ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                       Akusalapadadhammuddesavārakathā
                           paṭhamacittavaṇṇanā
     [365] Idāni akusalapadaṃ 2- bhājetvā dassetuṃ "katame dhammā akusalā"tiādi
āraddhaṃ. Tattha dhammavavaṭṭhānādivārappabhedo ca heṭṭhā āgatānaṃ padānaṃ
atthavinicchayo ca heṭṭhā vuttanayeneva veditabbo, tattha tattha ca pana
visesamattameva vaṇṇayissāma. Tattha samayavavaṭṭhāne tāva yasmā kusalassa viya
akusalassa bhūmibhedo natthi, tasmā ekantakāmāvacarampi samānaṃ etaṃ "kāmāvacaran"ti
na vuttaṃ. Diṭṭhigatasampayuttanti ettha diṭṭhiyeva diṭṭhigataṃ "gūthagataṃ
muttagatan"tiādīsu 3- viya bujjhitabbābhāvato 4- gantabbābhāvato vā diṭṭhiyā
gatamattamevetantipi diṭṭhigataṃ. Tena sampayuttanti 5- diṭṭhigatampayuttaṃ.
@Footnote: 1 cha.Ma. amaccagaṇaparivutassa    2 cha.Ma. akusaladhammapadaṃ     3 cha.Ma.....ādīni
@4 cha.Ma. ayaṃ pāṭho na dissati   5 cha.Ma. sampayuttaṃ
     Tattha asaddhammassavanaṃ akalyāṇamittatā ariyānaṃ adassanakāmatādīni
ayonisomanasikāroti evamādīhi kāraṇehi imassa diṭṭhigatasaṅkhātassa
micchādassanassa uppatti veditabbā. Ye hi ete diṭṭhivādapaṭisaṃyuttā asaddhammā,
tesaṃ bahumānapubbaṅgamena atikkantamajjhattena upaparikkhāvirahitena savanena
ye ca diṭṭhivippannā akalyāṇamittā, taṃsampavaṅkatāsaṅkhātāya akalyāṇamittatāya
buddhādīnaṃ ariyānañceva sappurisānañca adassanakāmatāya catusatipaṭṭhānādibhede
ariyadhamme ceva sappurisadhamme ca akovidattena pāṭimokkhasaṃvaraindriya-
saṃvarasatisaṃvarañāṇasaṃvarapahānasaṃvarappabhede ariyadhamme ceva sappurisadhamme ca
saṃvarabhedasaṅkhātena avinayena teheva kāraṇehi paribhāvitena ayonisomanasikārena
kotuhalamaṅgalādipasutatāya ca etaṃ uppajjatīti veditabbaṃ. Asaṅkhārabhāvo panassa
cittassa heṭṭhā vuttanayeneva veditabbo.
     Dhammuddesavāre phassoti akusalacittasahajāto phasso. Vedanādīsupi eseva
nayo. Iti akusalamattameva etesaṃ purimehi viseso.
     Cittassekaggatā hotīti pāṇātipātādīsupi avikkhittabhāvena cittassa ekaggatā
hoti. Manussā hi cittaṃ samādiyitvā 1- avikkhittā hutvā avirajjhamānāni
satthāni pāṇasarīresu nipātenti, susamāhitā parasantakaṃ haranti, ekarasena cittena
micchācāraṃ āpajjanti. Evaṃ akusalappavattiyāpi 2- cittassa ekaggatā hoti.
     Micchādiṭṭhīti ayāthāvadiṭṭhi, virajjhitvā gahaṇato vā vitathā diṭṭhīti 3-
micchādiṭṭhi, anatthāvahattā paṇḍitehi kucchitā 4- diṭṭhītipi micchādiṭṭhi.
Micchāsaṅkappādīsupi eseva nayo. Apica micchā passanti tāya, sayaṃ vā micchā
passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso
abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ
adassanakāmatādipadaṭṭhānā, paramaṃ vajjanti daṭṭhabbā. Micchāsaṅkappādīsu micchāti
padamattameva viseso. Sesaṃ kusalādhikāre vuttanayeneva veditabbaṃ.
@Footnote: 1 cha.Ma. samādahitvā      2 cha.Ma. akusalappavattiyampi
@3 cha.Ma. diṭṭhi   4 cha.Ma. jigucchitā
     Ahirikabalaṃ anottappabalanti ettha balattho niddesavāre āvībhavissati.
