ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                          Dukaniddesavaṇṇanā
                          upādābhājanīyakathā
     [595] Idāni duvidhasaṅgahādīsu "atthi rūpaṃ upādā, atthi rūpaṃ no
upādā"ti evaṃ bhedasabbhāvato pucchāpubbaṅgamaṃ padabhājanaṃ dassento "katamantaṃ
rūpaṃ upādā"tiādimāha. Tattha upādiyatīti upādā. Mahābhūtāni gahetvā amuñcitvā
tāni nissāya pavattatīti attho. Idāni taṃ pabhedato 7- dassento "cakkhāyatanan"ti-
ādimāha.
@Footnote: 1 Ma.mū. 12/462/412     2 cha.Ma. bhārukacchakā         3 Sī. saṃvaḍḍhā, cha.Ma. saṃvuddhā
@4 Sī. sañjātaṭṭhānena      5 Sī.,i.,ka. katamaṃ khandhagaṇanaṃ   6 abhi. 37/471/284
@7 Ma. pabhedaṃ

--------------------------------------------------------------------------------------------- page365.

[596] Evaṃ tevīsatividhaṃ upādārūpaṃ saṅkhepato uddisitvā puna tadeva vitthārato niddisanto "katamantaṃ rūpaṃ cakkhāyatanan"tiādimāha. Tattha duvidhaṃ cakkhu maṃsacakkhu paññācakkhu ca. Etesu buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhūti pañcavidhaṃ paññācakkhu. Tattha "addasaṃ kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento satte apparajakkhe .pe. Duviññāpaye"ti 1- idaṃ buddhacakkhu nāma. "samantacakkhu vuccati sabbaññutañāṇan"ti 2- idaṃ samantacakkhu nāma. "cakkhuṃ udapādi, ñāṇaṃ udapādī"ti 3- idaṃ ñāṇacakkhu nāma. "addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhenā"ti 4- idaṃ dibbacakkhu nāma. "tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādī"ti 5- idaṃ heṭṭhimamaggattayasaṅkhātaṃ ñāṇaṃ dhammacakkhu nāma. Maṃsacakkhupi sasambhāracakkhu pasādacakkhūti duvidhaṃ hoti. Tattha yvāyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūpehi 6- anto matthaluṅgena bahiddhā akkhilomehi paricchinno maṃsapiṇḍo, saṅkhepato "catasso dhātuyo vaṇṇo gandho raso ojā sambhavo saṇṭhānaṃ jīvitaṃ bhāvo kāyappasādo cakkhuppasādo"ti cuddasa sambhārā, 7- vitthārato "catasso dhātuyo taṃsannissitavaṇṇagandharasaojāsaṇṭhānasambhavā cha iti imāni dasa catusamuṭṭhānikattā cattāḷīsaṃ honti, jīvitaṃ bhāvo kāyappasādo cakkhuppasādoti cattāri ekantakammasamuṭṭhānānevā"ti imesaṃ catucattāḷīsāya rūpānaṃ vaseneva catucattāḷīsasambhārā, yaṃ loko "setaṃ cakkhuṃ, puthulaṃ, visaṭaṃ, 8- vitthiṇṇaṃ cakkhun"ti sañjānanto na cakkhuṃ sañjānāti, vatthuṃ cakkhuto sañjānāti, so maṃsapiṇḍo akkhikūpe patiṭṭhito 9- nahārusuttakena matthaluṅge ābaddho, 9- yattha setampi atthi kaṇhampi lohitakampi paṭhavīpi āpopi tejopi vāyopi, yaṃ semhussadattā @Footnote: 1 Ma.mū. 12/283/244 2 khu.cūḷa. 30/85/186 3 saṃ.Ma. 19/1081/368 @4 Ma.mū. 12/284/245 5 Ma.Ma. 13/395/378 6 cha.Ma. akkhikūṭehi @7 cha.Ma. cuddasasambhāro. evamuparipi 8 ka. visadaṃ @9-9 Ma. nhārusuttakena bandho, matthaluṅgena ābandho

--------------------------------------------------------------------------------------------- page366.

Setaṃ, pittussadattā kaṇhaṃ, rudhirussadattā lohitakaṃ, paṭhavussadattā patthiṇṇaṃ hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā sambhavati. Idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭivuddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhamaṇḍale sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā dhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇābandhana- paripācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā anupāliyamānaṃ vaṇṇagandharasādīhi parivutaṃ pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ dhammasenāpatinā:- "yena cakkhuppasādena rūpāni samanupassati parittaṃ sukhumaṃ etaṃ 1- ūkāsirasamūpaman"ti. 2- Cakkhuñca taṃ āyatanañcāti cakkhāyatanaṃ. Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādoti idhāpi upayogattheyeva sāmivacanaṃ, cattāri mahābhūtāni upādiyitvā pavattappasādoti attho. Iminā pasādacakkhumeva gaṇhāti, sesacakkhuṃ paṭikkhipati. Yaṃ pana indriyagocarasutte "ekaṃ mahābhūtaṃ upādāya pasādo paṭhavīdhātuyā tīhi mahābhūtehi asaṅgahito 3- āpodhātuyā ca tejodhātuyā ca vāyodhātuyā ca ", catuparivattasutte "dvinnaṃ mahābhūtānaṃ upādāya pasādo paṭhavīdhātuyā ca āpodhātuyā ca dvīhi mahābhūtehi asaṅgahito tejodhātuyā ca vāyodhātuyā cā"ti vuttaṃ, taṃ pariyāyena vuttaṃ. Ayaṃ hi suttantikakathā nāma pariyāyadesanā. Yo ca catunnaṃ mahābhūtānaṃ upādāya pasādo, so tesu ekekassāpi @Footnote: 1 Sī. cetaṃ, visuddhi 3/14 khandhaniddesa 2 ka. okāsira.... @3 cha.Ma. saṅgahito. evamuparipi

--------------------------------------------------------------------------------------------- page367.

Dvinnaṃ dvinnampi pasādoyevāti iminā pariyāyena tattha desanā āgatā. Abhidhammo pana nippariyāyadesanā nāma, tasmā idha "catunnaṃ mahābhūtānaṃ upādāya pasādo"ti vuttaṃ. "ayaṃ me attā"ti bālajanena pariggahitattā attabhāvo vuccati sarīrampi khandhapañcakampi, tasmiṃ pariyāpanno tannissito attabhāvapariyāpanno. Cakkhuviññāṇena passituṃ na sakkāti anidassano. Paṭighaṭṭanānighaṃso ettha jāyatīti sappaṭigho. Yenātiādīsu ayaṃ saṅkhepattho:- yena kāraṇabhūtena cakkhunā ayaṃ satto idaṃ vuttappakāraṃ rūpaṃ atīte passi vā, vattamāne passati vā, anāgate passissati vā. Sacassa aparibhinnaṃ cakkhuṃ bhaveyya, athānena āpāthagataṃ rūpaṃ passe vā, atītaṃ vā rūpaṃ atītena cakkhunā passi, paccuppannaṃ paccuppannena passati, anāgataṃ anāgatena passissati. "sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya, cakkhunā taṃ rūpaṃ passeyyā"ti idamettha parikappavacanaṃ. Dassanapariṇāyakaṭṭhena cakkhudhātupesā. Dassanalakkhaṇe indattaṃ kāretīti cakkhundriyampetaṃ lujjanapalujjanaṭṭhena lokopeso. Valañjanaṭṭhena dvārāpesā. Duppūraṇīyaṭṭhena 1- samuddopeso. Parisuddhaṭṭhena paṇḍarampetaṃ. Phassādīnaṃ abhijāyanaṭṭhena khettampetaṃ. Tesaṃyeva patiṭṭhaṭṭhena 2- vatthumpetaṃ. Samaṃ visamaṃ dassentaṃ attabhāvaṃ netīti nettampetaṃ. Teneva atthena nayanampetaṃ. Sakkāyapariyāpannaṭṭhena orimaṃ tīrampetaṃ. Bahusādhāraṇaṭṭhena assāmikaṭṭhena ca suñño gāmopesoti. Ettāvatā "passi vā"tiādīhi catūhi padehi "cakkhumpetan"tiādīni cuddasa nāmāni yojetvā cakkhāyatanassa cattāro vavaṭṭhāpananayā vuttāti veditabbā. Kathaṃ? ettha hi yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā cakkhumpetaṃ .pe. Suñño gāmopeso, idantaṃ rūpaṃ cakkhāyatananti ayameko nayo. Evaṃ sesāpi veditabbā. @Footnote: 1 cha.Ma. apūraṇīyaṭṭhena 2 cha.Ma. patiṭṭhānaṭṭhena

--------------------------------------------------------------------------------------------- page368.

