ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page355.

2. Rūpakaṇḍa uddesavaṇṇanā [583] Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna "katame dhammā abyākatā"tiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā bhājitaṃ, rūpābyākatanibbānābyākatāni pana akathitāni. Tāni kathetuṃ catubbidhampi abyākataṃ samodhānetvā dassento "kusalākusalānaṃ dhammānaṃ vipākā"tiādimāha. Tattha kusalākusalānanti catubhūmikakusalānañceva akusalānañca. Ettāvatā 1- vipākābyākataṃ kusalavipākākusalavipākavasena dvīhi padehi pariyādiyitvā dassitaṃ. Yasmā pana taṃ sabbampi kāmāvacaraṃ vā hoti rūpāvacarādīsu vā aññataraṃ, tasmā "kāmāvacarā"tiādinā nayena tadeva vipākābyākataṃ bhummantaravasena pariyādiyitvā dassitaṃ. Yasmā pana taṃ vedanākkhandhopi hoti .pe. Viññāṇakkhandhopi, tasmā puna taṃ sampayuttacatukkhandhavasena pariyādiyitvā dassitaṃ. Evaṃ vipākābyākataṃ kusalākusalavasena, bhummantaravasena, sampayuttakkhandhavasenāti tīhi nayehi pariyādāya dassetvā puna kiriyābyākataṃ dassento "ye ca dhammā kirikā"tiādimāha. Tattha "kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho .pe. Viññāṇakkhandho"ti vattabbaṃ bhaveyya, heṭṭhā pana gahitamevāti nayaṃ dassetvā nissajji. 2- Idāni avibhattaṃ dassento "sabbaṃ ca rūpaṃ asaṅkhatā ca dhātū"ti āha. Tattha sabbaṃ ca rūpanti padena pañcavīsati rūpāni channavuti rūpakoṭṭhāsā nippadesato gahitāti veditabbā. Asaṅkhatā ca dhātūti padena nibbānaṃ nippadesato gahitaṃ. Ettāvatā abyākatā dhammāti padaṃ niddiṭṭhaṃ 3- hoti. [584] Tattha katamaṃ sabbaṃ rūpanti idaṃ kasmā gahitaṃ? heṭṭhā Rūpābyākataṃ saṅkhepena kathitaṃ, idāni taṃ ekakadukatikacatukka .pe. Ekādasakavasena vitthārato bhājetvā dassetuṃ idaṃ gahitaṃ. Tassattho:- yaṃ vuttaṃ "sabbañca rūpaṃ, asaṅkhatā ca dhātū"ti, tasmiṃ dvaye katamaṃ sabbaṃ rūpaṃ nāma. Idāni taṃ dassento @Footnote: 1 cha.Ma. evaṃ tāva 2 cha.Ma. nissajjitaṃ 3 cha.Ma. niṭṭhitaṃ

--------------------------------------------------------------------------------------------- page356.

"cattāro ca mahābhūtā"tiādimāha. Tattha cattāroti gaṇanaparicchedo, tena tesaṃ ūnādhikabhāvaṃ nivāreti. Casaddo sampiṇḍanattho, tena "na kevalaṃ cattāro mahābhūtāva rūpaṃ, aññampi atthī"ti upādāyarūpaṃ sampiṇḍeti. Mahābhūtāti ettha mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Evaṃ 1- etāni hi mahantapātubhāvato mahābhūtasāmaññato mahāparihārato mahāvikārato mahantabhūtattā cāti imehi kāraṇehi "mahābhūtānī"ti vuccanti. Tattha mahantapātubhāvatoti etāni hi anupādinnakasantānepi upādinnakasantānepi mahantāni pātubhūtāni, tesaṃ anupādinnakasantāne evaṃ mahantapātubhāvato veditabbā. Ekaṃ hi cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni catuttiṃsa satāni 2- paññāsañca yojanāni. Parikkhepato pana 3-:- - sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ dasaceva sahassāni aḍḍhuḍḍhāni satāni ca. Tattha:- duve satasahassāni cattāri nahutāni ca ettakaṃ bahalattena saṅkhātāyaṃ vasundhaRā. Tassāyeva sandhārakaṃ:- cattāri satasahassāni aṭṭheva nahutāni ca ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ. Tassāpi sandhārako:- nava satasahassāni māluto nabhamuggato saṭṭhīceva sahassāni esā lokassa saṇṭhiti. Evaṃ saṇṭhite cettha yojanānaṃ:- caturāsītisahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva sinerupabbatuttamo. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. tīṇi sahassāni cattāri satāni @3 cha.Ma. ayaṃ saddo na dissati * visuddhi. 1/263 chaanussatiniddesa

--------------------------------------------------------------------------------------------- page357.