Itaresu pana na hiriyatīti ahiriko, ahirikassa bhāvo ahirikaṃ. Na ottappaṃ
anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ alajjanalakkhaṇaṃ
vā. Anottappaṃ teheva asārajjanalakkhaṇaṃ anuttāsanalakkhaṇaṃ vā. Ahirikameva
balaṃ ahirikabalaṃ. Anottappameva balaṃ anottappabalaṃ. Ayamettha saṅkhepattho,
vitthāro pana heṭṭhā vuttapaṭipakkhavaseneva veditabbo.
     Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho.
Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Tesu lobho
ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi
viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saññojaniyadhammesu
assādadassanapadaṭṭhāno, so taṇhānadībhāvena vaḍḍhamāno sīghasotā nadī viya
mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo.
     Moho cittassa andhabhāvalakkhaṇo aññāṇalakkhaṇo vā, asampaṭivedharaso
ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno andhakārapaccupaṭṭhāno
vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo.
      Abhijjhāyanti tāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti
abhijjhā. Sā parasampattīnaṃ sakakaraṇaicchālakkhaṇā, tenākārena pasaṅgabhāvarasā, 1-
parasampattiabhimukhabhāvapaccupaṭṭhānā, parasampattīsu abhiratipadaṭṭhānā.
Parasampattiabhimukhāeva hi sā upaṭṭhahati. Tāsu ca abhiratiyā sati pavattati,
parasampattīsu cetaso hatthappasāraṇaṃ viya 2- daṭṭhabbā.
     Samatho hotītiādīsu aññesu kiccesu vikkhepūpasamanato 3- samatho.
Akusalappavattiyaṃ cittaṃ paggaṇhātīti paggāho. Na vikkhipatīti avikkhePo.
@Footnote: 1 cha.Ma. esanabhāvarasā    2 cha.Ma. hatthappasāro viyāti    3 cha.Ma. vikkhepasamanato
     Imasmiṃ citte saddhā sati paññā cha yugalakānīti ime dhammā na gahitā.
Kasmā? assaddhiyacitte pasādo nāma natthi, tasmā tāva saddhā na gahitā. Kiṃ
Pana diṭṭhigatikā attano attano satthārānaṃ na saddahantīti? saddahanti, sā
Pana saddhā nāma na hoti, vacanasampaṭicchannamattamevetaṃ. Atthato anupaparikkhā
vā hoti diṭṭhi vā. Asatiyacitte pana sati natthīti na gahitā. Kiṃ diṭṭhigatikā
attanā kataṃ kammaṃ na sarantīti? saranti, sā pana sati nāma na hoti, kevalaṃ
tenākārena akusalacittappavatti. Tasmā sati na gahitā. Atha kasmā "micchāsatī"ti 1-
suttante vuttā? sā pana akusalakkhandhānaṃ sativirahitattā, satipaṭipakkhattā ca
micchāmaggamicchattānaṃ pūraṇatthaṃ tattha pariyāyena desanā katā, nippariyāyena
panesā natthi, tasmā na gahitā. Andhabālacitte pana paññā natthīti na gahitā.
Kiṃ diṭṭhigatikānaṃ vañcanā paññā natthīti? atthi, na panesā paññā, māyā
Nāmesā hoti. Sā atthato taṇhāva. Idaṃ pana cittaṃ sadarathaṃ garukaṃ bhāriyaṃ
kakkhaḷaṃ thaddhaṃ akammaññaṃ gilānaṃ vaṅkaṃ kuṭilaṃ, tasmā passaddhādīni cha yugalakāni
na gahitāni.
     Ettāvatā padapaṭipāṭiyā cittaṅgavasena pāliṃ āruḷhāni dvattiṃsapadāni
dassetvā idāni yevāpanakadhamme dassetuṃ "ye vā pana tasmiṃ samaye"tiādimāha.
Tattha sabbesupi akusalacittesu chando adhimokkho manasikāro māno issā
macchariyaṃ thīnaṃ middhaṃ uddhaccaṃ kukkuccanti ime daseva yevāpanakā honti dhammā
suttāgatā suttapadesu dissareti vuttā. Imasmiṃ pana citte chando adhimokkho
manasikāro uddhaccanti ime apaṇṇakaṅgasaṅkhātā cattāro yevāpanakā honti.
     Tattha chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalañhi te kusalā,
ime akusalā. Itaraṃ pana uddhatassa bhāvo uddhaccaṃ. Taṃ cetaso avūpasamalakkhaṇaṃ
vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya,
@Footnote: 1 dī. pā. 11/333/224, saṃ.Ma. 19/1/1
Bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, 1- cetaso avūpasame
ayonisomanasikārapadaṭṭhānaṃ, cittavikkhepoti daṭṭhabbaṃ.