[597] Idāni yasmā vijjuniccharaṇādikālesu anoloketukāmassāpi rūpaṃ cakkhuppasādaṃ ghaṭṭeti, tasmā taṃ ākāraṃ pakāsetuṃ 1- dutiyo niddesavāro āraddho. Tattha yamhīti 2- yamhi adhikaraṇabhūte cakkhumhi. Rūpanti paccattavacanametaṃ. Tattha paṭihaññi vāti atītattho. Paṭihaññati vāti paccuppannattho. Paṭihaññissati vāti anāgatattho. Paṭihaññe vāti vikappanattho. Atītaṃ hi rūpaṃ atīte cakkhusmiṃ paṭihaññi nāma, paccuppannaṃ paccuppanne paṭihaññati nāma, anāgataṃ anāgate paṭihaññissati nāma. "sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya, cakkhusmiṃ paṭihaññeyya taṃ rūpan"ti ayamettha vikappanattho. 3- Atthato pana pasādaṃ ghaṭṭayamānameva rūpaṃ paṭihaññati nāma. Idhāpi purimanayeneva cattāro vavaṭṭhāpananayā veditabbā. [598] Idāni yasmā attano icchāya oloketukāmassa rūpe cakkhuṃ upasaṃharato cakkhu rūpasmiṃ paṭihaññati, tasmā taṃ ākāraṃ pakāsetuṃ 1- tatiyo niddesavāro āraddho. So atthato pākaṭoyeva. Ettha pana cakkhu ārammaṇaṃ sampaṭicchannameva 4- rūpasmiṃ paṭihaññati nāma, idhāpi purimanayeneva cattāro vavaṭṭhāpananayā veditabbā. [599] Tato paraṃ phassapañcakānaṃ uppattidassanavasena pañca, tesaṃyeva ārammaṇapaṭibandhauppattidassanavasena pañcāti dasa vārā dassitā. Tattha cakkhuṃ nissāyāti cakkhuṃ nissāya paccayaṃ katvā. Rūpaṃ ārabbhāti rūpārammaṇaṃ āgamma sandhāya paṭicca. Iminā cakkhuppasādavatthukānaṃ phassādīnaṃ purejātapaccayena cakkhudvārajavanavīthiyā pariyāpannānaṃ ārammaṇādhipatiārammaṇūpanissayapaccayehi ca 5- rūpassa paccayabhāvo dassito, itaresu pañcasu vāresu rūpaṃ ārammaṇamassāti rūpārammaṇoti evaṃ ārammaṇapaccayamatteneva paccayabhāvo dassito. Yathā pana purimesu tīsu, evaṃ imesupi dasasu vāresu cattāro cattāro vavaṭṭhāpananayā veditabbā. Evaṃ "katamantaṃ rūpaṃ cakkhāyatanan"ti pucchāya uddhataṃ cakkhuṃ "idantan"ti @Footnote: 1 cha.Ma. dassetuṃ 2 cha.Ma. yamhi cakkhumhīti 3 cha.Ma. parikappo @4 cha.Ma. sampaṭicchamānameva 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page369.

Nānappakārato dassetuṃ purimā tayo, ime dasāti terasa niddesavārā dassitā. Ekekasmiṃ cettha catunnaṃ catunnaṃ vavaṭṭhāpananayānaṃ āgatattā dvipaññāsāya nayehi paṭimaṇḍitvāva dassitāti veditabbā. [600-603] Ito paresu sotāyatanādiniddesesupi eseva nayo. Visesamattaṃ panettha evaṃ veditabbaṃ. Suṇātīti sotaṃ, taṃ sasambhārasotabilassa anto tanutambalomācite aṅguliveṭhakasaṇṭhāne 1- padese vuttappakārāhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā anupāliyamānaṃ vaṇṇādīhi parivutaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. [604-607] Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivāraṃ hutvā ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. [608-611] Sāyanaṭṭhena jivhā, sā sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivārā hutvā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. [612-615] Yāvatā pana imasmiṃ kāyā upādinnakarūpaṃ nāma atthi, sabbattha kāyāyatanaṃ kappāsapaṭale sineho viya yathāvuttappakāraupakārupatthambhanā- nupālanaparivārameva hutvā kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Ayamettha viseso. Seso pālippabhedo ca attho ca cakkhuniddese vuttanayeneva veditabbo. Kevalaṃ hi idha cakkhupadassa ṭhāne sotapadādīni rūpapadassa ṭhāne saddapadādīni "passī"tiādīnaṃ ṭhāne "suṇī"tiādipadāni ca āgatāni. "nettampetaṃ nayanampetan"ti imassa ca padadvayassa abhāvā dvādasa dvādasa nāmāni honti. Sesaṃ sabbattha vuttasadisameva. @Footnote: 1 cha.Ma. aṅgulivedhakasaṇṭhāne, visuddhi. 3/14 khandhaniddesa

--------------------------------------------------------------------------------------------- page370.

Tattha siyā "yadi yāvatā imasmiṃ kāye upādinnakarūpaṃ nāma atthi, sabbattha kāyāyatanaṃ kappāsapaṭale saneho viya, yadi 1- evaṃ sante lakkhaṇasammissatā āpajjatī"ti. Nāpajjati. Kasmā? aññassa aññattha abhāvato. Yadi evaṃ na sabbattha kāyāyatananti, neva paramatthato sabbattha. Vinibbhujitvā panassa nānākaraṇaṃ paññāpetuṃ na sakkā, tasmā evaṃ vuttaṃ. Yathā hi rūparasādayo vālikācuṇṇāni viya vivecetuṃ asakkuṇeyyatāya aññamaññabyāpinoti vuccanti, na ca paramatthato rūpe raso atthi, yadi siyā, rūpaggahaṇeneva rasaggahaṇaṃ gaccheyya, evaṃ kāyāyatanampi paramatthato neva sabbattha atthi, na ca sabbattha natthi vivecetuṃ asakkuṇeyyatāyāti, evamettha na lakkhaṇasammissatā āpajjatīti veditabbā. Apica lakkhaṇādivavaṭṭhāpanatopetesaṃ asammissatā veditabbā. Etesu hi rūpābhighātārahabhūtappasādalakkhaṇaṃ daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ. Saddābhighātārahabhūtappasādalakkhaṇaṃ sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ. Gandhābhighātārahabhūtappasādalakkhaṇaṃ ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ. Rasābhighātārahabhūtappasādalakkhaṇā sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page371.

Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo phusitukāmatānidānakamma- samuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno. Keci pana 1- "tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vāyupaṭhavīāpādhikānaṃ bhūtānaṃ pasādā sotaghānajivhā, kāyo sabbesan"ti vadanti. Apare "tejādhikānaṃ pasādo cakkhu, vivaravāyuāpapaṭhavādhikānaṃ pasādā sotaghānajivhākāyā"ti vadanti. Te vattabbā "suttaṃ āharathā"ti. Addhā suttameva na dakkhissanti. Keci panettha "tejādīnaṃ guṇehi rūpādīhi anugayhabhāvato"ti 2- kāraṇaṃ vadanti. Te vattabbā "ko panevamāha rūpādayo tejādīnaṃ guṇā"ti. Avinibbhogesu hi tesu bhūtesu 3- "ayaṃ imassa guṇo, ayaṃ imassa guṇo"ti na labbhā vattunti. 4- Athāpi vadeyyuṃ "yathā tesu tesu sambhāresu tassa tassa bhūtassa adhikatāya paṭhavīādīnaṃ sandhāraṇādīni kiccāni icchatha, evaṃ tejādiadhikesu sambhāresu rūpādīnaṃ adhikabhāvadassanatoicchitabbamevetaṃ rūpādayo tesaṃ guṇā"ti. Te vattabbā "iccheyyāma, yadi āpādhikassa āsavassa gandhato paṭhavīadhike kappāse gandho adhikataro siyā, tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. "yasmā panetaṃ ubhayampi natthi, tasmā pahāyetha tametesaṃ 5- nissayabhūtānaṃ visesakappanaṃ, "yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti, evaṃ cakkhuppasādādayo avijjamānepi aññasmiṃ visesakāraṇe"ti gahetabbametaṃ. Kiṃ pana taṃ, yaṃ aññamaññassa asādhāraṇaṃ? kammameva nesaṃ visesakāraṇaṃ, Tasmā kammavisesato etesaṃ viseso, na bhūtavisesato. Bhūtavisese hi sati pasādova na uppajjati. Samānānaṃ hi pasādo, na visamānānanti porāṇā. Evaṃ kammavisesato visesavantesu ca etesu cakkhusotāni asampattavisayaggāhakāni, @Footnote: 1 Sī. keci panettha 2 Sī. anuggahabhāvatoti, cha. anuggayhabhāvatoti 3 cha.Ma. rūpesu @4 cha.Ma. iti-saddo na dissati 5 cha.Ma. pahāyethetaṃ etesaṃ

--------------------------------------------------------------------------------------------- page372.

Attano nissayaṃ anallīnanissayeeva visaye viññāṇahetuttā. Ghānajivhākāyā sampattavisayaggāhakā nissayavasena ceva sayañca attano nissayaṃ allīneyeva visaye viññāṇahetuttā. Aṭṭhakathāyaṃ pana "āpāthagatattāva ārammaṇaṃ sampattaṃ nāma. Candamaṇḍalasuriyamaṇḍalānaṃ hi dvācattāḷīsayojanasahassamatthake ṭhitānaṃ vaṇṇo cakkhuppasādaṃ ghaṭṭeti. So dūre ṭhatvā paññāyamānopi sampattoyeva nāma, taṃgocarattā 1- cakkhu sampattagocarameva nāma. Dūre rukkhaṃ chindantānampi rajakānañca vatthaṃ dhovantānaṃ dūratopi 2- kāyavikāro paññāyati, saddo pana dhātuparamparāya āgantvā sotaṃ ghaṭṭetvā saṇikaṃ vavaṭṭhānaṃ gacchatī"ti vuttaṃ. Tattha kiñcāpi āpāthagatattā ārammaṇaṃ sampattanti vuttaṃ, candamaṇḍalādivaṇṇo pana cakkhuṃ asampatto dūre ṭhitova paññāyati. Saddopi sace saṇikaṃ āgaccheyya, dūre uppannopi 3- cirena suyyeyya, 4- paramparaghaṭṭanāya ca āgantvā sotaṃ ghaṭṭento asukadisāya nāmāti na paññāyeyya. Tasmā asampattagocarāneva tāni. Ahiādisamānānipetāni. 5- Yathā hi ahi nāma bahi sītasamaṭṭhaṭṭhāne 6- nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati, evameva cakkhupetaṃ visamajjhāsayaṃ maṭṭhesu suvaṇṇabhitti- ādīsu nābhiramati, oloketumpi neva icchati, rūpacittapupphalatādicittesuyeva pana abhiramati, tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmā honti. @Footnote: 1 Ma. taggocarattā 2 cha.Ma. dūratova 3 cha.Ma. uppanno @4 Sī. sūyeyya 5 cha.Ma. ahiādisamānāni cetāni @6 cha.Ma. sittasammaṭṭhaṭṭhāne

--------------------------------------------------------------------------------------------- page373.

Suṃsumāropi bahi nikkhanto gahetabbaṃ na passati, akkhīni nimmiletvā carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadāssa cittaṃ ekaggaṃ hoti sukhaṃ supati, evameva sotampetaṃ bilajjhāsayaṃ ākāsasannissitaṃ kaṇṇachiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇachiddākāsoyeva tassa saddasavane paccayo hoti. Ajjaṭākāsopi vaṭṭatiyeva. Antoleṇasmiṃ hi sajjhāye kariyamāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānachiddehi pana nikkhamitvā dhātuparamparāyeva ghaṭṭento gantvā sotappasādaṃ ghaṭṭeti. Atha tasmiṃ kāle "asuko nāma 1- sajjhāyatī"ti leṇapiṭṭhe nisinnā jānanti. Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? āma Sampattagocaranti. Yadi evaṃ dūre bherīādīsu vajjamānesu "dūre saddo"ti jānanaṃ na bhaveyyāti? no na bhaveyya, 2- sotappasādasmiṃ hi ghaṭṭite "dūre saddo, āsanne saddo, paratīre saddo, orimatīre saddo"ti tathā tathā jānanākāro hoti, dhammatā esāti, kiṃ etāya dhammatāya, yato yato chiddaṃ, tato tato savanaṃ hoti, candimasuriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ. Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajjaṭākāsaṃ pakkhanto hoti, tadā ekaggacittataṃ āpajjati, evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā 3- ākāsābhimukhā hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhantā neva tassa gandhaṃ jānanti. Kukkuropi bahi vicaranto khemaṭṭhānaṃ na passati, leḍḍupahārādīhi upaddūto hoti, antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa @Footnote: 1 Sī. asukaṃ nāma 2 cha.Ma. bhavati 3 cha.Ma. ghāyitvā ghāyitvā

--------------------------------------------------------------------------------------------- page374.

Pana phāsukaṃ hoti, evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmo pavisitabbo hoti. Sukkhakhādanīyassa hi 1- na sakkā kheḷena atemitassa rasaṃ jānituṃ. Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsukaṃ hoti, evameva kāyopi upādinnakajjhāsayo paṭhavīsannissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādinnakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirāpissa 2- paṭhavī ārammaṇaggahaṇe paccayo hoti. Susaṇṭhitassāpi 3- hi sayanassa pīṭhe ṭhitānampi 4- vā phalānaṃ na sakkā anisīdantena vā anippīḷentena vā thaddhamudubhāvo jānitunti ajjhattikabāhirā paṭhavī etassa 5- phoṭṭhabbajānane paccayo hoti. Evaṃ lakkhaṇādivavaṭṭhānato cetesaṃ asammissatā veditabbā. Aññeyeva hi cakkhuppasādassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānagocarajjhāsayanissayā, aññe sotappasādādīnanti asammissāneva cakkhāyatanādīni. Apica nesaṃ asammissatāya ayaṃ upamāpi veditabbā. Yathā hi pañcavaṇṇānaṃ dhajānaṃ ussāpitānaṃ kiñcāpi chāyā ekābaddhā viya hoti, aññamaññaṃ pana 6- asammissāva. Yathā ca pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jālite kiñcāpi jālā ekābaddhā viya hoti, tassa tassa pana aṃsuno pāṭiyekkā jālā aññamaññaṃ asammissāva, evameva kiñcāpi imāni pañcāyatanāni ekasmiṃ attabhāve samosaritāni, 7- aññamaññaṃ pana asammissāneva. Na kevalañca imāneva pañca, sesarūpānipi asammissāneva. Imasmiṃ hi sarīre heṭṭhimakāyo majjhimakāyo uparimakāyoti tayo koṭṭhāsā. Tattha nābhito paṭṭhāya heṭṭhā heṭṭhimakāyo nāma. Tasmiṃ kāyadasakaṃ bhāvadasakaṃ āhārasamuṭṭhānāni aṭṭha utusamuṭṭhānāni aṭṭha @Footnote: 1 cha.Ma. ca 2 cha.Ma. ajjhattikabāhirā cassa @3 Sī. suatthatassāpi, cha.Ma. susanthatassapi 4 cha.Ma. hatthe ṭhapitānampi @5 cha.Ma. etassa kāyapasādassa 6 cha.Ma. tassa tassa pana aññamaññaṃ @7 cha.Ma. samosaṭāni

--------------------------------------------------------------------------------------------- page375.

