ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                       Abyākatapadavipākuddhārakathā
                       aṭṭhamahāvipākacittavaṇṇanā
     [498] Idāni aṭṭha mahāvipākacittāni dassetuṃ puna "katame dhammā
abyākatā"tiādi āraddhaṃ. Tattha pāliyaṃ nayamattaṃ dassetvā sabbavārā
saṅkhittā, tesaṃ attho heṭṭhā vuttanayeneva veditabbo. Yo panettha viseso,
taṃ dassetuṃ "alobho abyākatamūlan"tiādi vuttaṃ. Yampi na vuttaṃ, taṃ evaṃ
veditabbaṃ:- yo hi kāmāvacarakusalesu kammadvārakammapathapuññakiriyāvatthubhedo
vutto, so idha natthi. Kasmā? aviññattijanakato avipākadhammato tathāappavattito
ca. Yāpi 1- yevāpanakesu karuṇāmuditā vuttā. Tā sattārammaṇattā
vipākesu na santi, ekantaparittārammaṇāni hi kāmāvacaravipākāni. Na kevalañca
karuṇāmuditā, viratiyopettha na santi. "pañca sikkhāpadāni kusalānevā"ti 2- hi
vuttaṃ.
     Asaṅkhārasasaṅkhāravidhānañcettha kusalato ceva paccayabhedato ca veditabbaṃ.
Asaṅkhārikassa hi kusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikassa sasaṅkhārikaṃ.
Balavapaccayehi ca uppannaṃ asaṅkhārikaṃ, itarehi itaraṃ. Hīnādibhedepi imāni
hīnamajjhimapaṇītehi chandādīhi anipphāditattā hīnamajjhimapaṇītāni nāma na
@Footnote: 1 cha.Ma. yāpi tā          2 abhi. 35/703/549

--------------------------------------------------------------------------------------------- page324.

Honti, hīnassa pana kusalassa vipākaṃ hīnaṃ, majjhimassa majjhimaṃ, paṇītassa paṇītaṃ. Adhipatinopettha na santi. Kasmā? chandādīni dhuraṃ katvā anuppādetabbato. Sesaṃ sabbaṃ aṭṭhasu kusalesu vuttasadisameva. Idāni imesaṃ aṭṭhannaṃ mahāvipākacittānaṃ vipaccanaṭṭhānaṃ veditabbaṃ. Etāni hi catūsu ṭhānesu vipaccanti paṭisandhiyaṃ, bhavaṅge, cutiyaṃ, tadārammaṇeti. Kathaṃ? manussesu tāva kāmāvacaradevesu ca puññavantānaṃ duhetukatihetukānaṃ Paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccanti, paṭisandhiyā vītivattāya pavatte saṭṭhīpi asītipi 1- vassāni asaṅkheyyampi āyukālaṃ bhavaṅgaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti evaṃ catūsu ṭhānesu vipaccanti. Tattha sabbepi sabbaññubodhisattā pacchimapaṭisandhiggahaṇe paṭhamena somanassasahagatatihetukaasaṅkhārikamahāvipākacittena paṭisandhiṃ gaṇhanti. Taṃ pana mettāpubbabhāgacittassa vipākaṃ hoti. Tena dinnāya paṭisandhiyā asaṅkheyyaṃ āyu, kālavasena pana pariṇamati. Mahāsivatthero panāha "somanassasahagatato upekkhāsahagataṃ balavataraṃ, tena paṭisandhiṃ gaṇhanti, tena gahitapaṭisandhikā hi mahajjhāsayā honti, dibbesupi ārammaṇesu ubbilāvino 2- na honti tipiṭakacūḷanāgattherādayo viyā"ti. Aṭṭhakathāyaṃ pana "ayaṃ therassa manoratho, natthi etan"ti paṭikkhipitvā "sabbaññubodhisattānaṃ hitūpacāro balavā hoti, tasmā mettāpubbabhāgakāmāvacarakusalavipākasomanassasahagatatihetukaasaṅkhārikacittena paṭisandhiṃ gaṇhantī"ti vuttaṃ. ---------------- Vipākuddhārakathā idāni vipākuddhārakathāya mātikā ṭhapetabbā. Tipiṭakacūḷanāgatthero tāva āha "ekāya kusalacetanāya soḷasa vipākacittāni uppajjanti, ettheva dvādasakamaggopi ahetukaṭṭhakampī"ti. Moravāpīvāsimahādattatthero panāha "ekāya @Footnote: 1 Sī. saṭṭhimpi asītimpi 2 cha.Ma. uppilāvino, Sī. ubbillāvino

--------------------------------------------------------------------------------------------- page325.

Kusalacetanāya dvādasa vipākacittāni uppajjanti, ettheva dasakamaggopi ahetukaṭṭhakampī"ti. Tipiṭakamahādhammarakkhitatthero panāha "ekāya kusalacetanāya dasa vipākacittāni uppajjanti, ettheva ahetukaṭṭhakan"ti. Imasmiṃ ṭhāne sāketakapañhaṃ nāma gaṇhiṃsu. Sāketake kira upāsakā sālāyaṃ nisīditvā "kinnu kho ekāya cetanāya kamme āyūhite ekā paṭisandhi hoti, udāhu nānā"ti pañhaṃ 1- samuṭṭhāpetvā nicchetuṃ asakkontā ābhidhammikatthere upasaṅkamitvā pucchiṃsu. Therā "yathā ekasmā ambabījā ekova aṅkuro nikkhamati, evaṃ ekāva paṭisandhi hotī"ti saññāpesuṃ. Ekadivasaṃ 2- "kinnu kho nānācetanāhi kamme āyūhite paṭisandhiyo nānā honti, udāhu ekā"ti pañhaṃ samuṭṭhāpetvā nicchetuṃ asakkontā there pucchiṃsu. Therā "yathā bahūsu ambabījesu ropitesu bahū aṅkurā nikkhamanti, evaṃ bahukāva paṭisandhiyo hontī"ti saññāpesuṃ. Aparampi imasmiṃ ṭhāne ussannakittanaṃ 3- nāma gahitaṃ. Imesañhi sattānaṃ lobhopi ussanno hoti, dosopi mohopi alobhopi adosopi amohopi. Taṃ nesaṃ ussannabhāvaṃ ko niyāmetīti? pubbe hetu niyāmeti. Kammāyūhanakkhaṇeyeva nānattaṃ hoti. Kathaṃ? yassa hi kammāyūhanakkhaṇe lobho balavā hoti, alobho mando, adosāmohā balavanto, dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti, sukhasīlo akkodhano, paññavā pana hoti vajirūpamaññāṇoti. Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā mandā, amoho ca 4- balavā, moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamaññāṇo dattābhayatthero viya. @Footnote: 1 cha.Ma. pañhaṃ nāma 2 cha.Ma. athekadivasaṃ @3 cha.Ma. ussadakittanaṃ 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page326.

Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sīlako 1- pana hoti akkodhano. Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti, alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca muḷho ca. Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare mandā, so purimanayeneva appakileso hoti dibbārammaṇampi disvā niccalo, duṭṭho pana hoti dandhapañño cāti. Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti sīlako ca, dandho pana hoti. Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho ca pana hoti kodhano. Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti, lobhādayo mandā, so mahāsaṃgharakkhitatthero viya aluddho aduṭṭho paññavā ca hotīti. Aparampi imasmiṃ ṭhāne hetukittanaṃ nāma gahitaṃ. Tihetukakammañhi tihetukampi duhetukampi ahetukampi vipākaṃ deti. Duhetukakammaṃ tihetukavipākaṃ na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāpi hoti duhetukāpi, ahetukā na hoti. Duhetukena duhetukāpi hoti ahetukāpi, tihetukā na hoti. Asaṅkhārikaṃ kusalaṃ asaṅkhārikampi sasaṅkhārikampi vipākaṃ deti. Sasaṅkhārikaṃ sasaṅkhārikampi asaṅkhārikampi vipākaṃ deti. Ārammaṇena vedanā parivattetabbā. Javanena tadārammaṇaṃ niyāmetabbaṃ. @Footnote: 1 cha.Ma. sukhasīlako. evamuparipi

--------------------------------------------------------------------------------------------- page327.

