![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Rūpavibhattiekakaniddesavaṇṇanā [594] Idāni tassā atthaṃ bhājetvā dassetuṃ "sabbaṃ rūpaṃ na hetumevā"tiādi āraddhaṃ, kasmā panettha "katamaṃ taṃ sabbaṃ rūpaṃ na hetū"ti pucchā na katāti. Bhedābhāvato. Yathā hi dukādīsu upādārūpampi atthi no upādārūpampi, evamidha 1- nahetupi sahetupīti 1- bhedo natthi, tasmā pucchaṃ akatvāva vibhattaṃ. Tattha sabbanti sakalaṃ niravasesaṃ. Rūpanti ayamassa sītādīhi ruppanabhāvadīpano sāmaññalakkhaṇaniddeso. Na hetumevāti sādhāraṇahetupaṭikkhepaniddeso. Tattha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetu. Tesu "tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū"ti 2- ayaṃ hetuhetu nāma. "cattāro kho bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā"ti 3- ayaṃ paccayahetu nāma. Kusalākusalaṃ attano vipākaṭṭhāne 4- uttamaṃ, iṭṭhārammaṇaṃ kusalavipākaṭṭhāne uttamaṃ, aniṭṭhārammaṇaṃ akusalavipākaṭṭhāneti ayaṃ uttamahetu nāma. Yathāha "atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī"ti. 5- "eseva hetu esa paccayo saṅkhārānaṃ, yadidaṃ avijjāti avijjā saṅkhārānampi sādhāraṇahetu hutvā paccayaṭṭhaṃ pharatī"ti ayaṃ sādhāraṇahetu nāma. Yathā hi paṭhavīraso āporaso ca madhurassāpi amadhurassāpi paccayo, evaṃ avijjā kusalasaṅkhārānampi akusala- saṅkhārānampi sādhāraṇapaccayo hoti. Imasmiṃ panatthe hetuhetu adhippeto. Iti "hetū @Footnote: 1-1 cha.Ma. hetu, na hetūtipi sahetukamahetukantipi 2 abhi. 34/1069/252 @3 Ma.u. 14/86/68, saṃ.kha. 17/82/82 4 Sī. vipākadāne @5 Ma.mū. 12/148/107, khu.paṭi. 31/44/388, abhi. 35/760/384 Dhammā na hetū dhammā"ti 1- mātikāya āgataṃ hetubhāvaṃ rūpassa niyametvā paṭikkhipanto "na hetumevā"ti āha. Iminā nayena sabbapadesu paṭikkhepaniddeso ca appaṭikkhepaniddeso ca veditabbo. Vacanattho pana sabbapadānaṃ mātikāvaṇṇanāya vuttoyeva. Sappaccayamevāti ettha pana kammasamuṭṭhānaṃ kammapaccayameva hoti, āhāra- samuṭṭhānādīni āhārādipaccayānevāti evaṃ rūpasseva vuttacatupaccayavasena attho veditabbo. Rūpamevāti "rūpino dhammā arūpino dhammā"ti 2- mātikāya vuttaṃ arūpibhāvaṃ 3- paṭikkhipati. Uppannaṃ chahi viññāṇehīti paccuppannaṃ rūpameva cakkhuviññāṇādīhi chahi veditabbaṃ. Niyamo 4- pana cakkhuviññāṇādīni sandhāya gahito. Na hi tāni atītānāgataṃ vijānanti, manoviññāṇaṃ pana atītampi anāgatampi vijānāti. Taṃ imasmiṃ pañcaviññāṇasote patitvā 5- sotapatitameva hutvā gataṃ. Hutvā abhāvaṭṭhena pana aniccameva. Jarāya abhibhavitabbadhammakattā jarābhibhūtameva. Yasmā vā rūpakāye jarā pākaṭā hoti, tasmāpi "jarābhibhūtamevā"ti vuttaṃ. Evaṃ ekavidhena rūpasaṅgahoti ettha vidhasaddo mānasaṇṭhānakoṭṭhāsesu dissati. "seyyohamasmīti vidhā, sadisohamasmīti vidhā"tiādīsu 6- hi māno vidhā nāma. "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī"tiādīsu 7- saṇṭhānaṃ. Kathaṃvidhanti hi padassa kathaṃsaṇṭhitanti attho, "ekavidhena ñāṇavatthu, duvidhena ñāṇavatthū"tiādīsu 8- koṭṭhāso vidhā nāma. Idhāpi koṭṭhāsova adhippeto. Saṅgahasaddopi jātisañjātikiriyāgaṇanāya vasena catubbidho. Tattha "sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu", "yā cāvuso visākha sammāvācā, yo ca sammākammanto, yo ca @Footnote: 1 abhi. 34/1/5 2 abhi. 34/11/6 3 Sī. arūpabhāvaṃ @4 cha.Ma. niyāmo 5 cha. patitattā 6 abhi. 35/867/431-433 @7 saṃ.sa. 15/95/65 8 abhi. 34/751-2/377-8 Sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā"ti 1- ayaṃ jātisaṅgaho nāma. "ekajātikā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahaṃ gatā. "sabbe kosallakā āgacchantu, sabbe māgadhikā, sabbe dārutacchakā 2- āgacchantu ", "yo cāvuso visākha sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā"ti 1- ayaṃ sañjātisaṅgaho nāma. "ekaṭṭhāne sātā jātisambandhā 3- sabbadā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe sañjātiṭṭhānena 4- nivutthokāsena ekasaṅgahaṃ gatā. "sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu ", "yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā"ti 1- ayaṃ kiriyāsaṅgaho nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ 5- gacchati? cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe `cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 6- ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto, ekakoṭṭhāsena rūpagaṇanāti ayaṃ hettha attho. Esa nayo sabbattha. ------------------The Pali Atthakatha in Roman Book 53 page 362-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9023 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9023 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=514 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4394 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3911 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3911 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]