Cittasamuṭṭhānāni aṭṭhāti catucattāḷīsa rūpāni. Nābhito uddhaṃ yāva galavāṭakā majjhimakāyo nāma. Tattha ca kāyadasakaṃ bhāvadasakaṃ vatthudasakaṃ āhārasamuṭṭhānādīni tīṇi aṭṭhakānīti catupaññāsa rūpāni. Galavāṭakato uddhaṃ uparimakāyo nāma. Tattha cakkhudasakaṃ sotadasakaṃ ghānadasakaṃ jivhādasakaṃ kāyadasakaṃ bhāvadasakaṃ āhārasamuṭṭhānādīni tīṇi aṭṭhakānīti caturāsīti rūpāni. Tattha cakkhuppasādassa paccayāni cattāri mahābhūtāni vaṇṇo gandho raso ojā jīvitindriyaṃ cakkhuppasādoti idaṃ ekantato avinibbhūtānaṃ 1- dasannaṃ nipphannarūpānaṃ vasena cakkhudasakaṃ nāma. Iminā nayena sesānipi veditabbāni. Tesu heṭṭhimakāye rūpaṃ majjhimakāyauparimakāyarūpehi saddhiṃ asammissaṃ, sesakāyadvayepi rūpaṃ itarehi saddhiṃ asammissameva. Yathā hi sāyaṇhasamaye pabbatacchāyā ca rukkhacchāyā ca kiñcāpi ekābaddhā viya honti, aññamaññaṃ pana asammissāva. Evaṃ imesupi kāyesu catucattāḷīsa catupaññāsa caturāsīti ca rūpāni kiñcāpi ekābaddhāni viya honti, aññamaññaṃ pana asammissānevāti. [616-619] Rūpāyatananiddese vaṇṇova vaṇṇanibhā, nibhātīti vā nibhā, cakkhuviññāṇassa pākaṭā hotīti attho, vaṇṇova nibhā vaṇṇanibhā. Saha 2- nidassanena sanidassanaṃ, cakkhuviññāṇena passitabbanti attho. Saha paṭighena sappaṭighaṃ, paṭighaṭṭanaṃ paṭighaṃ nighaṃsanajanakanti 3- attho. Nīlādīsu ummārapupphasamānaṃ 4- nīlaṃ. Kaṇṇikārapupphasamānaṃ pītakaṃ. Bandhujīvakapupphasamānaṃ lohitakaṃ. Osadhitārakasamānaṃ odātaṃ. Jhāmaṅgārasamānaṃ kāḷakaṃ. Mandarattaṃ sindhavārakaṇṇavīramakulasamānaṃ 5- mañjeṭṭhakaṃ. "harittaca hemavaṇṇa kāmaṃ sumukha pakkamā"ti 6- ettha pana kiñcāpi "harī"ti suvaṇṇaṃ vuttaṃ, parato panassa jātarūpaggahaṇena gahitattā idha sāmaṃ hari nāma. Imāni satta vatthūni 7- anāmasitvā sabhāveneva dassitāni. @Footnote: 1 cha.Ma. avinibhuttānaṃ 2 cha.Ma. saddhiṃ. evamuparipi @3 cha.Ma. paṭighaṭṭananighaṃsanajanakanti 4 cha.Ma. umāpupphasamānaṃ @5 Sī. sindhavārakaṇavīramakulasamānaṃ, cha.Ma. sinduvārakaravīramakuḷasamānaṃ @6 khu.jā. 28/89/64 7 cha.Ma. vatthuṃ. evamuparipi

--------------------------------------------------------------------------------------------- page376.

Harivaṇṇanti haritasaddalavaṇṇaṃ. Ambaṅkuravaṇṇanti ambaṅkurena samānavaṇṇaṃ. Imāni dve vatthūni āmasitvā dassitāni. Dīghādīni dvādasa vohārato dassitāni. So ca nesaṃ vohāro upanidhāyasiddho ceva sannivesasiddho ca. Dīghādīni hi aññamaññaṃ upanidhāyasiddhāni. Vaṭṭādīni sannivesavisesena. Tattha rassaṃ upanidhāya tato uccataraṃ dīghaṃ, taṃ upanidhāya tato nīcataraṃ rassaṃ. Thūlaṃ upanidhāya tato khuddakataraṃ aṇuṃ, taṃ upanidhāya tato mahantataraṃ thūlaṃ. Cakkasaṇṭhānaṃ vaṭṭaṃ. Kukkuṭaṇḍasaṇṭhānaṃ parimaṇḍalaṃ. Catūhi aṃsehi yuttaṃ caturaṃsaṃ 1- chaḷaṃsādīsupi eseva nayo. Ninnanti onataṃ. Thalanti unnataṃ. Tattha yasmā dīghādīni phusitvāpi sakkā jānituṃ, nīlādīni panevaṃ na sakkā, tasmā na nippariyāyena dīghaṃ rūpāyatanaṃ, tathā rassādīni. Taṃ taṃ nissāya pana tathā tathā ṭhitaṃ "dīghaṃ rassan"ti tena tena vohārena rūpāyatanamevettha bhāsitanti veditabbaṃ. Chāyā ātapoti idaṃ aññamaññaṃ paricchinnaṃ. Tathā āloko andhakāro ca. Abbhā mahikātiādīni cattāri vatthunāva dassitāni. Tattha abbhāti balāhako. Mahikāti himaṃ. Imehi catūhi abbhādīnaṃ vaṇṇā dassitā. Candamaṇḍalassa vaṇṇanibhātiādīhi tesaṃ tesaṃ pabhāvaṇṇā dassitā. Tattha candamaṇḍalādīnaṃ vatthūnaṃ evaṃ viseso veditabbo, maṇimayaṃ rajatapaṭicchannaṃ ekūnapaṇṇāsayojanāyāmavitthāraṃ candassa devaputtassa vimānaṃ candamaṇḍalaṃ nāma. Sovaṇṇamayaṃ phalikapaṭicchannaṃ samapaññāsayojanāyāmavitthāraṃ suriyassa devaputtassa vimānaṃ suriyamaṇḍalaṃ nāma. Sattaratanamayāni sattaṭṭhadasadvādasayojanāyāmavitthārāni tesaṃ tesaṃ devaputtānaṃ vimānāni tārakarūpāni nāma. Tattha heṭṭhā cando, suriyo upari, ubhinnaṃ antaraṃ yojanaṃ hoti. Candassa heṭṭhimantato suriyassa uparimanto yojanasataṃ hoti. Dvīsu passesu nakkhattatārakā @Footnote: 1 Sī., Ma. caturassaṃ

--------------------------------------------------------------------------------------------- page377.