Idāni tassa tassa therassa vāde soḷasamaggādayo veditabbā. Paṭhamakāmāvacarakusalasadisena hi paṭhamamahāvipākacittena gahitapaṭisandhikassa gabbhāvāsato nikkhamitvā saṃvarāsaṃvare paṭṭhapetuṃ samatthabhāvaṃ upagatassa cakkhudvārasmiṃ iṭṭhārammaṇe āpāthagate 1- kiriyāmanodhātuyā bhavaṅge anāvaṭṭiteyeva atikkamanaārammaṇānaṃ pamāṇaṃ natthi. Kasmā evaṃ hoti? ārammaṇadubbalatāya. Ayaṃ tāva eko moghavāro. Sace pana bhavaṅgaṃ āvaṭṭeti, kiriyāmanodhātuyā bhavaṅge āvaṭṭite voṭṭhavanaṃ apāpetvāva antarā cakkhuviññāṇe vā sampaṭicchanne vā santīraṇe vā ṭhatvā nivattissatīti netaṃ ṭhānaṃ vijjati. Voṭṭhavane 2- pana ṭhatvā ekaṃ vā dve vā cittāni vattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna bhavaṅgaṃ otarati, idampi ārammaṇadubbalatāya evaṃ hoti. Ayaṃ pana vāro "diṭṭhaṃ viya me, sutaṃ viya me"tiādīni vacanakāle labbhati. Ayampi dutiyo moghavāro. Aparassa kiriyāmanodhātuyā bhavaṅge āvaṭṭite vīthicittāni uppajjanti, javanaṃ javati. Javanapariyosāne pana tadārammaṇassa vāro, tasmiṃ anuppanneyeva bhavaṅgaṃ otarati. Tatrāyaṃ upamā:- yathā hi nadiyā āvaraṇaṃ bandhitvā mahāmātikābhimukhe udake kate udakaṃ gantvā ubhosu tīresu kedāre pūretvā atirekaṃ kakkaṭakamaggādīhi palāyitvā puna nadimeva otarati, evametaṃ daṭṭhabbaṃ. Ettha hi nadiyaṃ udakappavattanakālo viya bhavaṅgavīthippavattanakālo, āvaraṇabandhanakālo viya kiriyāmanodhātuyā bhavaṅgassa āvaṭṭanakālo, mahāmātikāya udakappavattanakālo viya vīthicittappavatti, ubhosu tīresu kedārapūraṇaṃ viya javanaṃ kakkaṭakamaggādīhi palāyitvā puna udakassa nadīotaraṇaṃ viya javanassa 3- javitvā tadārammaṇe anuppanneyeva puna bhavaṅgotaraṇaṃ. Evaṃ bhavaṅgaotaraṇacittānampi gaṇanapatho 4- natthi. Idampi 5- ārammaṇadubbalatāya evaṃ hoti. Ayaṃ tatiyo moghavāro. @Footnote: 1 cha.Ma. āpāthamāgate 2 cha.Ma. voṭṭhabbavasena, Sī. voṭṭhapane 3 cha.Ma. javanaṃ @4 Ma. gaṇanā nāma 5 cha.Ma. idañcāpi

--------------------------------------------------------------------------------------------- page328.

Sace pana balavārammaṇaṃ āpāthagataṃ hoti, kiriyāmanodhātuyā bhavaṅge āvaṭṭite cakkhuviññāṇādīni uppajjanti. Javanaṭṭhāne pana paṭhamakāmāvacarakusalacittaṃ javanaṃ hutvā cha satta vāre javitvā tadārammaṇassa vāraṃ deti. Tadārammaṇaṃ patiṭṭhamānaṃ taṃsadisameva mahāvipākacittaṃ patiṭṭhāti. Idaṃ dve nāmāni labhati paṭisandhicittasadisattā mūlabhavaṅganti ca, yaṃ javanena gahitaṃ ārammaṇaṃ, tassa gahitattā tadārammaṇanti ca. Imasmiṃ ṭhāne cakkhuviññāṇaṃ sampaṭicchannaṃ santīraṇaṃ tadārammaṇanti cattāri vipākacittāni gaṇanūpagāni honti. Yadā pana dutiyaṃ kusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ dutiyaṃ vipākacittameva tadārammaṇaṃ hutvā patiṭṭhāti, idampi dve nāmāni labhati paṭisandhicittena asadisattā āgantukabhavaṅganti ca, purimanayeneva tadārammaṇanti ca. Iminā saddhiṃ purimāni cattāri pañca honti. Yadā pana tatiyaṃ kusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ tatiyaṃ vipākacittaṃ tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva āgantukabhavaṅgaṃ, tadārammaṇanti ca dve nāmāni labhati. Iminā saddhiṃ purimāni pañca cha honti. Yadā pana catutthaṃ kusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ catutthaṃ vipākacittaṃ tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva āgantukabhavaṅgaṃ, tadārammaṇanti ca dve nāmāni labhati. Iminā saddhiṃ purimāni cha satta honti. Yadā pana tasmiṃ dvāre iṭṭhamajjhattārammaṇaṃ āpāthamāgacchati, tatrāpi vuttanayeneva tayo moghavārā labbhanti. Yasmā pana ārammaṇena vedanā parivattati, tasmā tattha upekkhāsahagataṃ santīraṇaṃ catunnañca upekkhāsahagata- mahākusalajavanānaṃ pariyosāne cattāri upekkhāsahagatamahāvipākacittāneva tadārammaṇabhāvena patiṭṭhahanti. Tānipi vuttanayeneva āgantukabhavaṅgaṃ, tadārammaṇanti ca dve nāmāni labhanti. Piṭṭhibhavaṅgānītipi vuccantieva. Iti imāni pañca purimehi sattahi saddhiṃ dvādasa honti. Evaṃ cakkhudvāre dvādasa, sotadvārādīsu

--------------------------------------------------------------------------------------------- page329.

Dvādasa dvādasāti samasaṭṭhī honti. Evaṃ ekāya cetanāya kamme āyūhite samasaṭṭhī vipākacittāni uppajjanti, aggahitaggahaṇena pana cakkhudvāre dvādasa, sotaghānajivhākāyaviññāṇāni cattārīti soḷasa honti. Imasmiṃ ṭhāne ambopamaṃ nāma gaṇhiṃsu. Eko kira puriso phalitambarukkhamūle sasīsaṃ pārupitvā nipanno niddāyati. Athekaṃ ambapakkaṃ vaṇṭato muccitvā tassa kaṇṇasakkhaliṃ puñchamānaṃ 1- viya `than'ti 2- bhūmiyaṃ patati, 3- so tassa sdadena pabujjhitvā ummīletvā 4- olokesi. Tato hatthaṃ pasāretvā phalaṃ gahetvā maddetvā upasiṅghitvā paribhuñji. Tattha tassa purisassa ambarukkhamūle niddāyanakālo viya bhavaṅgasamaṅgikālo, ambapakkassa vaṇṭato muccitvā kaṇṇasakkhaliṃ puñchamānassa patanakālo viya ārammaṇassa pasādaghaṭṭanakālo, patanasaddena 5- pabujjhanakālo viya kiriyāmanodhātuyā bhavaṅgassa āvaṭṭitakālo, ummīletvā olokitakālo viya cakkhuviññāṇassa dassanakiccasādhanakālo, hatthaṃ pasāretvā gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchannakālo, 6- gahetvā madditakālo viya vipākamano- viññāṇadhātuyā ārammaṇassa santīraṇakālo, upasiṅghitakālo viya kiriyāmano- viññāṇadhātuyā ārammaṇassa vavaṭṭhāpitakālo, paribhuttakālo viya javanassa ārammaṇarasaṃ anubhavitakālo. Ayaṃ upamā kiṃ dīpeti? "ārammaṇassa pasādaghaṭṭanameva kiccaṃ, tena pasāde ghaṭṭite kiriyāmanodhātuyā bhavaṅgāvaṭṭanameva, cakkhuviññāṇassa dassanamattakameva, vipākamanodhātuyā ārammaṇasampaṭicchanna- mattakameva, vipākamanoviññāṇadhātuyā ārammaṇasantīraṇamattakameva, kiriyāmano- viññāṇadhātuyā ārammaṇavavaṭṭhāpanamattakameva kiccaṃ, ekantena pana ārammaṇarasaṃ javanameva anubhavatī"ti dīpeti. @Footnote: 1 Ma. puñjamānaṃ 2 Sī. `ṭhan'ti, Ma. `dhan'ti 3 cha.Ma. pati @4 Ma. ummilitvā 5 cha.Ma. tena saddena 6 cha. sampaṭicchitakālo

--------------------------------------------------------------------------------------------- page330.

