ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                          Lokuttaravipākakathā
     [505] Lokuttaravipākampi kusalasadisattā kusalānugatikameva katvā bhājitaṃ.
Yasmā pana tebhūmikakusalaṃ cutipaṭisandhivasena vaṭṭaṃ ācināti vaḍḍheti, tasmā
tatra 4- "katattā upacitattā"ti vuttaṃ. Lokuttaraṃ pana tena ācitampi apacināti,
@Footnote: 1 abhi. 42/102/41    2 Ma. rūpāvacarārūpāvacaravipākaṃ   3 cha.Ma. niradhipatikāneva
@4 cha.Ma. tattha
Sayampi cutipaṭisandhivasena na ācināti. Tenettha "katattā upacitattā"ti avatvā
"katattā bhāvitattā"ti vuttaṃ.
     Suññatantiādīsu "maggo tāva āgamanato, saguṇato, ārammaṇatoti tīhi
kāraṇehi nāmaṃ labhatī"ti idaṃ heṭṭhā kusalādhikāre vitthāritaṃ. "tattha
suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā,
abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato
vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ, taṃ dvidhaṃ hoti
vipassanāgamanaṃ, maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ,
phalassa āgataṭṭhāne maggāgamanaṃ dhuran"ti. Idampi heṭṭhā vuttameva.
     Tesu idaṃ phalassa āgataṭṭhānaṃ, tasmā idha maggāgamanaṃ dhuranti veditabbaṃ.
So panesa maggo āgamanato "suññatan"ti nāmaṃ labhitvā saguṇato ca
ārammaṇato ca "animitto appaṇihito"tipi vuccati, tasmā sayaṃ āgamanīyaṭṭhāne
ṭhatvā attano phalassa tīṇi nāmāni deti. Kathaṃ? ayaṃ hi suddhaāgamanavaseneva
laddhanāmo suññatamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ
dadamāno "suññatan"ti nāmaṃ akāsi. Suññataanīmittamaggo sayaṃ āgamanīyaṭṭhāne
ṭhatvā attano phalassa nāmaṃ dadamāno "animittan"ti nāmaṃ akāsi.
Suññataappaṇihitamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno
"appaṇihitan"ti nāmaṃ akāsi. Imāni pana tīṇi nāmāni maggānantare
phalacittasmiṃyeva iminā nayena labbhanti, na 1- aparabhāge valañjanaphalasamāpattiyā.
Aparabhāge pana aniccādīhi tīhi vipassanāhi vipassituṃ sakkoti, athassa
vuṭṭhitavuṭṭhitavipassanāvasena 2- animittaappaṇihitasuññatasaṅkhātāni tīṇi phalāni
uppajjanti, tesaṃ tāneva saṅkhārārammaṇāni aniccānupassanādīni ñāṇāni
anulomañāṇāni nāma honti.
@Footnote: 1 cha.Ma. no          2 Ma. vuṭṭhitavipassanāvasena
     Yo cāyaṃ suññatamagge vutto, appaṇihitamaggepi eseva nayo. Ayaṃ 1-
hi suddhaāgamanavaseneva laddhanāmo appaṇihitamaggo sayaṃ  āgamanīyaṭṭhāne ṭhatvā
attano phalassa nāmaṃ dadamāno "appaṇihitan"ti nāmaṃ akāsi.
Appaṇihitaanimittamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno
"animittan"ti nāmaṃ akāsi. Appaṇihitasuññatamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā
attano phalassa nāmaṃ dadamāno "suññatan"ti nāmaṃ akāsi. Imānipi tīṇi
nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, na aparabhāge
valañjanasamāpattiyāti. 2- Evaṃ imasmiṃ vipākaniddese kusalacittehi tiguṇāni
vipākacittāni veditabbāni.
     Yathā pana tebhūmikakusalāni attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti,
na evaṃ lokuttarāni. 3- Kasmā? tebhūmikakusalānañhi añño āyūhanakālo,
añño vipaccanakālo, tenetāni 4- attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti.
