![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Tebhūmikakusalavaṇṇanā [269] Idāni yasmā sabbānipetāni tebhūmikakusalāni hīnādinā pabhedena vattanti. Tasmā tesaṃ taṃ pabhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādiāraddhaṃ. Tattha hīnanti lāmakaṃ, taṃ āyūhanavasena veditabbaṃ. Hīnuttamānaṃ majjhe bhavaṃ majjhimaṃ. Padhānabhāvaṃ nītaṃ paṇītaṃ, uttamanti attho. Tānipi āyūhanavaseneva veditabbāni. Yassa hi āyūhanakkhaṇe chando vā hīno hoti viriyaṃ vā cittaṃ vā vīmaṃsā vā, taṃ hīnaṃ nāma. Yassa te dhammā majjhimā ceva paṇītā ca, taṃ majjhimañceva paṇītañca. Yaṃ pana kattukamyatāsaṅkhātaṃ 2- chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ chandaṃ pubbaṅgamaṃ katvā āyūhitaṃ, taṃ chandādhipatito āgatattā chandādhipateyyaṃ nāma. Viriyādhipateyyādīsu ca eseva nayo. Imasmiṃ pana ṭhāne ṭhatvā nayā gahetabbā. 3- Sabbapaṭhamaṃ vibhatto hi eko nayo, hīnanti eko, majjhimanti eko, paṇītanti eko, chandādhipateyyanti eko, ime tāva chandādhipateyye pañca nayā, evaṃ viriyādhipateyyādīsupīti @Footnote: 1 visuddhi. 2/154 2 cha.Ma. kattukāmatāsaṅkhātaṃ 3 cha.Ma. gaṇetabbā Cattāro pañcakā vīsati honti. Purimo vā eko suddhikanayo, hīnantiādayo tayo, chandādhipateyyantiādayo cattāro, chandādhipateyyaṃ hīnantiādayo dvādasāti evampi vīsati nayā honti. Ime tāva vīsati mahānayā kattha vibhattāti? mahāpakaraṇe hīnattike 1- Vibhattā. Imasmiṃ pana ṭhāne hīnattikato majjhimarāsiṃ gahetvā hīnamajjhimapaṇītavasena tayo koṭṭhāsā kātabbā. Tatopi majjhimarāsiṃ ṭhapetvā hīnapaṇīte gahetvā nava nava koṭṭhāsā kātabbā. Hīnasmiṃyeva hi hīnaṃ atthi, majjhimaṃ atthi, paṇītaṃ atthi. Paṇītasmimpi hīnaṃ atthi, majjhimaṃ atthi, paṇītaṃ atthi. Tathā hīnahīnasmiṃ hīnaṃ, hīnahīnasmiṃ majjhimaṃ, hīnahīnasmiṃ paṇītaṃ. Hīnamajjhimasmiṃ hīnaṃ, hīnamajjhimasmiṃ majjhimaṃ, hīnamajjhimasmiṃ paṇītaṃ. Hīnapaṇītasmiṃ hīnaṃ, hīnapaṇītasmiṃ majjhimaṃ, hīnapaṇītasmiṃ paṇītanti ayameko navako. Paṇītahīnasmimpi hīnaṃ nāma atthi, paṇītahīnasmiṃ majjhimaṃ, paṇītahīnasmiṃ paṇītaṃ. Tathā paṇītamajjhimasmiṃ hīnaṃ, paṇītamajjhimasmiṃ majjhimaṃ, paṇītamajjhimasmiṃ paṇītaṃ. Paṇītapaṇītasmiṃ hīnaṃ, paṇītapaṇītasmiṃ majjhimaṃ, paṇītapaṇītasmiṃ paṇītanti ayaṃ dutiyo navakoti dve navakā aṭṭhārasa. Imāni aṭṭhārasa kammadvārāni nāma. Imehi pabhāvitattā imesaṃ vasena aṭṭhārasa khattiyā, aṭṭhārasa brāhmaṇā, aṭṭhārasa vessā, aṭṭhārasa suddā, aṭṭhacattāḷīsa gottacaraṇāni veditabbāni. Imesu ca pana tebhūmikesu kusalesu kāmāvacarakusalaṃ tihetukampi duhetukampi hoti ñāṇasampayuttavippayuttavasena. Rūpāvacarārūpāvacaraṃ pana tihetukameva ñāṇasampayuttameva. Kāmāvacarañcettha adhipatinā sahāpi uppajjati vināpi. Rūpāvacarārūpāvacaraṃ adhipatisampayuttameva 2- hoti. Kāmāvacarakusale cettha ārammaṇādhipati sahajātādhipatīti dvepi adhipatayo labbhanti. Rūpāvacarārūpāvacaresu ārammaṇādhipati na labbhati, sahajātādhipatiyeva labbhati. Tattha cittassa cittādhipateyyabhāvo @Footnote: 1 abhi. 41/1-5/364 2 cha.Ma. adhipatisampannameva Sampayuttadhammānaṃ vasena vutto. Dvinnaṃ pana cittānaṃ ekato abhāvena sampayuttacittassa cittādhipati nāma natthi. Tathā chandādīnaṃ chandādhipatiādayo. Keci pana "sace cittavato kusalaṃ hoti, mayhaṃ bhavissatīti evaṃ yaṃ cittaṃ dhuraṃ katvā jeṭṭhakaṃ katvā aparaṃ kusalacittaṃ āyūhitaṃ, tassa taṃ purimaṃ cittaṃ cittādhipati nāma hoti. Tato āgatattā idaṃ cittādhipateyyaṃ nāmā"ti evaṃ āgamanavasena adhipatiṃ nāma icchanti. Ayaṃ pana nayo neva pāliyaṃ, na aṭṭhakathāyaṃ dissati, tasmā vuttanayeneva adhipatibhāvo veditabbo. Imesu pana ekūnavīsatiyā mahānayesu purime suddhikanaye vuttaparimāṇāneva cittāni ca navakā ca pāṭhavārā ca honti. Tasmā ñāṇasampayuttesu vuttaparimāṇato vīsatiguṇo cittanavakavārabhedo veditabbo. Catūsu ñāṇavippayuttesu soḷasaguṇoti ayaṃ tebhūmikakusale pakiṇṇakakathā nāmāti. Tebhūmikakusalaṃ niṭṭhitaṃ. -----------The Pali Atthakatha in Roman Book 53 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6717 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6717 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=193 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2024 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1583 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1583 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]