ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                        Ekavidharūpasaṅgahavaṇṇanā
     idāni taṃ vitthārato dassetuṃ ekavidhādīhi ekādasahi saṅgahehi mātikaṃ
ṭhapento "sabbaṃ rūpaṃ na hetū"tiādimāha.
     Tattha sabbaṃ rūpanti idaṃ padaṃ "sabbaṃ rūpaṃ na hetu, sabbaṃ rūpaṃ
ahetukan"ti evaṃ sabbapadehi saddhiṃ yojetabbaṃ. Sabbāneva cetāni "na
hetū"tiādīni tecattāḷīsa padāni uddiṭṭhāni. Tesu paṭipāṭiyā 2- cattāḷīsa
padāni mātikato gahetvā ṭhapitāni, avasāne tīṇi mātikāmuttakānīti evaṃ
tāva paṭhame saṅgahe pālivavaṭṭhānameva veditabbaṃ. Tathā dutiyasaṅgahādīsu.
@Footnote: 1 cha.Ma. pūtiyo             2 Ma. padapaṭipāṭiyā

--------------------------------------------------------------------------------------------- page360.

Duvidharūpasaṅgahavaṇṇanā tatrāyaṃ nayo:- dutiyasaṅgahe tāva sataṃ cattāro ca dukā. Tattha "atthi rūpaṃ upādā, atthi rūpaṃ no upādā"tiādayo ādimhi cuddasa dukā aññamaññasambandhābhāvato pakiṇṇakadukā nāma. Tato "atthi rūpaṃ cakkhusamphassassa vatthū"tiādayo pañcavīsati dukā vatthuavatthuupaparikkhanavasena pavattattā vatthudukā nāma. Tato "atthi rūpaṃ cakkhusamphassassa ārammaṇan"tiādayo pañcavīsati dukā 1- ārammaṇānārammaṇaupaparikkhanavasena pavattattā ārammaṇadukā nāma. Tato "atthi rūpaṃ cakkhāyatanan"tiādayo dasa dukā āyatanānāyatanaupaparikkhanavasena pavattattā āyatanadukā nāma. Tato "atthi rūpaṃ cakkhudhātū"tiādayo dasa dukā dhātuadhātuupaparikkhanavasena pavattattā dhātudukā nāma. Tato "atthi rūpaṃ cakkhundriyan"tiādayo aṭṭha dukā indriyānindriyaupaparikkhanavasena pavattattā indriyadukā nāma. Tato "atthi rūpaṃ kāyaviññattī"tiādayo dvādasa dukā sukhumarūpārūpaupaparikkhanavasena 2- pavattattā sukhumarūpadukā nāmāti. Idaṃ dutiyasaṅgahe pālivavaṭṭhānaṃ. Tividharūpasaṅgahavaṇṇanā [585] Tatiyasaṅgahe sataṃ tīṇi ca tikāni. Tattha dutiyasaṅgahe vuttesu cuddasasu pakiṇṇakadukesu ekaṃ ajjhattikadukaṃ sesehi terasahi yojetvā "yantaṃ rūpaṃ ajjhattikaṃ taṃ upādā, yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādā, atthi no upādā"ti- ādinā nayena ṭhapitā terasa pakiṇṇakatikā nāma. Tato tameva dukaṃ sesadukehi saddhiṃ yojetvā "yantaṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassassa na vatthu, yantaṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthū"ti- ādinā nayena sesattikā ṭhapitā. Tesaṃ nāmañca gaṇanā ca tesaṃyeva vatthudukādīnaṃ vasena veditabbāti. Idaṃ tatiyasaṅgahe pālivavaṭṭhānaṃ. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. evamuparipi 2 cha.Ma. sukhumāsukhumarūpaupaparikkhaṇavasena

--------------------------------------------------------------------------------------------- page361.

Catubbidhādirūpasaṅgahavaṇṇanā [586] Catutthasaṅgahe dvāvīsati catukkā. Tattha sabbapacchimo "atthi rūpaṃ upādā, atthi rūpaṃ no upādā"ti evaṃ idha vuttamātikaṃ anāmasitvā ṭhapito, itare pana āmasitvā ṭhapitā. Kathaṃ? ye tāva idha duvidhasaṅgahe pakiṇṇakesu ādito tayo dukā, tesu ekekaṃ gahetvā "yantaṃ rūpaṃ upādā taṃ atthi upādinnaṃ, atthi anupādinnan"tiādinā nayena pañcahi pañcahi dukehi saddhiṃ yojetvā dukattayamūlakā ādimhi pañcadasacatukkā ṭhapitā. Idāni yoyaṃ catuttho 1- sanidassanaduko, so yasmā "yantaṃ rūpaṃ sanidassanaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighan"tiādinā nayena parehi vā "atthi upādā atthi no upādā"tiādinā nayena purimehi vā dukehi saddhiṃ atthābhāvato kamābhāvato visesābhāvato ca yogaṃ na gacchati. Sanidassanaṃ hi appaṭighaṃ nāma noupādā vā natthīti atthābhāvato yogaṃ na gacchati. Upādinnaṃ pana anupādinnañca atthi, taṃ kamābhāvato 2- yogaṃ na gacchati. Sabbadukā hi pacchimapacchimeheva saddhiṃ yojitā, ayamettha kamo. Purimehi pana saddhiṃ kamābhāvoti. Atthe sati kamābhāvo akāraṇaṃ, tasmā upādinnapadādīhi saddhiṃ yojetabboti ce. Na visesābhāvā. Upādinnapadādīni hi iminā saddhiṃ yojitāni, tattha "upādinnaṃ vā sanidassanaṃ, sanidassanaṃ vā upādinnan"ti vutte viseso natthīti visesābhāvāpi yogaṃ na gacchati. Tasmā taṃ catutthadukaṃ anāmasitvā tato parehi "atthi rūpaṃ sappaṭighan"ti- ādīhi tīhi dukehi saddhiṃ "yantaṃ rūpaṃ sappaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyaṃ, yantaṃ rūpaṃ appaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyan"ti- ādinā nayena yujjamāne dve dve duke yojetvā chacatukkā ṭhapitā. Yathā cāyaṃ catutthaduko yogaṃ na gacchati, tathā tena saddhiṃ ādidukopi. Kasmā? anupādārūpassa ekantena anidassanattā. So hi "yantaṃ rūpaṃ no Upādā taṃ atthi sanidassanaṃ, atthi anidassanan"ti evaṃ catutthena dukena saddhiṃ @Footnote: 1 cha.Ma. yo yaṃ catakko 2 cha.Ma. kamābhāvā

--------------------------------------------------------------------------------------------- page362.

Yojiyamāno yogaṃ na gacchati, tasmā taṃ atikkamitvā pañcamena saha yojito. Evaṃ yo yena saddhiṃ yogaṃ gacchati, yo ca na gacchati, so veditabboti. Idaṃ catutthasaṅgahe pālivavaṭṭhānaṃ. Ito pare pana pañcavidhasaṅgahādayo sattasaṅgahā asammissāeva. Evaṃ sakalāyapi mātikāya pālivavaṭṭhānaṃ veditabbaṃ.


             The Pali Atthakatha in Roman Book 53 page 359-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8961&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8961&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=503              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3692              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]