Ettha ca "tvaṃ bhavaṅgaṃ nāma hohi, tvaṃ āvajjanaṃ nāma, tvaṃ dassanaṃ nāma, tvaṃ sampaṭicchannaṃ nāma, tvaṃ santīraṇaṃ nāma, tvaṃ voṭṭhānaṃ 1- nāma, tvaṃ javanaṃ nāma, 2- tvaṃ tadālambanaṃ nāma 2- hohī"ti koci kattā vā kāretā vā natthi. Imasmiṃ pana ṭhāne pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu vījaniyāmaṃ, utuniyāmaṃ, kammaniyāmaṃ, dhammaniyāmaṃ, cittaniyāmanti. Tattha kulatthagacchassa uttaraggabhāvo, dakkhiṇavalliyā dakkhiṇato rukkhapariharaṇaṃ, suriyāvaṭṭapupphānaṃ suriyābhimukhabhāvo, māluvalatāya 3- rukkhābhimukhagamanameva, nāḷikerassa matthakato 4- chiddasabbhāvoti tesaṃ tesaṃ vījānaṃ taṃtaṃsadisaphaladānaṃ vījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ rukkhānaṃ ekappahāreneva pupphaphalapallavaggahaṇaṃ utuniyāmo nāma. Tihetukakammaṃ tihetukaduhetukāhetukavipākaṃ deti. Duhetukakammaṃ duhetukāhetukavipākaṃ deti, tihetukaṃ na detīti evaṃ tassa tassa kammassa taṃtaṃsadisavipākadānameva kammaniyāmo nāma. Aparopi kammasarikkhakavipākavaseneva kammaniyāmo hoti. Tassa dīpanatthamidaṃ vatthuṃ kathenti:- sammāsambuddhakāle sāvatthiyā dvāragāmo jhāyi, tato pajjalitaṃ tiṇakaraḷaṃ uṭṭhahitvā ākāsena gacchato kākassa gīvāyaṃ paṭimuñci, so viravanto bhūmiyaṃ patitvā kālamakāsi. Mahāsamuddepi ekā nāvā niccalā aṭṭhāsi, heṭṭhāpi kenaci niruddhabhāvaṃ apassantā kāḷakaṇṇisalākaṃ vicāresuṃ. 5- Sā nāvikasseva upāsikāya hatthe patitā. 6- Tato "ekissā kāraṇā sabbe mā nassantu, udake naṃ pakkhipāmā"ti 7- āhaṃsu. Nāviko "na sakkhissāmi etaṃ udake plavamānaṃ 8- passitun"ti vālikaghaṭaṃ gīvāyaṃ bandhāpetvā khipāpesi, taṃkhaṇaññeva nāvā khittasaro viya pakkhantā. 9- Eko bhikkhu leṇe vasati, mahantaṃ pabbatakūṭaṃ patitvā dvāraṃ pidahi, taṃ sattame divase sayameva apagataṃ. Sammāsambuddhassa jetavane nisīditvā @Footnote: 1 cha.Ma. voṭṭhabbanaṃ. evamuparipi 2-2 cha.Ma. ime pāṭhā na dissanti @3 Sī. māluvālatāya 4 cha.Ma. matthake 5 Sī. vāresuṃ @6 cha.Ma. pati 7 cha.Ma. khipāmāti @8 Sī. uppilavamānaṃ, dhammapada.A. 5/36 (syā) 9 Sī. nikkhantā, cha.Ma. pakkhandi

--------------------------------------------------------------------------------------------- page331.

Dhammaṃ kathentassa imāni tīṇi vatthūni ekappahāreneva ārocesuṃ. Satthā "na etaṃ aññehi kataṃ, teheva katakammamevetan"ti atītaṃ āharitvā dassento āha:- kāko purimattabhāve manusso hutvā ekaṃ duṭṭhagoṇaṃ dametuṃ asakkonto gīvāyaṃ palālaveṇiṃ bandhitvā aggiṃ adāsi, goṇo teneva mato, idāni taṃ kammaṃ etassa ākāsena gacachatopi na muccituṃ adāsi. Sāpi itthī purimattabhāve ekā itthīyeva, eko kukkuro tāya paricito hutvā araññaṃ gacchantiyā saddhiṃ gacchati, saddhimevāgacchati. Manussā "idāni amhākaṃ sunakhaluddako nikkhanto"ti upphaṇḍenti. Sā tena aṭṭiyamānā kukkuraṃ nivāretuṃ asakkontī vālikaghaṭaṃ gīvāyaṃ bandhitvā udake khipi. Taṃ kammaṃ tassā samuddamajjhe muccituṃ nādāsi. Sopi bhikkhu purimattabhāve gopālako hutvā bilaṃ paviṭṭhāya godhāya sākhābhaṅgamuṭṭhiyā dvāraṃ thakesi, tato 1- sattame divase sayameva āgantvā vivari, godhā kampamānā nikkhami, karuṇāya taṃ na māresi, taṃ kammaṃ tassa pabbatantaraṃ pavisitvā nisinnassa muccituṃ nādāsi. Iti imāni tīṇi vatthūni samodhānetvā imaṃ gāthamāha:- "na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa na vijjate so jagatippadeso yatraṭṭhito 2- mucceyya pāpakammā"ti. 3- Ayampi kammaniyāmoyeva nāma. Aññānipi evarūpāni vatthūni kathetabbāni. Bodhisattānaṃ pana paṭisandhiggahaṇe mātukucchito nikkhamane abhisambodhiyaṃ tathāgatassa dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca dasasahassacakkavāḷakampanaṃ dhammaniyāmo nāma. Ārammaṇena pana pasāde ghaṭṭite "tvaṃ āvajjanaṃ nāma hohi .pe. Tvaṃ javanaṃ nāma hohī"ti koci kattā vā kāretā vā natthi. Attano 4- pana @Footnote: 1 cha.Ma. so 2 cha.Ma. yatthaṭṭhito @3 khu.dha. 25/127/39 4 cha. attano attano

--------------------------------------------------------------------------------------------- page332.