     Iti phassādīni dvattiṃsa, yevāpanakavasena vuttāni cattārīti sabbānipi
imasmiṃ dhammuddesavāre chattiṃsa dhammapadāni bhavanti, cattāri apaṇṇakaṅgāni
hāpetvā pāliyaṃ āgatāni dvattiṃsameva. Aggahitaggahaṇena panettha phassapañcakaṃ
vitakko vicāro pīti cittekaggatā viriyindriyaṃ jīvitindriyaṃ
micchādiṭṭhiahirikaṃ anottappaṃ lobho mohoti soḷasa dhammā honti.
     Tesu soḷasasu satta dhammā avibhattikā honti, nava savibhattikā honti.
Katame satta? phasso saññā cetanā vicāro pīti jīvitindriya mohoti ime
Satta avibhattikā. Vedanā cittaṃ vitakko cittekaggatā viriyindriyaṃ micchādiṭṭhi
ahirikaṃ anottappaṃ 2- lobhoti ime nava savibhattikā.
     Tesu cha dhammā dvīsu ṭhānesu vibhattā, eko tīsu, eko catūsu, eko
chasu. Kathaṃ? cittaṃ vitakko micchādiṭṭhi ahirikabalaṃ anottappabalaṃ 3- lobhoti ime
cha dvīsu ṭhānesu vibhattā. Etesu hi cittaṃ tāva phassapañcakaṃ patvā "cittaṃ
hotī"ti vuttaṃ, indriyāni patvā "manindriyan"ti. Vitakko jhānaṅgāni patvā
"vitakko hotī"ti vutto, maggaṅgāni patvā "micchāsaṅkappoti ". Micchādiṭṭhi
maggaṅgesupi kammapathesupi micchādiṭṭhiyeva. Ahirikaṃ balāni patvā "ahirikabalaṃ
hotī"ti vuttaṃ, lokanāsakadukaṃ patvā "ahirikan"ti. Anottappepi eseva nayo.
Lobho mūlaṃ patvā "lobho hotī"ti vutto, kammapathaṃ patvā "abhijjhā"ti. Ime
cha dvīsu ṭhānesu vibhattā.
     Vedanā pana phassapañcakaṃ patvā "vedanā hotī"ti vuttā, jhānaṅgāni
patvā "sukhan"ti, indriyāni patvā "somanassindriyan"ti. Evaṃ eko dhammo
tīsu ṭhānesu vibhatto.
@Footnote: 1 cha.Ma......samuddhatabhasmā viya    2 Sī. ahirikabalaṃ anottappabalaṃ
@3 cha.Ma. ahirikaṃ anottappaṃ
     Viriyaṃ pana indriyāni patvā "viriyindriyaṃ hotī"ti vuttaṃ, maggaṅgāni
patvā "micchāvāyāmo"ti, balāni patvā "viriyabalan"ti, piṭṭhidukaṃ patvā
"paggāho"ti. Evaṃ ayaṃ eko dhammo catūsu ṭhānesu vibhatto.
     Samādhi pana jhānaṅgāni patvā "cittassekaggatā hotī"ti vutto,
indriyāni patvā "samādhindriyan"ti, maggaṅgāni patvā "micchāsamādhī"ti,
balāni patvā "samādhibalan"ti, piṭṭhidukaṃ patvā dutiyaduke ekekavaseneva
"samatho"ti, tatiye "avikkhepo"ti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto.
     Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena
maggaṅgavasena balavasena mūlavasena kammapathavasena lokanāsakavasena piṭṭhidukavasenāti
nava rāsayo honti. Tattha yaṃ vattabbaṃ, taṃ paṭhamakusalacittaniddese vuttamevāti.
                      Dhammuddesavārakathā niṭṭhitā.
                         --------------
                           Niddesavārakathā
     [375] Niddesavāre cittekaggatāniddese tāva saṇṭhiti avaṭṭhitīti idaṃ
dvayaṃ ṭhitivevacanameva. Yaṃ pana kusalaniddese "ārammaṇaṃ ogāhetvā anupavisitvā
tiṭṭhatīti avaṭṭhitī"ti vuttaṃ, taṃ idha na labbhati. Akusalasmiṃ hi dubbalā
cittekaggatāti heṭṭhā dīpitameva. Idaṃ dvayaṃ. 1-
     "uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro"ti
evarūpopi attho idha na labbhati. Sahajātadhamme pana na visāharatīti 2-
avisāhāro. Na vikkhipatīti avikkhePo. Akusalacittekaggatāvasena avisāhaṭassa
mānasassa bhāvo avisāhaṭamānasatā. Sahajātadhammesu na kampatīti samādhibalaṃ.
