ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                      Rūpavibhattiekakaniddesavaṇṇanā
     [594] Idāni tassā atthaṃ bhājetvā dassetuṃ "sabbaṃ rūpaṃ na hetumevā"tiādi
āraddhaṃ, kasmā panettha "katamaṃ taṃ sabbaṃ rūpaṃ na hetū"ti pucchā na
katāti. Bhedābhāvato. Yathā hi dukādīsu upādārūpampi atthi no upādārūpampi, evamidha
1- nahetupi sahetupīti 1- bhedo natthi, tasmā pucchaṃ akatvāva vibhattaṃ. Tattha
sabbanti sakalaṃ niravasesaṃ. Rūpanti ayamassa sītādīhi ruppanabhāvadīpano
sāmaññalakkhaṇaniddeso. Na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.
     Tattha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetu.
Tesu "tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū"ti 2- ayaṃ hetuhetu
nāma. "cattāro kho bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo
rūpakkhandhassa paññāpanāyā"ti 3- ayaṃ paccayahetu nāma. Kusalākusalaṃ attano
vipākaṭṭhāne 4- uttamaṃ, iṭṭhārammaṇaṃ kusalavipākaṭṭhāne uttamaṃ, aniṭṭhārammaṇaṃ
akusalavipākaṭṭhāneti ayaṃ uttamahetu nāma. Yathāha "atītānāgatapaccuppannānaṃ
kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī"ti. 5- "eseva hetu
esa paccayo saṅkhārānaṃ, yadidaṃ avijjāti avijjā saṅkhārānampi sādhāraṇahetu
hutvā paccayaṭṭhaṃ pharatī"ti ayaṃ sādhāraṇahetu nāma. Yathā hi paṭhavīraso āporaso
ca madhurassāpi amadhurassāpi paccayo, evaṃ avijjā kusalasaṅkhārānampi akusala-
saṅkhārānampi sādhāraṇapaccayo hoti. Imasmiṃ panatthe hetuhetu adhippeto. Iti "hetū
@Footnote: 1-1 cha.Ma. hetu, na hetūtipi sahetukamahetukantipi     2 abhi. 34/1069/252
@3 Ma.u. 14/86/68, saṃ.kha. 17/82/82          4 Sī. vipākadāne
@5 Ma.mū. 12/148/107, khu.paṭi. 31/44/388, abhi. 35/760/384

--------------------------------------------------------------------------------------------- page363.

Dhammā na hetū dhammā"ti 1- mātikāya āgataṃ hetubhāvaṃ rūpassa niyametvā paṭikkhipanto "na hetumevā"ti āha. Iminā nayena sabbapadesu paṭikkhepaniddeso ca appaṭikkhepaniddeso ca veditabbo. Vacanattho pana sabbapadānaṃ mātikāvaṇṇanāya vuttoyeva. Sappaccayamevāti ettha pana kammasamuṭṭhānaṃ kammapaccayameva hoti, āhāra- samuṭṭhānādīni āhārādipaccayānevāti evaṃ rūpasseva vuttacatupaccayavasena attho veditabbo. Rūpamevāti "rūpino dhammā arūpino dhammā"ti 2- mātikāya vuttaṃ arūpibhāvaṃ 3- paṭikkhipati. Uppannaṃ chahi viññāṇehīti paccuppannaṃ rūpameva cakkhuviññāṇādīhi chahi veditabbaṃ. Niyamo 4- pana cakkhuviññāṇādīni sandhāya gahito. Na hi tāni atītānāgataṃ vijānanti, manoviññāṇaṃ pana atītampi anāgatampi vijānāti. Taṃ imasmiṃ pañcaviññāṇasote patitvā 5- sotapatitameva hutvā gataṃ. Hutvā abhāvaṭṭhena pana aniccameva. Jarāya abhibhavitabbadhammakattā jarābhibhūtameva. Yasmā vā rūpakāye jarā pākaṭā hoti, tasmāpi "jarābhibhūtamevā"ti vuttaṃ. Evaṃ ekavidhena rūpasaṅgahoti ettha vidhasaddo mānasaṇṭhānakoṭṭhāsesu dissati. "seyyohamasmīti vidhā, sadisohamasmīti vidhā"tiādīsu 6- hi māno vidhā nāma. "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī"tiādīsu 7- saṇṭhānaṃ. Kathaṃvidhanti hi padassa kathaṃsaṇṭhitanti attho, "ekavidhena ñāṇavatthu, duvidhena ñāṇavatthū"tiādīsu 8- koṭṭhāso vidhā nāma. Idhāpi koṭṭhāsova adhippeto. Saṅgahasaddopi jātisañjātikiriyāgaṇanāya vasena catubbidho. Tattha "sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu", "yā cāvuso visākha sammāvācā, yo ca sammākammanto, yo ca @Footnote: 1 abhi. 34/1/5 2 abhi. 34/11/6 3 Sī. arūpabhāvaṃ @4 cha.Ma. niyāmo 5 cha. patitattā 6 abhi. 35/867/431-433 @7 saṃ.sa. 15/95/65 8 abhi. 34/751-2/377-8

--------------------------------------------------------------------------------------------- page364.

Sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā"ti 1- ayaṃ jātisaṅgaho nāma. "ekajātikā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahaṃ gatā. "sabbe kosallakā āgacchantu, sabbe māgadhikā, sabbe dārutacchakā 2- āgacchantu ", "yo cāvuso visākha sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā"ti 1- ayaṃ sañjātisaṅgaho nāma. "ekaṭṭhāne sātā jātisambandhā 3- sabbadā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe sañjātiṭṭhānena 4- nivutthokāsena ekasaṅgahaṃ gatā. "sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu ", "yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā"ti 1- ayaṃ kiriyāsaṅgaho nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ 5- gacchati? cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe `cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 6- ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto, ekakoṭṭhāsena rūpagaṇanāti ayaṃ hettha attho. Esa nayo sabbattha. ------------------


             The Pali Atthakatha in Roman Book 53 page 362-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9023&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9023&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3911              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3911              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]