Dhammatāyaeva ārammaṇena pasādassa ghaṭṭitakālato paṭṭhāya kiriyāmanodhātucittaṃ bhavaṅgaṃ āvaṭṭeti, cakkhuviññāṇaṃ dassanakiccaṃ sādheti, vipākamanodhātu sampaṭicchannakiccaṃ sādheti, vipākamanoviññāṇadhātu santīraṇakiccaṃ sādheti, kiriyāmanoviññāṇadhātu voṭṭhavanakiccaṃ sādheti, javanaṃ ārammaṇarasaṃ anubhavatīti ayaṃ cittaniyāmo nāma, ayaṃ idha adhippeto. Sasaṅkhārikatihetukakusalenāpi upekkhāsahagataasaṅkhārikasasaṅkhārikakusalacittehipi kamme āyūhite taṃsadisavipākacittehi dinnāya 1- paṭisandhiyā eseva nayo. Upekkhāsahagatadvaye pana paṭhamaṃ iṭṭhamajjhattārammaṇavasena pavattiṃ dassetvā pacchā iṭṭhārammaṇavasena dassetabbā. Evampi ekekasmiṃ dvāre dvādasa dvādasa hutvā samasaṭṭhī honti. Aggahitaggahaṇena soḷasa vipākacittāni uppajjanti. Imasmiṃ ṭhāne pañcaucchunāḷiyantopamaṃ 2- nāma gaṇhiṃsu. Ucchupīḷanasamaye kira ekasmā gāmā ekādasa yantabāhā 3- nikkhamitvā ekaṃ ucchuvāṭaṃ disvā tassa paripakkabhāvaṃ ñatvā ucchusāmikaṃ upasaṅkamitvā "yantabāhā mayan"ti ārocesuṃ. So "ahaṃ tumheyeva pariyesāmī"ti ucchusālaṃ te gahetvā agamāsi. Te tattha nāḷiyantaṃ sajjetvā 4- "mayaṃ ekādasa janā, aparampi ekaṃ laddhuṃ vaṭṭati, vetanena gaṇhathā"ti āhaṃsu, ucchusāmiko "ahameva sahāyo bhavissāmī"ti ucchūnaṃ sālaṃ pūrāpetvā tesaṃ sahāyo ahosi. Te attano attano kiccāni katvā phāṇitapakkena 5- ucchurase pakke guḷabandhakena bandhe 6- ucchusāmikena tulayitvā bhāgesu dinnesu attano attano bhāgaṃ ādāya sālaṃ sālāsāmikassa 7- paṭicchāpetvā 8- eteneva upāyena aparāsupi catūsu sālāsu kammaṃ katvā pakkamiṃsu. @Footnote: 1 cha.Ma. ādinnāya 2 Sī. pañcanāḷiyantopamaṃ 3 cha.Ma. yantavāhā @4 Sī. yojetvā 5 cha. phāṇitapācakena, Ma. phāṇitapākeneva @6 cha.Ma. baddhe 7 cha.Ma. ucchusālaṃ sāmikassa 8 Ma. paṭicchādetvā

--------------------------------------------------------------------------------------------- page333.

Tattha pañca yantasālā viya pañca pasādā daṭṭhabbā, pañca ucchuvāṭā viya pañca ārammaṇāni, ekādasa vicaraṇakayantabāhā viya ekādasa vipākacittāni, pañca ucchusālāsāmino viya pañca viññāṇāni, paṭhamasālāya sālāsāmikena saddhiṃ ekādasannaṃ 1- janānaṃ ekatova hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ cakkhuviññāṇena saddhiṃ ekato hutvā cakkhudvāre rūpārammaṇe sakasakakiccakaraṇakālo, sālāsāmikassa sālāya sampaṭicchannakālo viya cakkhuviññāṇassa dvārasaṅkantiakaraṇaṃ. Dutiyatatiyacatutthapañcamasālāya sāmikena saddhiṃ ekādasannaṃ ekato hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ kāyaviññāṇena saddhiṃ ekato hutvā kāyadvāre phoṭṭhabbārammaṇe sakasakakiccakaraṇakālo, sālāsāmikassa sālāya sampaṭicchannakālo viya kāyaviññāṇassa dvārasaṅkantiakaraṇaṃ veditabbaṃ. Ettāvatā "tihetukakammena paṭisandhi tihetukā hotī"ti vāro kathito. Yā pana tena duhetukapaṭisandhi hoti, sā paṭicchannāva hutvā gatā. Idāni dhetkakammena duhetukapaṭisandhi 2- hotīti vāro kathetabbo. Duhetukena hi somanassasahagatāsaṅkhārikacittena kamme āyūhite taṃsadiseneva duhetukavipākacittena gahitapaṭisandhikassa vuttanayeneva cakkhudvāre iṭṭhārammaṇe āpāthamāgate 3- tayo moghavāRā. Duhetukasomanassasahagatāsaṅkhārikajavanāvasāne taṃsadisameva mūlabhavaṅgasaṅkhātaṃ tadārammaṇaṃ, sasaṅkhārikajavanāvasāne taṃsadisameva āgantukabhavaṅgasaṅkhātaṃ tadārammaṇaṃ. Iṭṭhamajjhattārammaṇe dvinnaṃ upekkhāsahagatajavanānaṃ avasāne tādisāneva dve tadārammaṇāni uppajjanti. Idheva ekekasmiṃ dvāre aṭṭha aṭṭha katvā samacattāḷīsa cittāni, aggahitaggahaṇena pana cakkhudvāre aṭṭha, sotaghānajivhākāyaviññāṇāni cattārīti dvādasa honti. Evaṃ ekāya cetanāya kamme āyūhite dvādasa vipākacittāni uppajjanti. @Footnote: 1 cha.Ma. dvādasannaṃ 2 cha.Ma. duhetukā paṭisandhi 3 Sī. āpāthagate

--------------------------------------------------------------------------------------------- page334.

Ambopamapañcaniyāmakathā pākatikāeva. Duhetukasesacittattayasadisavipākena gahitapaṭisandhikepi eseva nayo. Yantabāhopamāya panettha satta yantabāhā. Tehi tattha yante nāma sajjite sālāsāmikaṃ aṭṭhamaṃ katvā vuttanayānusāreneva yojanā veditabbā. Ettāvatā "duhetukakammena duhetukapaṭisandhi hotī"ti vāro kathito. Idāni ahetukapaṭisandhikathā hoti. Catunnaṃ hi duhetukakusalacittānaṃ aññatarena kamme āyūhite kusalavipākaupekkhāsahagataahetukamanoviññāṇadhātucittena gahitapaṭisandhikassa paṭisandhi kammasadisāti na vattabbā. Kammañhi duhetukaṃ, paṭisandhi ahetukā. Tassa vuḍḍhippapattassa cakkhudvāre iṭṭhamajjhattārammaṇe āpāthamāgate purimanayeneva tayo moghavārā veditabbā. Catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa pariyosāne ahetukacittaṃ tadārammaṇabhāvena patiṭṭhāti. Taṃ mūlabhavaṅgaṃ tadārammaṇanti dve nāmāni labhati. Evamettha cakkhuviññāṇaṃ sampaṭicchannaṃ upekkhāsahagatasantīraṇaṃ tadārammaṇampi upekkhāsahagatamevāti. Tesu ekaṃ gahetvā gaṇanūpagāni tīṇeva honti. Iṭṭhārammaṇe pana santīraṇampi tadārammaṇampi somanassasahagatameva. Tesu 1- ekaṃ gahetvā purimāni tīṇi cattāri honti. Evaṃ pañcasu dvāresu cattāri cattāri katvā ekāya cetanāya kamme āyūhite vīsati vipākacittāni uppajjantīti veditabbāni. Aggahitaggahaṇena pana cakkhudvāre cattāri, sotaghānajivhākāyaviññāṇāni cattārīti aṭṭha honti. Idaṃ ahetukaṭṭhakaṃ nāma. Idaṃ manussalokena gahitaṃ. Catūsu pana apāyesu pavatte labbhati. Yadā hi mahāmoggallānatthero niraye padumaṃ māpetvā padumakaṇṇikāya nisinno nerayikānaṃ dhammakathaṃ kathesi, 2- tadā tesaṃ theraṃ passantānaṃ kusalavipākaṃ cakkhuviññāṇaṃ uppajjati, saddaṃ suṇantānaṃ sotaviññāṇaṃ, candanavane divāvihāraṃ nisīditvā gatassa @Footnote: 1 Ma. etesu 2 cha.Ma. katheti

--------------------------------------------------------------------------------------------- page335.