Ayāthāvasamādhānato micchāsamādhīti evamidha attho daṭṭhabbo.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 Sī. visaṃharatīti
     [376] Viriyindriyaniddese yo heṭṭhā "nikkamo ceso kāmānaṃ
panudanāyā"tiādi nayo vutto, so idha na labbhati. Sahajātadhammesu
akampanaṭṭheneva viriyabalaṃ veditabbaṃ.
     [381] Micchādiṭṭhiniddese ayāthāvadassanaṭṭhena micchādiṭṭhi. Diṭṭhīsu
gataṃ idaṃ dassanaṃ, dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ. Heṭṭhāpissa attho
vuttoyeva. Diṭṭhiyeva duratikkamanaṭṭhena diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni
viya. Diṭṭhiyeva sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāro corakantāravālakantāra-
marukantāranirodakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena
vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanaṃ hi uppajjamānaṃ sammādassanaṃ
vinivijjhati ceva vilometi ca. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā
virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na
sakkoti, kadāci sassataṃ anupatati, kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena
saññojananti diṭṭhisaññojanaṃ.
     Suṃsumārādayo 1- viya purisaṃ ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato
patiṭṭhāho. Ayaṃ hi balavappavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena
abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti
parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti
kummaggo. Ayāthāvapathato micchāpatho. 2- Micchāsabhāvato micchattaṃ tatheva. 2- Yathā hi
disāmuḷhena "ayaṃ asukagāmassa nāma patho"ti gahitopi taṃ gāmaṃ na sampāpeti,
evaṃ diṭṭhigatikena "sugatipatho"ti gahitāpi diṭṭhi sugatiṃ na sampāpetīti 3-
ayāthāvapathato micchāpatho. Ayaṃ micchāsabhāvato micchattaṃ. Tattheva paribbhamanato
taranti ettha bālāti titthaṃ. Titthañca taṃ anatthānañca āyatananti titthāyatanaṃ.
Titthiyānaṃ vā sañjātidesaṭṭhena nivāsanaṭṭhena ca āyatanantipi titthāyatanaṃ.
Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho, vipallattha 4- gāhoti
attho.
@Footnote: 1 cha.Ma. susumārādayo     2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. pāpetītī        4 Ma. vipallatta
     [387-388] Ahirikānottappaniddesesu hirottappaniddesavipariyāyena
attho veditabbo. Sahajātadhammesu pana akampanaṭṭheneva ahirikabalaṃ anottappabalañca
veditabbaṃ.
     [389] Lobhamohaniddesesu lubbhatīti lobho. Lubbhanāti lubbhanākāro,
lobhasampayuttaṃ cittaṃ, puggalo vā lubbhito, lubbhitassa bhāvo  lubbhitattaṃ.
Sārajjatīti sārāgo. Sārajjanākāro sārajjanā. Sārajjitassa bhāvo sārajjitattaṃ.
Abhijajhāyanaṭṭhena abhijjhā. Puna lobhavacanena kāraṇaṃ vuttameva. Akusalañca taṃ
mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ.
     [390] Ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā
dhammena 1- na sameti na sammā gacchatīti 2- anabhisamayo. Anurūpato dhamme
bujjhatīti anubodho, tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā
na bujjhatī asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ
nappaṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na
saṅgaṇhātīti asaṅgāhanā. Tameva dhammaṃ na pariyogāhatīti apariyogāhanā. Na
samaṃ pekkhatīti asamapekkhanā. Dhammānaṃ sabhāvaṃ pati na pekkhatīti 3- apaccavekkhaṇā.
     Kusalākusalakammesu viparītavuttiyā sabhāvato gahaṇābhāvena 4- vā ekampi
kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci kammassa paccakkhakaraṇaṃ nāma
na hotīti apaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ
bhaveyya suci vodānaṃ, taṃ duṭṭhaṃ mejjhaṃ imināti dummejjhaṃ. 5- Bālānaṃ bhāvoti
bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti
sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogaganthattho 6-
vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti abhibhavatīti
@Footnote: 1 Sī.,Ma. dhamme            2 cha.Ma. samāgacchatīti       3 cha.Ma. apekkhatīti
@4 cha.Ma. sabhāvaggahaṇābhāvena   5 saddanīti. dummijjhaṃ        6 cha.Ma. oghayogattho
Pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti, aññadatthu
laṅgatiyevāti laṅgī. Khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi
mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ
uttānatthameva. Saṅgahavārasuññatavārāpi heṭṭhā vuttanayeneva atthato veditabbāti.
                          Paṭhamacittaṃ niṭṭhitaṃ.
                           ----------



             The Pali Atthakatha in Roman Book 53 page 304-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7606              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7606              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2642              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2174              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2174              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]