Gacchanti. Etesu pana tīsu cando dandhagamano, suriyo sīghagamano, tārakarūpā 1- sabbasīghagamanā. Kālena candimasuriyānaṃ purato honti, kālena pacchato. 2- Ādāsamaṇḍalanti kaṃsamayaṃ. Maṇīti ṭhapetvā veḷuriyaṃ seso jotirasādianekappabhedo. Saṅkhoti sāmuddiko. Muttā sāmuddikāpi sesāpi. Veḷuriyoti veḷuvaṇṇamaṇi. Jātarūpaṃ vuccati satthu vaṇṇo. Satthā hi suvaṇṇavaṇṇo, suvaṇṇampi satthuvaṇṇaṃ. Rajataṃ vuccati "kahāpaṇo lohamāsako dārumāsako jatumāsako, ye vohāraṃ gacchantī"ti 3- vuttaṃ, taṃ sabbampi idha gahitaṃ. "yaṃ vā panaññampī"ti iminā pāliāgataṃ ṭhapetvā sesaṃ taṭṭikapilotikakaṇṇikavaṇṇādibhedaṃ rūpaṃ gahitaṃ, taṃ hi sabbaṃ yevāpanakesu paviṭṭhaṃ. Etameva 4- nīlādibhedena bhinnampi rūpaṃ sabbaṃ lakkhaṇādīhi abhinnameva. Sabbaṃ hetaṃ cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. 5- Yathā cetaṃ, tathā sabbānipi upādārūpāni. Yattha pana viseso atthi, tattha vakkhāma, sesamettha cakkhāyatananiddese vuttanayeneva veditabbaṃ. Kevalañhi tattha cakkhupubbaṅgamo niddeso, idha rūpapubbaṅgamo. Tattha "cakkhumpetan"tiādīni cuddasa nāmāni, idhāpi "rūpampetan"tiādīni tīṇi, sesaṃ tādisameva. Yathā hi catūhi catūhi nayehi maṇḍetvā 6- cakkhuṃ vavaṭṭhāpetuṃ terasa vārā vuttā, idhāpi te tatheva vuttāti. [620-623] Saddāyatananiddese bherisaddoti mahābheripahatabherīnaṃ saddo. Mudiṅgasaṅkhapaṇavasaddāpi mudiṅgādipaccayā saddā. Gītasaṅkhāto saddo gītasaddo. Vuttāvasesānaṃ vīṇādīnaṃ tantibaddhānaṃ saddo vāditasaddo. Sammasaddoti kaṃsatālakaṭṭhatālasaddo. Pāṇisaddoti pāṇippahārasaddo. Sattānaṃ nigghosasaddoti bahunnaṃ sannipatitānaṃ apaññāyamānapadabyañjananigghosasaddo. Dhātūnaṃ sannighātasaddoti rukkhānaṃ aññamaññaṃ nighaṃsanagaṇḍikākoṭṭanādisaddo. Vātassa vāyato @Footnote: 1 cha.Ma. nakkhattatārakā 2 cha.Ma. pacchā 3 vinaYu. 2/584/60 @4 cha.Ma. evametaṃ 5 visuddhi. 3/14 khandhaniddesa 6 cha.Ma. paṭimaṇḍetvā

--------------------------------------------------------------------------------------------- page378.

Saddo vātasaddo. Udakassa sandamānassa vā paṭihatassa vā saddo udakasaddo. Manussānaṃ sallāpādisaddo manussasaddo. Taṃ ṭhapetvā seso sabbopi amanussasaddo. Iminā padadvayena sabbopi saddo pariyādinno. Evaṃ santepi vaṃsaphālanapilotikaphālanādīsu pavatto pāliyaṃ anāgatasaddo yevāpanakaṭṭhānaṃ paviṭṭhoti veditabbo. Evamayaṃ bherisaddādinā bhedena bhinnopi saddo lakkhaṇādīhi abhinnoyeva. Sabbo ceso 1- sotapaṭihananalakkhaṇo saddo, sotaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi catūhi catūhi nayehi paṭimaṇḍitvā 2- terasa vārā vuttā. Tesaṃ attho sakkā vuttanayeneva jānitunti na vitthārito. [624-627] Gandhāyatananiddese mūlagandhoti yaṅkiñci mūlaṃ paṭicca nibbatto gandho. Sāragandhādīsupi eseva nayo. Asiddhadussiddhānaṃ ḍākādīnaṃ gandho āmakagandho. Macchasakalikapūtimaṃsakiliṭṭhasappiādīnaṃ 3- gandho visagandho. Sugandhoti iṭṭhagandho. Duggandhoti aniṭṭhagandho. Iminā padadvayena sabbopi gandho pariyādinno. Evaṃ santepi kaṇṇikagandhapilotikagandhādayo 4- pāliyaṃ anāgatā sabbepi gandhā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā. Evamayaṃ mūlagandhādinā bhedena bhinnopi gandho lakkhaṇādīhi abhinnoyeva. Sabbopi ceso ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā. Te atthato pākaṭāyeva. [628-631] Rasāyatananiddese mūlarasoti yaṅkiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti @Footnote: 1 cha.Ma. hesa. evamuparipi 2 cha.Ma. paṭimaṇḍitā @3 cha.Ma. macchasakalikāpūtimaṃsasaṃkiliṭṭhasappiādīnaṃ 4 cha. kaṇṇakagandha....

--------------------------------------------------------------------------------------------- page379.

Ekantato gosappiādi. Madhu pana kasāvayuttaṃ aciranikkhittaṃ 1- kasāvaṃ hoti, phāṇitaṃ khāriyuttamaciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. Lambilanti 2- badarasāḷavakapiṭṭhasāḷavādi. 3- Kasāvanti harītakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuto panettha rasova ambilādīhi nāmehi vuttoti veditabbo. Sādūti iṭṭharaso. Asādūti aniṭṭharaso. Iminā padadvayena sabbopi raso pariyādinno. Evaṃ santepi leḍḍurasabhittirasapilotikarasādayo pāliyaṃ anāgatā sabbepi rasā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā. Evamayaṃ mūlarasādibhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbo ceso jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. 4- Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā. [632] Itthindriyaniddese yanti karaṇavacanaṃ, yena kāraṇena itthiyā itthīliṅgādīni hontīti ayamettha attho. Tattha liṅganti saṇṭhānaṃ. Itthiyā hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na purisassa viya hoti. Itthīnaṃ hi heṭṭhimakāyo visado hoti, uparimakāyo avisado. Hatthapādā khuddakā, mukhaṃ khuddakaṃ. Nimittanti sañjānanaṃ. Itthīnaṃ hi uramaṃsaṃ avisadaṃ hoti, mukhaṃ nimmassudāṭhikaṃ, kesabandhavatthaggahaṇampi na purisānaṃ viya hoti. Kuttanti kiriyā. Itthiyo hi daharakāle suppamusalehi 5- kīḷanti, dhītalikāya 6- kīḷanti, mattikavākena 7- suttakaṃ nāma kantanti. Ākappoti gamanādiākāro. Itthiyo hi gacchamānā avisadā gacchanti, tiṭṭhamānā, nipajjamānā, @Footnote: 1 cha.Ma. ciranikkhittaṃ. evamuparipi 2 Sī. lapilakanti @3 cha. badarāmalakapiṭṭhasālavādi 4 visuddhi. 3/15 khandhaniddesa @5 cha.Ma. suppakamusalakehi 6 cha.Ma. cittadhītalikāya @7 Ma. mattikavākkena

--------------------------------------------------------------------------------------------- page380.