Cīvaragandhaghāyanakāle ghānaviññāṇaṃ, nirayaggiṃ 1- nibbāpetuṃ devaṃ vassāpetvā pānīyapānakāle 2- jivhāviññāṇaṃ, mandamandavātasamuṭṭhāpanakāle kāyaviññāṇanti evaṃ cakkhuviññāṇādīni pañca, ekaṃ sampaṭicchannaṃ, dve santīraṇānīti ahetukaṭṭhakaṃ labbhati. Nāgasupaṇṇavemānikapetānampi akusalena paṭisandhi hoti, pavatte kusalaṃ vipaccati. Tathā cakkavattino. Maṅgalahatthiassādīnaṃ. Ayantāva iṭṭhamajjhattārammaṇesu 3- kusalajavanavasena kathāmaggo. Iṭṭhārammaṇe pana catūsu somanassasahagataakusalacittesu javitesu kusalavipākaṃ somanassasahagatāhetukacittaṃ tadārammaṇaṃ hoti. Iṭṭhamajjhattārammaṇe catūsu upekkhāsahagatalobhasampayuttesu javitesu kusalavipākaupekkhāsahagatāhetukacittaṃ tadārammaṇaṃ hoti. Yaṃ pana "javanena tadārammaṇaṃ niyametabban"ti vuttaṃ, taṃ kusalaṃ sandhāya vuttanti veditabbaṃ. Domanassasahagatajavanānantaraṃ tadārammaṇaṃ uppajjamānaṃ kiṃ uppajjatīti? akusalavipākāhetukamanoviññāṇadhātucittaṃ uppajjati. Idaṃ pana javanaṃ kusalatāya vā akusalatāya vā 4- ko niyāmetīti? āvajjanañceva voṭṭhavanañca. Āvajjanena hi yoniso āvaṭṭite 5- voṭṭhavanena yoniso vavaṭṭhāpite javanaṃ akusalaṃ bhavissatīti aṭṭhānametaṃ. Āvajjanena ayoniso āvaṭṭite voṭṭhavanena ayoniso vavaṭṭhāpite javanaṃ kusalaṃ bhavissatīti aṭṭhānametaṃ. 6- Ubhayena pana yoniso āvaṭṭite vavaṭṭhāpite ca javanaṃ kusalaṃ hoti, ayoniso akusalanti veditabbaṃ. Iṭṭhārammaṇe pana kaṅkhato uddhatassa ca tadārammaṇaṃ kiṃ hotīti. Iṭṭhārammaṇasmiṃ kaṅkhā hotu 7- vā mā vā, uddhato vā hotu mā vā. Kusalavipākāhetukasomanassacittameva tadārammaṇaṃ hoti. Iṭṭhamajjhattārammaṇe kusalavipākāhetukaupekkhāsahagatanti. Ayaṃ panettha saṅkhepato atthadīpano @Footnote: 1 Ma. nerayaggiṃ 2 cha.Ma. pānīyadānakāle @3 cha.Ma. iṭṭhaiṭṭhamajjhattārammaṇesu 4 cha.Ma. kusalatthāya vā akusalatthāya vā @5 Sī. āvajjite 6 Sī. aṭṭhānameva 7 cha.Ma. kaṅkhatu

--------------------------------------------------------------------------------------------- page336.

Mahādhammarakkhitattheravādo nāma. Somanassasahagatasmiñhi javane javite pañca tadārammaṇāni gavesitabbāni, upekkhāsahagatasmiṃ javane javite cha gavesitabbānīti. Atha yadā somanassasahagatapaṭisandhikassa pavatte jhānaṃ nibbattetvā pamādena parihīnajjhānassa "paṇītadhammo me naṭṭho"ti paccavekkhato vippaṭisāravasena domanassaṃ uppajjati, tadā kiṃ uppajjati, somanassānantaraṃ hi domanassaṃ domanassānantarañca somanassaṃ paṭṭhāne paṭisiddhaṃ, mahaggatadhammaṃ ārabbha javite javane tadārammaṇampi tattheva paṭisiddhanti. Kusalavipākā vā akusalavipākā vā upekkhāsahagatāhetukamanoviññāṇadhātu uppajjati, kimassā āvajjananti. 1- Bhavaṅgāvajjanānaṃ viya natthassā āvajjanakiccanti. Etāni tāva attano ninnattā ca, ciṇṇattā ca samudāvaṭṭattā 2- ca uppajjanti, 3- ayaṃ kathaṃ uppajjatīti? yathā nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ, nirodhā vuṭṭhahantassa phalasamāpatticittaṃ, ariyamaggacittaṃ, maggānantarāni phalacittāni, evaṃ asantepi āvajjane ninnaciṇṇasamudāvaṭṭabhāvena uppajjati. Vinā hi āvajjanena cittaṃ uppajjati, ārammaṇena pana vinā nuppajjatīti. Atha kimassārammaṇanti? rūpādīsu parittadhammesu aññataraṃ. Etesu hi yadeva tasmiṃ samaye āpāthagataṃ 4- hoti, taṃ ārabbha etaṃ cittaṃ uppajjatīti veditabbaṃ. Idāni sabbesampi etesaṃ cittānaṃ pākaṭabhāvatthaṃ ayaṃ pakiṇṇakanayo vutto:- "suttaṃ dovāriko ca gāmilako 5- ambo koliyakena ca jaccandho pīṭhasappī ca visayagāho ca upanissayamatthaso"ti. Tattha suttanti eko pana makkaṭako 6- pañcasu disāsu suttaṃ pasāretvā jālaṃ katvā majjhe nipajji. 7- Paṭhamadisāya pasāritasutte pāṇakena vā paṭaṅgena @Footnote: 1 Sī. āvajjananti bhavaṅgāvajjananti 2 Sī., Ma. samudācarattā, cha. samudācārattā @3 cha.Ma. uppajjantu 4 cha.Ma. āpāthamāgataṃ @5 cha. gāmillo, Ma. gāmilo 6 cha. panthamakkaṭako, Ma. nipannamakkaṭako @7 cha.Ma. nipajjati. evamuparipi

--------------------------------------------------------------------------------------------- page337.

Vā makkhikāya vā pahate nipannaṭṭhānato calitvā nikkhamitvā suttānusārena gantvā tassa yūsaṃ pivitvā punāgantvā tattheva nipajji. Dutiyādīsu disāsu pahatakālepi evameva karoti. Tattha pañcasu disāsu pasāritasuttaṃ viya pañca pasādā, majjhe nipannamakkaṭako viya cittaṃ, pāṇakādīhi suttaghaṭṭanakālo viya ārammaṇena pasādassa ghaṭṭitakālo, majjhe nipannamakkaṭakassa calanaṃ viya pasādaghaṭṭanakaṃ ārammaṇaṃ gahetvā kiriyāmanodhātuyā bhavaṅgassa āvaṭṭitakālo, suttānusārena gamanakālo viya vīthicittassa pavatti, sīse vijjhitvā yūsapivanaṃ viya javanassa ārammaṇe javitakālo, punāgantvā majjhe nipajjanaṃ 1- viya cittassa hadayavatthumeva nissāya pavattanaṃ. Idaṃ opammaṃ kiṃ dīpeti? ārammaṇena pasāde ghaṭṭite pasādavatthukacittato Hadayarūpavatthukacittaṃ paṭhamataraṃ uppajjatīti dīpeti, ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpāthamāgacchatītipi dīpeti. 2- Dovārikoti eko rājā sayanagato niddāyati, tassa paricāriko pāde parimajjanto nisīdi, badhiradovāriko dvāre ṭhito, tayo paṭihārā paṭipāṭiyā ṭhitā. Atheko paccantavāsī manusso paṇṇākāraṃ ādāya āgantvā dvāraṃ ākoṭṭesi. Badhiradovāriko saddaṃ na suṇāti, pādaparimajjako saññaṃ adāsi. Tāya saññāya dvāraṃ vivaritvā passi. Paṭhamapaṭihāro paṇṇākāraṃ gahetvā dutiyassa adāsi, dutiyo tatiyassa adāsi, tatiyo rañño adāsi, rājā paribhuñji. Tattha so rājā viya javanaṃ daṭṭhabbaṃ, pādaparimajjako viya āvajjanaṃ, badhiradovāriko viya cakkhuviññāṇaṃ, tayo paṭihārā viya sampaṭicchannādīni tīṇi vīthicittāni, paccantavāsino paṇṇākāramādāya āgantvā dvārākoṭṭanaṃ viya @Footnote: 1 Sī. nipajjanakālo 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page338.