Lokuttarāni pana tāya saddhāya tasmiṃ viriye tāya satiyā tasmiṃ samādhismiṃ
tāya paññāya avūpasantāya apaṇṇakaṃ aviruddhaṃ 5- maggānantarameva vipākaṃ
paṭilabhanti, tena attano vipākaṃ adhipatiṃ labhāpetuṃ sakkonti.
     Yathā hi parittakassa aggino gataṭṭhāne aggismiṃ nibbutamatteyeva
uṇhākāro nibbāyitvā kiñci na hoti, mahantaṃ pana ādittaṃ aggikkhandhaṃ
nibbāpetvā gomayaparibhaṇḍe katepi uṇhākāro avūpasantova hoti, evameva
tebhūmikakusale añño kammakkhaṇo, añño vipākakkhaṇo, parittaaggiṭṭhāne
uṇhākāranibbāpanakālo viya 6- hoti. Tasmā taṃ attano vipākaṃ adhipatiṃ
labhāpetuṃ na sakkoti, lokuttare pana tāya saddhāya .pe. Tāya paññāya
avūpasantāya maggānantarameva phalaṃ uppajjati. Tasmā taṃ attano vipākaṃ adhipatiṃ
labhāpetīti veditabbaṃ. Tenāhu porāṇā "vipāke adhipati natthi ṭhapetvā
lokuttaran"ti.
@Footnote: 1 cha.Ma. ayampi      2 cha.Ma. vaḷañjanakaphalasamāpattiyāti    3 cha.Ma. lokuttarakusalāni
@4 cha.Ma. tena tāni   5 cha.Ma. aviraddhaṃ      6 cha.Ma. uṇhabhāvanibbutakālo viya
     [553] Catutthaphalaniddese aññātāvindriyanti aññātāvino catūsu saccesu
niṭṭhitañāṇakiccassa indriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ
cattāri saccāni ñatvā paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indattasādhanena
indriyaṃ.
     [555] Niddesavārepissa aññātāvīnanti ājānitvā ṭhitānaṃ. Dhammānanti
sampayuttadhammānaṃ abbhantare. Aññāti ājānanā. Paññā pajānanātiādīni
vuttatthāneva. Maggaṅgaṃ maggapariyāpannanti phalamaggassa aṅgaṃ phalamagge ca
pariyāpannanti attho.
     Apicettha idaṃ pakiṇṇakaṃ:- ekaṃ indriyaṃ ekaṃ ṭhānaṃ gacchati, ekaṃ
chaṭṭhānāni gacchati, ekaṃ ekaṭṭhānaṃ gacchati. Ekaṃ hi anaññātaññassāmītindriyaṃ
ekaṭṭhānaṃ gacchati sotāpattimaggaṃ. Ekaṃ aññindriyaṃ heṭṭhā tīṇi phalāni,
upari tayo maggāti 1- chaṭṭhānāni gacchati. Ekaṃ aññātāvindriyaṃ ekaṭṭhānaṃ
gacchati arahattaphalaṃ. Sabbesupi maggaphalesu atthato aṭṭha aṭṭha indriyānīti
catusaṭṭhī lokuttaraindriyāni kathitāni. Pālito pana nava nava katvā dvāsattati
honti. Magge "maggaṅgan"ti vuttaṃ, phalepi maggaṅgaṃ. Magge "bojjhaṅgo"ti
vutto, phalepi bojjhaṅgo. Maggakkhaṇe "ārati viratī"ti vuttā, phalakkhaṇepi
"ārati viratī"ti. Tattha maggo maggabhāveneva maggo,  phalaṃ pana maggaṃ upādāya
maggo nāma, "phalaṅgaṃ phalapariyāpannan"ti vattumpi vaṭṭati. Magge bujjhanakassa
aṅgoti sambojjhaṅgo, phale buddhassa aṅgoti sambojjhaṅgo. Magge
āramaṇaviramaṇavaseneva ārati virati, phale pana ārativirativasenāti.
                      Lokuttaravipākakathā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. maggeti



             The Pali Atthakatha in Roman Book 53 page 347-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8668              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8668              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2942              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2942              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]