanā. Suddhikanayapaṭipadābhedo panettha paṭhavīkasiṇe vuttanayeneva ekekasmiṃ abhibhāyatane veditabbo. Kevalañcettha ārammaṇacatukkaṃ ārammaṇadukaṃ hoti. Soḷasakkhattukañca aṭṭhakkhattukañca. Sesaṃ tādisadeva. Evamettha ekekasmiṃ abhibhāyatane eko suddhikanavako, cattāro paṭipadānavakā, dve ārammaṇanavakā, ārammaṇapaṭipadāmissake aṭṭha navakāti paṇṇarasa navakāti catūsupi abhibhāyatanesu samasaṭṭhī navakā veditabbā. @Footnote: 1-1 Ma. nīlādīni aparisuddhāni ca suvaṇṇadubbaṇṇānīti @2 visuddhi. 1/127 kammaṭṭhānaggahaṇaniddesa @3 dī.mahā. 10/173/98, Ma.Ma. 13/249/224, aṅ.aṭṭhaka. 23/65/252

--------------------------------------------------------------------------------------------- page244.

[246] Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsanavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Suvisuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Pītānītiādīsupi imināva nayena attho veditabbo. "nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti, pupphasmiṃ vā vatthusmiṃ vā vaṇṇadhātuyā vā"tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge 1- vitthārato vuttameva. Yathā ca paṭhavīkasiṇe, evamidha ekekasmiṃ abhibhāyatane pañcavīsati pañcavīsati navakā veditabbā. Abhibhāyatanakathā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 53 page 242-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6058&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6058&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1593              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1208              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]