Ārammaṇassa pasādaghaṭṭanaṃ, pādaparimajjakena saññāya dinnakālo viya kiriyāmanodhātuyābhavaṅgassa āvaṭṭitakālo, tena dinnasaññāya badhiradovārikassa dvāravivaraṇakālo viya cakkhuviññāṇassa ārammaṇadassanakiccasādhanakālo, paṭhamapaṭihārena paṇṇākārassa gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchannakālo, 1- paṭhamena dutiyassa dinnakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo, dutiyena tatiyassa dinnakālo viya kiriyāmanoviññāṇadhātuyā ārammaṇassa vavaṭṭhāpitakālo, tatiyena rañño dinnakālo viya voṭṭhavanena javanassa niyyāditakālo, rañño paribhogakālo viya javanassa ārammaṇassa rasānubhavanakālo. Idaṃ opammaṃ kiṃ dīpeti? ārammaṇassa pasādaghaṭṭanamattameva kiccaṃ, Kiriyāmanodhātuyā bhavaṅgāvaṭṭanamattameva, cakkhuviññāṇādīnaṃ dassanasampaṭicchannasantīraṇavavaṭṭhāpanamattāneva kiccāni, ekantena pana javanameva ārammaṇarasaṃ anubhotīti idaṃ 2- dīpeti. "gāmilako"ti sambahulā gāmadārakā antaravīthiyaṃ paṃsukīḷaṃ kīḷanti, tatthekassa hatthe kahāpaṇo paṭihaññi, so "mayhaṃ hatthe paṭihataṃ kinnu kho etan"ti āha, atheko "paṇḍaraṃ etan"ti āha. Aparo saha paṃsunā gāḷhaṃ gaṇhi, añño "puthulaṃ caturassaṃ etan"ti āha, aparo "kahāpaṇo eso"ti āha. Atha naṃ āharitvā mātuyā adaṃsu, 3- sā kamme upanesi. Tattha sambahulānaṃ dārakānaṃ antaravīthiyaṃ kīḷantānaṃ nisinnakālo viya bhavaṅgacittappavatti daṭṭhabbā, kahāpaṇassa hatthe paṭihatakālo viya ārammaṇena pasādassa ghaṭṭitakālo, "kinnu kho etan"ti vuttakālo viya taṃ ārammaṇaṃ gahetvā kiriyāmanodhātuyā bhavaṅgassa āvaṭṭitakālo, "paṇḍaraṃ etan"ti vuttakālo viya cakkhuviññāṇena dassanakiccassa sādhitakālo, saha paṃsunā gāḷhaṃ gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchannakālo, "puthulaṃ caturassaṃ etan"ti @Footnote: 1 cha.Ma. sampaṭicchitakālo 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. mātu adāsi

--------------------------------------------------------------------------------------------- page339.

Vuttakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo, "eso kahāpaṇo"ti vuttakālo viya kiriyāmanoviññāṇadhātuyā ārammaṇassa vavaṭṭhāpitakālo, mātarā kamme upanītakālo viya javanassa ārammaṇarasānubhavanaṃ veditabbaṃ. Idaṃ opammaṃ kiṃ dīpeti? kiriyāmanodhātu adisvāva bhavaṅgaṃ āvaṭṭeti, Vipākamanodhātu adisvāva sampaṭicchati, vipākamanoviññāṇadhātu adisvāva santīreti, kiriyāmanoviññāṇadhātu adisvāva vavaṭṭhāpeti, javanaṃ adisvāva ārammaṇarasaṃ anubhoti, ekantena pana cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpeti. Ambo koliyakena cāti idaṃ heṭṭhā vuttaṃ ambopamañca ucchusālāsāmikopamañca sandhāya vuttaṃ. Jaccandho pīṭhasappi cāti ubhopi kira te nagaradvāre sālāyaṃ nisīdiṃsu. Tattha piṭhasappi āha "bho andhaka, kasmā tvaṃ idha sussamāno vicarasi, asuko padeso subhikkho bahutannapāno, 1- kiṃ tattha gantvā sukhena jīvituṃ na vaṭṭatī"ti. Mayhaṃ tāva tayā ācikkhitaṃ, tuyhaṃ pana tattha gantvā sukhena jīvituṃ kiṃ na vaṭṭatīti. Mayhaṃ gantuṃ pādā natthīti. Mayhampi passituṃ cakkhūni natthīti. Yadi evaṃ tava pādā honti, 2- mama cakkhūnīti ubhopi "sādhū"ti sampaṭicchitvā jaccandho pīṭhasappiṃ khandhaṃ āropesi, so tassa khandhe nisīditvā vāmahatthenassa sīsaṃ parikkhipitvā dakkhiṇahatthena "imasmiṃ ṭhāne mūlaṃ āvaritvā ṭhitaṃ, imasmiṃ pāsāṇo, vāmaṃ muñca dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca vāmaṃ gaṇhā"ti maggaṃ niyametvā ācikkhati. Evaṃ jaccandhassa pādā, pīṭhasappissa cakkhūnīti ubhopi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīviṃsu. Tattha jaccandho viya rūpakāyo, pīṭhasappi viya arūpakāyo, pīṭhasappinā vinā jaccandhassa disaṃ gantuṃ gamanābhisaṅkhārassa appavattikālo 3- viya rūpassa arūpena vinā ādānagahaṇacopanaṃ pāpetuṃ asamatthatā, jaccandhena vinā pīṭhasappissa @Footnote: 1 cha.Ma. bahvannapāno 2 cha.Ma. hontu 3 cha.Ma. anibbattitakālo

--------------------------------------------------------------------------------------------- page340.

Disaṃ gantuṃ gamanābhisaṅkhārassa appavattanaṃ viya pañcavokāre rūpaṃ vinā arūpassa appavatti, dvinnampi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīvitakālo viya rūpārūpadhammānaṃ aññamaññasampayogena 1- sabbakiccesu pavattisabbhāvoti. 2- Ayaṃ pañho pañcavokārabhavavasena kathito. Visayagāho cāti cakkhu rūpavisayaṃ gaṇhāti, sotādīni saddādīnaṃ visaye. Upanissayamatthasoti upanissayato ca atthato ca. Tattha asambhinnattā cakkhussa, āpāthagatattā rūpānaṃ, ālokasannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati cakkhuviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha matassāpi cakkhu sambhinnaṃ hoti, jīvato niruddhampi pittena vā semhena vā rudhirena 3- vā palibuddhampi cakkhuviññāṇassa paccayo bhavituṃ asakkontaṃ sambhinnaṃ nāma hoti, sakkontaṃ asambhinnaṃ nāma. Sotādīsupi eseva nayo. Cakkhusmiṃ pana asambhinnepi bahiddhā rūpārammaṇe āpāthaṃ anāgacchante cakkhuviññāṇaṃ nuppajjati, tasmiṃ pana āpāthaṃ āgatepi ālokasannissaye asati nuppajjati, tasmiṃ laddhepi 4- kiriyāmanodhātuyā bhavaṅge anāvaṭṭite nuppajjati, āvaṭṭiteyeva uppajjati. Evaṃ uppajjamānaṃ sampayuttadhammehi saddhiṃyeva uppajjati. Iti imeva cattāro paccaye labhitvā uppajjati cakkhuviññāṇaṃ. 5- Asambhinnattā sotassa, āpāthagatattā saddānaṃ, ākāsasannissitaṃ manasikārahetukaṃ catūhi paccayehi uppajjati, sotaviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha ākāsasannissitanti ākāsasannissayaṃ laddhāva uppajjati, na vinā tena. Na hi pidahitakaṇṇacchiddassa sotaviññāṇaṃ pavattati. Sesaṃ purimanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi. Visesamattaṃ pana pavakkhāma. 6- @Footnote: 1 cha.Ma. aññamaññayogena 2 Sī. pavattisambhavoti 3 cha.Ma. ruhinena @4 cha.Ma. santepi 5 Ma.mū. 12/204/172 6 cha.Ma. vakkhāma

--------------------------------------------------------------------------------------------- page341.