Nisīdamānā, khādamānā, bhuñjamānā avisadā bhuñjanti. Purisampi hi avisadaṃ disvā "mātugāmo viya gacchati, tiṭṭhati, nipajjati, nisīdati, khādati, bhuñjatī"ti vadanti. Itthattaṃ itthībhāvoti ubhayampi ekatthaṃ, itthīsabhāvoti attho. Ayaṃ pana kammajo paṭisandhisamuṭṭhito. 1- Itthīliṅgādi pana na itthindriyaṃ viya pavatte samuṭṭhitaṃ. 1- Yathā hi vīje sati vījaṃ paṭicca vījapaccayā rukkho vaḍḍhitvā sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthībhāvasaṅkhāte itthindriye sati itthīliṅgādīni honti. Vījaṃ viya hi itthindriyaṃ, vījaṃ paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca itthīliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ, manoviññeyyameva. Itthīliṅgādīni cakkhuviññeyyānipi manoviññeyyānipi. Idantaṃ rūpaṃ itthindriyanti idantaṃ rūpaṃ yathā cakkhundriyādīni purisassapi honti, na evaṃ. Niyamato pana itthiyāeva indriyanti itthindriyaṃ. [633] Purisindriyepi eseva nayo. Purisaliṅgādīni pana itthīliṅgādīnaṃ paṭipakkhato veditabbāni. Purisassa hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na itthiyā viya hoti, purisānaṃ hi uparimakāyo visado hoti, heṭṭhimakāyo avisado. Hatthapādā mahantā, mukhaṃ mahantaṃ, uramaṃsaṃ avisadaṃ, massudāṭhikā uppajjanti, kesabandhavatthaggahaṇaṃ na itthīnaṃ viya hoti, daharakāle rathanaṅgalādīhi kīḷanti, vālikapāliṃ katvā vāpiṃ nāma khananti, gamanādīni visadāni honti, itthimpi gamanādīni visadāni kurumānaṃ disvā "puriso viya gacchatī"tiādīni vadanti. Sesaṃ itthindriye vuttasadisameva. Tattha itthībhāvalakkhaṇaṃ itthindriyaṃ. "itthī"ti pakāsanarasaṃ, itthīliṅganimittakuttākappānaṃ karaṇabhāvapaccupaṭṭhānaṃ. 2- Purisabhāvalakkhaṇaṃ purisindriyaṃ, "puriso"ti @Footnote: 1-1 cha.Ma. itthiliṅgādīni pana itthindriyaṃ paṭicca pavatte samuṭṭhitāni @2 cha.Ma. kāraṇabhāvapaccupaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page381.

Pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ karaṇabhāvapaccupaṭṭhānaṃ. Ubhayampetaṃ paṭhamakappikānaṃ pavatte samuṭṭhāti, aparabhāge paṭisandhiyaṃ. Paṭisandhisamuṭṭhitampi 1- pavatte calati parivattati. Yathāha:- "tena kho pana samayena aññatarassa bhikkhuno itthīliṅgaṃ pātubhūtaṃ hoti. Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hotī"ti. 2- Imesu ca dvīsu purisaliṅgaṃ uttamaṃ, itthīliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthīliṅgaṃ dubbalakusalena patiṭṭhāti. Itthīliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati, purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena patiṭṭhātīti veditabbaṃ. Ubhatobyañjanakassa pana kiṃ ekaṃ indriyaṃ, udāhu dveti. Ekaṃ. Tañca kho itthīubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ. Evaṃ sante dutiyabyañjanassa abhāvo āpajjati, indriyaṃ hi byañjanakāraṇaṃ vuttaṃ, tañcassa natthīti. Na tassa indriyaṃ byañjanakāraṇaṃ. Kasmā? sadā abhāvato. Itthīubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadāva purisabyañjanaṃ pākaṭaṃ hoti, itthīliṅgabyañjanaṃ 3- paṭicchannaṃ guyhaṃ 4- hoti. Tathā itarassa itaraṃ. Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya, na pana tiṭṭhati. Tasmā veditabbametaṃ na tassa taṃ byañjanakāraṇaṃ. Kammasahāyaṃ pana rāgacittamevettha kāraṇaṃ. Yasmā cassa ekameva indriyaṃ hoti, tasmā itthīubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako parampi gabbhaṃ gaṇhāpeti, sayaṃ pana na gaṇhātīti. @Footnote: 1 Ma. paṭisandhisamuṭṭhitampi pavatte samuṭṭhitañca 2 vinaYu. 1/69/46 @3 cha.Ma. itthībyañjanaṃ 4 cha.Ma. guḷhaṃ

--------------------------------------------------------------------------------------------- page382.

[634] Jīvitindriyaniddese yaṃ vattabbaṃ, taṃ heṭṭhā arūpajīvitindriye vuttameva. Kevalaṃ hi tattha "yo tesaṃ arūpīnaṃ dhammānan"ti vuttaṃ, idha rūpajīvitindriyattā "yo tesaṃ rūpīnaṃ dhammānan"ti, ayameva viseso. Lakkhaṇādīni panassa evaṃ veditabbāni. Sahajātarūpānupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti. 1- [635] Kāyaviññattiniddese kāyaviññattīti ettha tāva kāyena attano bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ purisehi vā tiracchānānampi kāyagahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayaṃ kāyagahaṇānusārena viññāyatītipi viññatti. "kāyena saṃvaro sādhū"tiādīsu 2- āgato copanasaṅkhāto kāyoeva viññatti kāyaviññatti. Kāyavipphandanena adhippāyaviññāpanahetuttā, sayañca tathā viññeyyattā kāyena viññattītipi kāyaviññatti. Kusalacittassa vātiādīsu aṭṭhahi kāmāvacarehi, abhiññācittena cāti navahi cittehi 3- kusalacittassa vā dvādasahipi akusalacittehi akusalacittassa vā aṭṭhahi mahākiriyāhi dvīhi ahetukakiriyāhi 4- abhiññāpattāya ekāya rūpāvacarakiriyāyāti 4- ekādasahi kiriyācittehi abyākatacittassa vā. Ito aññāni hi cittāni viññattiṃ na janenti, sekkhāsekkhaputhujjanānaṃ pana ettakeheva cittehi viññatti hotīti etesaṃ kusalādīnaṃ vasena tīhi padehi hetuto dassitā. Idāni chahi padehi phalato dassetuṃ "abhikkamantassa vā"tiādi vuttaṃ. Abhikkamādayo hi viññattivasena pavattattā viññattiphalannāma. Tattha abhikkamantassāti purato kāyaṃ abhiharantassa, paṭikkamantassāti pacchato paccāharantassa. Ālokentassāti ujukaṃ pekkhantassa. Vilokentassāti ito cito ca pekkhantassa. Sammiñjentassāti sandhiyo 5- saṅkocentassa. Pasārentassāti sandhiyo paṭipaṇāmentassa. @Footnote: 1 visuddhi. 3/15 khandhaniddesa 2 khu.dha. 25/361/80 3 cha.Ma. kusalacittehi @4-4 cha.Ma. abhiññāppattena ekena rūpāvacarakiriyenāti 5 cha.Ma. sandhayo

--------------------------------------------------------------------------------------------- page383.

