![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Dutiyamaggavaṇṇanā [361] Idāni dutiyamaggādīnaṃ dassanatthaṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha kāmarāgabyāpādānaṃ tanubhāvāyāti etesaṃ kilesānaṃ tanubhāvatthāya. Tattha dvīhi kāraṇehi tanubhāvo veditabbo adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā abhiṇhaṃ na uppajjanti, kadāci kadāci uppajjanti, uppajjantāpi viraḷākārā hutvā uppajjanti, viraḷavāpitakkhette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti. Dvīhi pana maggehi pahīnattā mandamandā uppajjanti, tanukākārā hutvā uppajjanti, abbhapaṭalaṃ viya makkhikāpattaṃ viya ca. Tattha keci therā vadanti "sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva pana hutvā uppajjanti. Tathā hissa puttā ca dhītaro ca dissantī"ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi honti, dvīhi pana maggehi pahīnattā natthi kilesānaṃ bahalatāti dvīhieva kāraṇehissa kilesānaṃ tanubhāvo veditabbo adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti. Dutiyāyāti gaṇanāvasenāpi dutiyuppattivasenāpi dutiyāya. Bhūmiyā pattiyāti sāmaññaphalassa paṭilābhatthāya. Tatiyacatutthāsupi eseva nayo, visesamattaññeva pana vakkhāma. Aññindriyanti ājānanakaṃ indriyaṃ, paṭhamamaggena ñātamariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaindriyanti vuttaṃ hoti. Niddesavārepissa imināpi nayena attho veditabbo, koṭṭhāsavāre imināpi saddhiṃ navindriyāni honti, sesaṃ purimanayeneva veditabbaṃ. Dutiyamaggo niṭṭhito. -----------The Pali Atthakatha in Roman Book 53 page 296. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7393 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7393 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=271 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2601 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2139 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2139 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]