Asambhinnattā ghānassa, āpāthagatattā gandhānaṃ, vāyosannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati ghānaviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha vāyosannissitanti ghānabile 1- vāyumhi pavisanteyeva uppajjati, tasmiṃ asati nuppajjatīti attho. Asambhinnattā jivhāya, āpāthagatattā rasānaṃ, āposannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati jivhāviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha āposannissitanti jivhātemanaṃ āpaṃ laddhāva uppajjati, na vinā tena. Sukkhajivhānaṃ hi sukkhakhādanīye jivhāya ṭhapitepi jivhāviññāṇaṃ nuppajjateva. Asambhinnattā kāyassa, āpāthagatattā phoṭṭhabbānaṃ, paṭhavīsannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati kāyaviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha paṭhavīsannissitanti kāyappasādapaccayaṃ paṭhavīsannissayaṃ laddhāva uppajjati, na tena vinā. Kāyadvārasmiṃ hi bahiddhā mahābhūtārammaṇaṃ ajjhattikaṃ kāyappasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati. Asambhinnattā manassa, āpāthagatattā dhammānaṃ, vatthusannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati manoviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha manoti bhavaṅgacittaṃ. Taṃ niruddhampi, āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva 2- vattamānampi 3- sambhinnaṃ nāma hoti, āvajjanassa pana paccayo bhavituṃ samatthaṃ asambhinnaṃ nāma. Āpāthagatattā dhammānanti dhammārammaṇe āpāthagate. Vatthusannissitanti hadayavatthusannissayaṃ laddhāva uppajjati, na tena vinā. Ayampi pañho pañcavokārabhavaṃ sandhāya kathito. Manasikārahetukanti kiriyāmanoviññāṇadhātuyā bhavaṅge āvaṭṭiteyeva uppajjatīti attho. Ayaṃ tāva "upanissayamatthaso"ti ettha upanissayavaṇṇanā. Atthato pana cakkhu dassanatthaṃ, sotaṃ savanatthaṃ, ghānaṃ ghāyanatthaṃ, jivhā sāyanatthā, kāyo phusanattho, mano vijānanattho. Tattha dassanaṃ attho assa, @Footnote: 1 cha.Ma. ghānabilaṃ 2 Sī. mandataragatameva 3 cha.Ma. pavattamānampi

--------------------------------------------------------------------------------------------- page342.

Taṃ hi tena nipphādetabbanti dassanatthaṃ. Sesesupi eseva nayo. Ettāvatā tipiṭakacūḷanāgattheravāde soḷasakamaggo niṭṭhito saddhiṃ dvādasakamaggena ceva ahetukaṭṭhakena cāti. Idāni moravāpīvāsimahādattattheravāde dvādasakamaggakathā hoti. Tattha sāketakapañhāussannakittanahetukittanāni pākatikāneva. Ayaṃ pana thero asaṅkhārikasasaṅkhārikesu dosaṃ disvā "asaṅkhārikakammaṃ asaṅkhārikameva vipākaṃ deti, no sasaṅkhārikaṃ. Sasaṅkhārikampi sasaṅkhārikameva vipākaṃ deti, no asaṅkhārikan"ti āha. Javanena cesa cittaniyāmaṃ na katheti, ārammaṇena pana vedanāniyāmaṃ katheti. Tenassa vipākadvāre 1- dvādasakamaggo nāma jāto, dasakamaggopi ahetukaṭṭhakampi ettheva paviṭṭhaṃ. Tatrāyaṃ nayo:- somanassasahagatatihetukāsaṅkhārikacittena hi kamme āyūhite tādiseneva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre iṭṭhārammaṇe āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti. Tattha 2- kusalato cattāri somanassasahagatāni, akusalato cattāri, kiriyato pañcāti imesaṃ terasannaṃ cittānaṃ aññatarena javitapariyosāne tadārammaṇaṃ patiṭṭhamānaṃ somanassasahagatāsaṅkhārikatihetukacittampi asaṅkhārikaduhetukacittampi 3- patiṭṭhātieva. Evamassa cakkhudvāre cakkhuviññāṇādīni tīṇi, tadārammaṇāni dveti pañca gaṇanūpagāni cittāni honti. Ārammaṇena pana vedanaṃ parivattetvā kusalato catunnaṃ, akusalato catunnaṃ, kiriyato catunnanti dvādasannaṃ upekkhāsahagatacittānaṃ aññatarena javitāvasāne upekkhāsahagatatihetukāsaṅkhārikavipākampi duhetukāsaṅkhārikavipākampi tadārammaṇaṃ hutvā uppajjati. Evamassa cakkhudvāre upekkhāsahagataṃ santīraṇaṃ, imāni dve tadārammaṇānīti imāni 4- tīṇi gaṇanūpagacittāni honti. Tāni @Footnote: 1 cha.Ma. vipākuddhāre 2 cha.Ma. tassa @3 cha.Ma. duhetukacittampi 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page343.

Purimehi pañcahi saddhiṃ aṭṭha, sotadvārādīsupi aṭṭhaṭṭhāti ekāya cetanāya kamme āyūhite samacattāḷīsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre aṭṭha, sotaviññāṇādīni cattārīti dvādasa honti. Tattha mūlabhavaṅgatā ambopamaniyāmakathā ca vuttanayeneva veditabbā. Somanassasahagatatihetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhā- sahagatatihetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Tattha yantopamāpi 1- ettha pākatikāmeva. Ettāvatā "tihetukakammena tihetukapaṭisandhi hotī"ti vāro kathito, tihetukakammena duhetukapaṭisandhi hotīti vāro pana paṭicchanno hutvā gato. Idāni duhetukakammena duhetukapaṭisandhikathā hoti. Somanassasahagataduhetukā- saṅkhārikacittena hi kamme āyūhite tādisenayeva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre iṭṭhārammaṇe āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti, duhetukassa pana javanakiriyā natthi. Tasmā kusalato cattāri somanassasahagatāni, akusalato cattārīti imesaṃ aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva somanassasahagatāsaṅkhārikameva tadārammaṇaṃ hoti. Evamassa cakkhuviññāṇādīni tīṇi idañca tadārammaṇanti cattāri gaṇanūpagacittāni honti. Iṭṭhamajjhattārammaṇe pana kusalato upekkhāsahagatānaṃ catunnaṃ, akusalato catunnanti aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva upekkhāsahagataṃ asaṅkhārikaṃ tadārammaṇaṃ hotīti. 2- Evamassa upekkhāsahagatasantīraṇaṃ idañca tadārammaṇanti dve gaṇanūpagacittāni honti. Tāni hi purimehi catūhi saddhiṃ cha, sotadvārādīsupi cha chāti ekāya cetanāya kamme āyūhite samatiṃsacittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha, sotaviññāṇādīni cattārīti dasa honti. Ambopamaniyāmakathā pākatikāeva. Yantopamā idha na labbhatīti vuttaṃ. @Footnote: 1 Sī. hatthayantopamāpi 2 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page344.

Somanassasahagataduhetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhā- sahagataduhetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Ettāvatā "duhetukakammena duhetukapaṭisandhi hotī"ti vāro kathito. "ahetukapaṭisandhi hotī"ti vāro pana evaṃ veditabbo. Kusalato catūhi ñāṇavippayuttehi kamme āyūhitepi kusalavipākāhetukamanoviññāṇadhātuyā upekkhāsahagatāya paṭisandhiyā gahitāya kammasadisā paṭisandhīti na vattabbā. Ito paṭṭhāya heṭṭhā vuttanayeneva kathetvā iṭṭhepi iṭṭhamajjhattepi cittuppatti 1- veditabbā. Imassa hi therassa vāde piṇḍajavanaṃ javati, sesā "idaṃ pana javanaṃ kusalatāya vā akusalatāya vā ko niyāmetī"tiādikathā sabbā heṭṭhā vuttanayeneva veditabbāti. Ettāvatā moravāpīvāsimahādattattheravāde dvādasakamaggo niṭṭhito saddhiṃ dasakamaggena ceva ahetukaṭṭhakena cāti. 2- Idāni mahādhammarakkhitattheravāde dasakamaggavipākakathā 3- hoti. Tattha sāketakapañhāussannakittanāni pākatikāneva, hetukittane pana ayaṃ viseso. Tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi deti. Duhetukakammaṃ tihetukameva na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāva hoti, 4- duhetukā vā ahetukā vā 4- na hoti. Duhetukakammena duhetukāhetukā hoti, tihetukā na hoti. Asaṅkhārikakammaṃ vipākaṃ asaṅkhārikameva heti, no sasaṅkhārikaṃ, sasaṅkhārikampi sasaṅkhārikameva deti, no asaṅkhārikaṃ, ārammaṇena vedanā parivattetabbā, javanaṃ piṇḍajavanameva javati. Ādito paṭṭhāya cittāni kathetabbānīti. 5- Tatrāyaṃ kathā:- eko paṭhamakusalacittena kammaṃ āyūhati, paṭhamavipākacitteneva paṭisandhiṃ gaṇhāti, ayaṃ kammasadisā paṭisandhi. Tassa vuḍḍhippattassa cakkhudvāre iṭṭhārammaṇe āpāthagate vuttanayeneva tayo moghavārā honti. Athassa heṭṭhā @Footnote: 1 cha.Ma. cittappavatti 2 cha.Ma. iti-saddo na dissati 3 cha.Ma. dasakamaggakathā @4-4 cha.Ma. duhetukāhetukā 5 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page345.

Vuttānaṃ 1- terasannaṃ somanassasahagatajavanānaṃ aññatarena javitapariyosāne paṭhamavipākacittameva tadārammaṇaṃ hoti. Taṃ mūlabhavaṅgaṃ, tadārammaṇanti dve nāmāni labhati. Evamassa cakkhuviññāṇādīni tīṇi idañca tadārammaṇanti cattāri gaṇanūpagacittāni honti. Iṭṭhamajjhattārammaṇe heṭṭhā vuttanayeneva 2- dvādasannaṃ upekkhāsahagatajavanānaṃ aññatarena javitapariyosāne upekkhāsahagataṃ tihetukā- saṅkhārikacittaṃ tadārammaṇatāya patiṭṭhāti, 3- taṃ āgantukabhavaṅgaṃ, tadārammaṇanti dve nāmāni labhati. Evamassa upekkhāsahagatasantīraṇaṃ idañca tadārammaṇanti dve gaṇanūpagacittāni, tāni purimehi catūhi saddhiṃ cha honti. 4- Sotadvārādisupi cha chāti. 4- Evaṃ ekāya cetanāya kamme āyūhite pañcasu dvāresu samatiṃsacittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha sotaviññāṇādīni cattārīti dasa honti. Ambopamaniyāmakathā pākatikāyeva. Evaṃ 5- dutiyatatiyacatutthakusalacittehi kamme āyūhitepi ettakāneva vipākacittāni honti. Catūhi upekkhāsahagatacittehi kamme 6- āyūhitepi eseva nayo. Idha pana paṭhamaṃ iṭṭhamajjhattārammaṇaṃ dassetabbaṃ, pacchā iṭṭhārammaṇena vedanā parivattetabbā. Tattha 7- ambopamaniyāmakathā pākatikāeva, yantopamaṃ na labhati. "kusalato pana catunnaṃ ñāṇavippayuttānaṃ aññatarena kamme āyūhite"ti ito paṭṭhāya sabbaṃ vitthāretvā ahetukaṭṭhakaṃ kathetabbaṃ. 8- Ettāvatā mahādhammarakkhitattheravāde dasakamaggo niṭṭhito hoti saddhiṃ ahetukaṭṭhakenāti. Imesaṃ pana tiṇṇaṃ therānaṃ katarassa vādo gahetabboti? na kassaci Ekaṃsena, sabbesaṃ pana vādesu yaṃ yuttaṃ, taṃ gahetabbaṃ. Paṭhamavādasmiṃ hi sasaṅkhārāsaṅkhāravidhānaṃ paccayabhedato adhippetaṃ. Tenettha asaṅkhārikakusalassa dubbalapaccayehi uppannaṃ sasaṅkhārikavipākaṃ sasaṅkhārikakusalassa balavapaccayehi @Footnote: 1 Ma. vuttanayena 2 cha.Ma. vuttānaṃyeva 3 cha.Ma. pavattati @4-4 cha.Ma. ime pāṭhā na dissanti 5 cha.Ma. ayaṃ saddo na dissati @6 cha.Ma. ayaṃ pāṭho na dissati 7 cha.Ma. ayaṃ pāṭho na dissati 8 Ma. gahetabbaṃ

--------------------------------------------------------------------------------------------- page346.

Uppannaṃ asaṅkhārikavipākañca gahetvā labbhamānānipi kiriyājavanāni pahāya kusalajavanehi tadārammaṇaṃ ārammaṇena ca vedanaṃ niyāmetvā sekkhaputhujjanavasena soḷasakamaggo kathito. Yaṃ panettha akusalajavanāvasāne ahetukavipākameva tadārammaṇaṃ dassitaṃ, taṃ itaresu na dassitameva. Tasmā tattha taṃ tesu vuttaṃ sahetukavipākañca etthāpi sabbamidaṃ labbhateva. Tatrāyaṃ nayo:- yadā hi kusalajavanānaṃ antarantarā akusalaṃ javati, tadā kusalāvasāne āciṇṇasadisameva akusalāvasāne sahetukaṃ tadārammaṇaṃ yuttaṃ. Yadā nirantaraṃ akusalameva, tadā ahetukaṃ. Evaṃ tāva paṭhamavāde yuttaṃ gahetabbaṃ. Dutiyavāde pana kusalato sasaṅkhārāsaṅkhāravidhānaṃ adhippetaṃ, tenettha asaṅkhārikakusalassa asaṅkhārikameva vipākaṃ sasaṅkhārikakusalassa ca sasaṅkhārikameva gahetvā javanena tadārammaṇaniyāmaṃ akatvā sabbesampi sekkhāsekkhaputhujjanānaṃ uppattiraho piṇḍajavanavaseneva dvādasakamaggo kathito. Tihetukajavanāvasāne panettha tihetukaṃ tadārammaṇaṃ yuttaṃ, duhetukajavanāvasāne duhetukaṃ, ahetukajavanāvasāne ahetukaṃ, bhājetvā pana na vuttaṃ. Evaṃ pana dutiyavāde yuttaṃ gahetabbaṃ. Tatiyavādepi kusalatova sasaṅkhārāsaṅkhāravidhānaṃ adhippetaṃ, "tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi detī"ti pana vacanato asaṅkhārikatihetukapaṭisandhikassa asaṅkhārikaduhetukenapi tadārammaṇena bhavitabbaṃ. Taṃ adassetvā tihetukasadisameva 1- tadārammaṇaṃ dassitaṃ, taṃ purimāya hetukittanaladdhiyā na yuttanti 2- kevalaṃ dasakamaggavibhāvanatthameva vuttaṃ, itarampi ca pana labbhateva. Evaṃ tatiyavādepi yuttaṃ gahetabbaṃ. Ayañca sabbāpi paṭisandhijanakasseva kammassa vipākaṃ sandhāya tadārammaṇakathā. "sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa @Footnote: 1 cha.Ma. hetusadisameva 2 cha.Ma. yujjati

--------------------------------------------------------------------------------------------- page347.

Anantarapaccayena paccayo"ti 1- vacanato pana nānākammena ahetukapaṭisandhikassāpi sahetukavipākaṃ tadārammaṇaṃ uppajjati, tassa uppattividhānaṃ mahāpakaraṇe āvībhavissatiti. Kāmāvacarakusalavipākakathā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 53 page 323-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8071&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8071&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3315              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2868              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]