Idāni chahi padehi sabhāvato dassetuṃ "kāyassa thambhanā"tiādi vuttaṃ, tattha kāyassāti sarīrassa. Kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā. Tameva upasaggena vaḍḍhetvā santhambhanāti āha. Balavatarā vā thambhanā santhambhanā. Santhambhitattanti santhambhitabhāvo. Viññāpanavasena viññatti. Viññāpanāti viññāpanākāro viññāpitabhāvo viññāpitattaṃ. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā dvārakathāya vuttameva. Tathā vacīviññattiyaṃ. [636] "vacīviññattī"ti padassa pana niddesapadānañca attho tattha na vutto, so evaṃ veditabbo. Vācāya attano bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ purisehi vā tiracchānānampi vacīgahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayaṃ vacīgahaṇānusārena viññāyatītipi viññatti. "sādhu vācāya saṃvaro"tiādīsu 1- āgatā copanasaṅkhātā vacīeva viññatti vacīviññatti. Vacīghosena adhippāyaviññāpanahetuttā sayañca tathāviññeyyattā vācāya viññattītipi vacīviññatti. Vācā girātiādīsu vuccatīti vācā. Giriyatīti giRā. Byappathoti vākyabhedo. Vākyañca taṃ patho ca atthaṃ ñātukāmānaṃ ñāpetukāmānaṃ cātipi byappatho. Udīriyatīti udīraṇaṃ. Ghusiyatīti 2- ghoso. Kariyatīti kammaṃ. Ghosova kammaṃ ghosakammaṃ, nānappakārehi kato ghosoti attho. Vaciyā bhedo vacībhedo. So pana na bhaṅgo, pabhedagatā vācāevāti ñāpanatthaṃ vācā vacībhedoti vuttaṃ. Imehi sabbehipi padehi saddavācāva dassitā. Idāni tāya vācāya saddhiṃ yojetvā heṭṭhā vuttatthānaṃ viññattiādīnaṃ padānaṃ vasena tīhākārehi sabhāvato taṃ dassetuṃ "yā tāya vācāya viññattī"tiādi vuttaṃ, taṃ heṭṭhā vuttanayattā uttānatthameva. Idāni viññattisamuṭṭhāpakacittesu asammohatthaṃ dvattiṃsa chabbīsa ekūnavīsa soḷasa pacchimānīti idaṃ pakiṇṇakaṃ veditabbaṃ. Dvattiṃsa cittāni hi rūpaṃ samuṭṭhāpenti, iriyāpathaṃ upatthambhenti, duvidhampi viññattiṃ janenti. Chabbīsati viññattimeva na @Footnote: 1 khu.dha. 25/361/80 2 cha.Ma. ghussatīti

--------------------------------------------------------------------------------------------- page384.

Janenti, itaradvayaṃ karonti. Ekūnavīsati rūpameva samuṭṭhāpenti, itaradvayaṃ na karonti. Soḷasa imesu tīsu ekampi na karonti. Tattha dvattiṃsāti heṭṭhā vuttāneva kāmāvacarato aṭṭha kusalāni, dvādasa akusalāni, kiriyato dasa cittāni, sekkhaputhujjanānaṃ abhiññācittaṃ, khīṇāsavānaṃ abhiññācittanti. Chabbīsāti rūpāvacarato pañca kusalāni, pañca kiriyāni, arūpāvacarato cattāri kusalāni, cattāri kiriyāni, cattāri maggacittāni, cattāri phalacittānīti. Ekūnavīsāti kāmāvacarakusalavipākato ekādasa, akusalavipākato dve, kiriyato kiriyāmanodhātu, rūpāvacarato pañca vipākacittānīti. Soḷasāti dve pañcaviññāṇāni, sabbasattānaṃ paṭisandhicittaṃ, khīṇāsavānaṃ cuticittaṃ, āruppe cattāri vipākacittānīti imāni soḷasa rūpairiyāpathaviññattīsu ekampi na karonti, aññānipi bahūni arūpe uppannāni anokāsagatattā rūpaṃ na samuṭṭhāpenti. 1- Yāni pana kāyaviññattiṃ samuṭṭhāpenti, tāneva vacīviññattimpīti. 1- [637] Ākāsadhātuniddese na kasati na nikasati 2- kasituṃ 3- vā chindituṃ vā bhindituṃ vā na sakkāti ākāso. Ākāsova ākāsagataṃ kheḷagatādīni viya, ākāsoti vā gatanti ākāsagataṃ. Na haññatīti aghaṃ. Aghaṭṭanīyanti attho. Aghameva aghagataṃ. Chiddaṭṭhena vivaro. Vivarova vivaragataṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti etehi asamphuṭṭhaṃ nijjaṭākāsaṃva kathitaṃ. Lakkhaṇādito pana rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhānā vā paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu "idamito uddhaṃ, adho, tiriyan"ti ca hoti. [638-640] Ito pare rūpassa lahutādīnaṃ niddesā cittassa lahutādīsu vuttanayeneva veditabbā. Lakkhaṇādito panettha adandhatālakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. @Footnote: 1-1 cha. na tāneva, kāyavacīviññattiyopi 2 cha.Ma. na kassati na nikassati @3 Sī. kassitaṃ

--------------------------------------------------------------------------------------------- page385.

Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā rūpassa kammaññatā, akammaññabhāvavinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññarūpapaṭṭhānā. Etā pana tisso na aññamaññaṃ vijahanti. Evaṃ santepi yo arogino viya rūpānaṃ lahubhāvo adandhatālahuparivattippakāro rūpadandhattakaradhātukkhobha- paṭipakkhapaccayasamuṭṭhāno, so rūpavikāro rūpassa lahutā. Yo suparimadditacammasseva rūpānaṃ mudubhāvo sabbakiriyāvisesesu sarasavattanabhāvo vasavattanabhāvamaddavappakāro rūpathaddhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, so rūpavikāro rūpassa mudutā. Yo pana sudhantasuvaṇṇasseva rūpānaṃ kammaññabhāvo sarīrakiriyānukūlabhāvappakāro sarīrakiriyānaṃ ananukūlakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, 1- so rūpavikāro rūpassa kammaññatāti evameva tāsaṃ viseso veditabbo. Etā pana tissopi kammaṃ kātuṃ na sakkonti, āhārādayova karonti. Tathā hi yogino "ajja amhehi bhojanasappāyaṃ laddhaṃ, kāyo no lahumudukammañño"ti vadanti. "ajja utusappāyaṃ laddhaṃ. Ajja amhākaṃ cittaṃ ekaggaṃ, kāyo no lahumudukammañño"ti vadantīti. [641] Upacayasantatiniddesesu āyatanānanti aḍḍhekādasannaṃ rūpāyatanānaṃ. Ācayoti nibbatti. So rūpassa upacayoti yo āyatanānaṃ ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa upacayo nāma hoti, vaḍḍhīti attho. [642] Yo rūpassa upacayo, so 2- rūpassa santatīti yā evaṃ upacitānaṃ rūpānaṃ vaḍḍhi, tato uttaritaraṃ pavattikāle sā rūpassa santati nāma hoti, pavattīti attho. "nadītīre khatakūpasmiṃ hi udakuggamanakālo viya ācayo nibbatti, paripuṇṇakālo viya upacayo vaḍḍhi, ajjhottharitvā gamanakālo viya santati pavattī"ti veditabbā. @Footnote: 1 Sī. ananukūlabhāvakara.... 2 cha.Ma. sā. evamuparipi

--------------------------------------------------------------------------------------------- page386.

Evaṃ kiṃ kathitaṃ hotīti? āyatanena ācayo kathito, ācayena āyatanaṃ kathitaṃ. Ācayo ca kathito, āyatanameva kathitaṃ. Evampi kiṃ kathitaṃ hotīti? catusantatirūpānaṃ ācayo upacayo nibbatti vaḍḍhi kathitā. Atthato hi ubhayampetaṃ jātirūpassevādhivacanaṃ. Ākāranānattena pana veneyyavasena ca "upacayo santatī"ti uddesaniddesanaṃ 1- katvā yasmā ettha atthato nānattaṃ natthi, tasmā niddese "yo āyatanānaṃ ācayo, so rūpassa upacayo. Yo rūpassa upacayo, so rūpassa santatī"ti vuttaṃ. Yasmā ca ubhayampetaṃ jātirūpassevādhivacanaṃ, tasmā ettha ācayalakkhaṇo rūpassa upacayo. Pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassa santati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānāti veditabbā. [643] Jaratāniddese jīraṇakavasena jaRā. Ayamettha sabhāvaniddeso. Jīraṇākāro jīraṇatā. "khaṇḍiccan"tiādayo tayo kālātikkameva kiccaniddesā, pacchimā dve pakatiniddesā. Ayaṃ hi "jarā"ti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso, "jīraṇatā"ti iminā ākārato, tenassāyaṃ ākāraniddeso. "khaṇḍiccan"ti iminā kālātikkamena 2- dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato, "pāliccan"ti iminā kesalomānaṃ palitabhāvakaraṇakiccato, "valittacatā"ti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā, tenassā ime "khaṇḍiccan"tiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā 3- pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa 4- vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapaṭibhaggatāya 5- vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīnipi, evameva jarāya @Footnote: 1 cha.Ma. uddesadesanaṃ 2 cha. kālātikkame 3 Sī. pākaṭabhūtā @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. saṃbhaggapalibhaggatāya

--------------------------------------------------------------------------------------------- page387.

Dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati, na ca khaṇḍiccādīneva jaRā. Na hi jarā cakkhuviññeyyā hoti. "āyuno saṃhāni indriyānaṃ paripāko"ti imehi pana pabhedehi 1- kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā, tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jarapattassa āyu saṃhāniyati, 2- tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā ca daharakāle supasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jarapattassa paripakkāni ālulitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā, paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandimasuriyādīnaṃ viya mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā. Lakkhaṇāditopi rūpaparipākalakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānapagamepi navabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānāti veditabbā. [644] Aniccatāniddese khayagamanavasena khayo. Vayagamanavasena vayo. Bhijjanavasena bhedo. Athavā yasmā taṃ patvā rūpaṃ khiyyati veti bhijjati ca, tasmā khiyyati etasminti khayo, veti etasminti vayo, bhijjati etasminti @Footnote: 1 cha.Ma. padehi 2 cha.Ma. hāyati

--------------------------------------------------------------------------------------------- page388.

Bhedo, upasaggavasena padaṃ vaḍḍhetvā bhedova paribhedo. Hutvā abhāvaṭṭhena na niccanti aniccaṃ, tassa bhāvo aniccatā. Antaradhāyati etthāti antaradhānaṃ. Maraṇaṃ hi patvā rūpaṃ antaradhāyati, adassanaṃ gacchati. Na kevalañca rūpameva, sabbepa pañcakkhandhā. Tasmā pañcannampi khandhānaṃ aniccatāya idameva lakkhaṇanti veditabbaṃ. Lakkhaṇādito pana paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbā. Heṭṭhā jāti gahitā jarā gahitā, imasmiṃ vā ṭhāne maraṇaṃ gahitaṃ. Ime tayo dhammā imesaṃ sattānaṃ ukkhittāsikapaccāmittasadisā. Yathā hi purisassa tayo paccāmittā otāraṃ 1- gavesamānā vicareyyuṃ. Tesu eko evaṃ vadeyya "etaṃ nīharitvā aṭavīpavesanaṃ mayhaṃ bhāro hotū"ti, dutiyo "aṭavīgatakāle pothetvā paṭhaviyaṃ pātanaṃ mayhaṃ bhāro"ti, tatiyo "paṭhavīgatakālato 2- paṭṭhāya asinā sīsacchedanaṃ mayhaṃ bhāro"ti, evarūpā ime jātiādayo. Nīharitvā aṭavīpavesanapaccāmittasadisā hettha jāti tasmiṃ tasmiṃ ṭhāne nibbattāpanato. Aṭavīgataṃ pothetvā paṭhaviyaṃ pātanapaccāmittasadisā jarā nibbattakkhandhānaṃ dubbalaparādhīnamañcaparāyanabhāvakaraṇato. Aṭavīgatassa 3- asinā sīsacchedanakapaccāmittasadisaṃ maraṇaṃ jarāpattānaṃ khandhānaṃ jīvitakkhayaṃ pāpuṇatoti. 4- [645] Kabaḷiṅkārāhāraniddese kabaḷaṃ kariyatīti kabaḷiṅkāro. Āhariyatīti āhāro, kabaḷaṃ katvā ajjhohariyatīti attho. Rūpaṃ vā āharatītipi āhāro. Evaṃ vatthuvasena nāmaṃ uddharitvā puna vatthuvasenevetaṃ pabhedato dassetuṃ "odano kummāso"tiādi vuttaṃ. Odanādīni hi phāṇitapariyantāni dvādasa idhādhippetassa āhārassa vatthūni. Pāliyaṃ anāgatāni mūlaphalādīni yevāpanakaṃ paviṭṭhāni. Idāni tāni mūlaphalādīni kattabbato dassetuṃ "yamhi yamhi janapade"tiādimāha. Tattha mukhena asitabbaṃ bhuñjitabbanti mukhāsiyaṃ. Dantehi vikhāditabbanti 5- @Footnote: 1 Ma. okāsaṃ 2 Ma. pathavīpatitakālato 3 cha.Ma. pathavigatassa @4 cha.Ma. pāpanatoti 5 Ma. vikhāyitabbanti

--------------------------------------------------------------------------------------------- page389.

Dantavikhādanaṃ. Galena ajjhoharitabbanti galajjhoharaṇīyaṃ. Idāni taṃ kiccavasena dassetuṃ "kucchivitthambhanan"ti āha. Tañhi mūlaphalādi odanakummāsādi vā ajjhohaṭaṃ kucchiṃ vitthambheti, idamassa kiccaṃ. Yāya ojāya sattā yāpentīti heṭṭhā sabbapadehi savatthukaṃ āhāraṃ dassetvā idāni nibbattitaṃ ojameva 1- dassetuṃ idaṃ vuttaṃ. Kiṃ panettha vatthussa kiccaṃ, kiṃ ojāya? parissayaharaṇapālanāni. Vatthu hi Parissayaṃ harati, pāletuṃ na sakkoti. Ojā pāleti, parissayaṃ harituṃ na sakkoti. Dvepi ekato hutvā pāletumpi sakkonti parissayampi harituṃ. Ko panesa parissayo nāma? kammajatejo. Antokucchiyañhi odanādivatthusmiṃ asati kammajatejo uṭṭhahitvā udarapaṭalaṃ gaṇhāti, "../../bdpicture/chātosmi, āhāraṃ me dethā"ti vadāpeti. Bhuttakāle udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti, atha satto ekaggo hoti. Yathā hi chāyārakkhaso chāyaṃ paviṭṭhaṃ gahetvā devasaṅkhalikāya bandhitvā attano bhavane modento chātakāle āgantvā sīse ḍaṃsati, so ḍaṭṭhattā viravati, taṃ viravaṃ sutvā "dukkhappatto ettha atthī"ti tato tato manussā āgacchanti, so āgatāgate gahetvā khāditvā bhavane modati, evaṃ sampadamidaṃ veditabbaṃ. Chāyārakkhaso viya hi kammajatejo, devasaṅkhalikāya bandhitvā ṭhapitasatto viya udarapaṭalaṃ, puna āgatamanussā viya odanādivatthu, otaritvā sīse ḍaṃsanaṃ viya kammajatejassa vatthuto muttassa udarapaṭalaggahaṇaṃ, ḍaṭṭhassa viravanakālo viya "āhāraṃ dethā"ti vacanakālo. Tāya saññāya āgatāgate gahetvā khāditvā bhavane modanakālo viya kammajatejena udarapaṭalaṃ muñcitvā vatthusmiṃ gahite ekaggacittatā. Tattha oḷārike vatthusmiṃ ojā mandā hoti, sukhume balavatī. Kudrūsabhattādīni hi bhuñjitvā muhutteneva chāto hoti, sappiādīni pivitvā ṭhitassa divasampi bhattaṃ na ruccati. Ettha ca upādāyupādāya oḷārikasukhumatā veditabbā. @Footnote: 1 cha.Ma. nibbaṭṭitaojameva

--------------------------------------------------------------------------------------------- page390.

Kumbhilānaṃ 1- hi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhilā kira pāsāṇe gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti, tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānampi āhāraṃ upādāya hatthīnaṃ āhāro sukhumo, te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo, te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo, te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ 2- āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātummahārājikānaṃ 3- āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto. Lakkhaṇāditopi ojālakkhaṇo kabaḷiṅkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhānoti veditabbo.


             The Pali Atthakatha in Roman Book 53 page 364-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9084&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9084&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=515              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4414              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3925              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3925              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]