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ ajjhogāḷhuggatā dibbā nānāratanacittitā. Yugandharo isindharo karavīko sudassano nemindharo vinatako assakaṇṇo girībrahā. Ete satta mahāselā sinerussa samantato mahārājānamāvāsā devayakkhanisevitā. Yojanānaṃ satānucco himavā pañca pabbato yojanānaṃ sahassāni tīṇi āyāmavitthato 1- caturāsītisahassehi kūṭehi paṭimaṇḍito. Tipañcayojanakkhandha- parikkhepā nagavhayā paññāsayojanakkhandha- sākhāyāmā samantato. Satayojanavitthiṇṇā tāvadeva ca uggatā jambū yassānubhāvena jambūdīpo pakāsito. Yañcetaṃ jambuyā pamāṇaṃ, tadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, amaragoyāne kadambassa, 2- uttarakurūsu 3- kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā:- "pāṭalī simbalī jambū devānaṃ pārichattako kadambo kapparukkho ca sirīsena bhavati sattamo"ti. 4- "dveasītisahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva cakkavāḷasiluccayo parikkhipitvāna taṃ sabbaṃ lokadhātumayaṃ ṭhito"ti. Upādinnakasantānepi macchakacchapadevadānavādisarīravasena mahantāneva pātubhūtāni. Vuttañhetaṃ bhagavatā "santi bhikkhave mahāsamudde 5- yojanasatikāpi attabhāvā"tiādi. @Footnote: 1 cha.Ma. āyatavitthato 2 cha.Ma. kadambarukkhassa 3 cha. uttarakurumhi @4 cha.Ma. sattamanti 5 vasanti mahāsamudde (aṅ. aṭṭhaka. 23/19/165), @santi mahāsamudde (vinaYu. 7/385/210, khu.u. 25/45/167)

--------------------------------------------------------------------------------------------- page358.

Mahābhūtasāmaññatoti etāni hi yathā māyākāro amaṇiṃyeva udakaṃ maṇiṃ katvā dasseti, asuvaṇṇaṃyeva leḍḍuṃ suvaṇṇaṃ katvā dasseti, yathā ca sayaṃ neva yakkho na pakkhī samāno yakkhabhāvampi pakkhibhāvampi dasseti, evameva sayaṃ anīlāneva hutvā nīlaṃ upādārūpaṃ dassenti. Apītāni, alohitāni, anodātāneva hutvā odātaṃ upādārūpaṃ dassentīti māyākāramahābhūtasāmaññato mahābhūtāni. Yathā ca yakkhādīni mahābhūtāni yaṃ gaṇhanti, neva tesaṃ tassa anto, na bahiṭṭhānaṃ upalabbhati, na ca taṃ nissāya na tiṭṭhanti, evameva etānipi neva aññamaññassa anto na bahiṭṭhitāni hutvā upalabbhanti, na ca aññamaññaṃ nissāya na tiṭṭhantīti acinteyyaṭṭhānatāya yakkhādimahābhūtasāmaññatopi mahābhūtāni. Yathā ca yakkhinīsaṅkhātāni mahābhūtāni manāpehi vaṇṇasaṇṭhānavikkhepehi attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, evameva etānipi itthīpurisasarīrādīsu manāpena chavivaṇṇena manāpena aṅgapaccaṅgasaṇṭhānena manāpena ca hatthapādaaṅgulibhamukavikkhepena attano kakkhaḷatādibhedaṃ sarasalakkhaṇaṃ paṭicchādetvā bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na denti. Iti vañcakaṭṭhena yakkhinīmahābhūtasāmaññatopi mahābhūtāni. Mahāparihāratoti mahantehi paccayehi pariharitabbato. Etāni hi divase divase upanetabbattā mahantehi ghāsacchādanādīhi bhūtāni pavattānīti mahābhūtāni. Mahāparihārāni vā bhūtānīti mahābhūtāni. Mahāvikāratoti bhūtānaṃ mahāvikārato. Etāni hi upādinnānipi anupādinnānipi mahāvikārāni honti. Tattha anupādinnānaṃ kappavuṭṭhāne vikāramahattaṃ pākaṭaṃ hoti, upādinnānaṃ dhātukkhobhakāle. Tathā hi:- bhūmito vuṭṭhitā yāva brahmalokā vidhāvati acci accimato loke dayhamānamhi tejasā. Koṭisatasahassekaṃ cakkavāḷaṃ vilīyati kuppitena yadā loko salilena vinassati.

--------------------------------------------------------------------------------------------- page359.

Koṭisatasahassekaṃ cakkavāḷaṃ vikīrati vāyodhātuppakopena yadā loko vinassati. Patthaddho bhavatī kāyo daṭṭho kaṭṭhamukhena vā paṭhavīdhātuppakopena hoti kaṭṭhamukheva so. Pūtiko 1- bhavatī kāyo daṭṭho pūtimukhena vā āpodhātuppakopena hoti pūtimukheva so. Santatto bhavatī kāyo daṭṭho aggimukhena vā tejodhātuppakopena hoti aggimukheva so. Sañchinno bhavatī kāyo daṭṭho satthamukhena vā vāyodhātuppakopena hoti satthamukheva so. Iti mahāvikārāni bhūtānīti mahābhūtāni. Mahantabhūtattā cāti etāni hi mahantāni mahatā vāyāmena pariggahetabbattā bhūtāni vijjamānattāti mahantabhūtattā ca mahābhūtāni. Evaṃ mahantapātubhāvādīhi kāraṇehi mahābhūtāni. Catunnaṃ ca mahābhūtānaṃ upādāya rūpanti upayogatthe sāmivacanaṃ. Cattāri mahābhūtāni upādāya nissāya amuñcitvā pavattaṃ rūpanti attho. Idaṃ vuccati sabbaṃ rūpanti idaṃ cattāri mahābhūtāni padapaṭipāṭiyā niddiṭṭhāni tevīsati upādārūpānīti sattavīsatippabhedaṃ sabbaṃ rūpaṃ nāma.


             The Pali Atthakatha in Roman Book 53 page 355-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8838&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8838&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=501              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4133              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3684              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]