ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [646] Noupādāniddese yathā upādārūpaṃ upādiyateva, na aññena
upādiyati, evametaṃ na upādiyatevāti noupādā.
     [647-650] Phusitabbanti phoṭṭhabbaṃ, phusitvā jānitabbanti attho.
Phoṭṭhabbañca taṃ āyatanañcāti phoṭṭhabbāyatanaṃ. Āpo ca taṃ nissattasuññatasabhāvaṭṭhena
dhātu cāti āpodhātu. Idāni yasmā tīṇi rūpāni phusitvā jānitabbāni,
@Footnote: 1 cha. kumbhīlānañhi       2 Ma. paccantagāmavāsīnaṃ      3 cha.Ma. cātumahārājikānaṃ
Tasmā tāni bhājetvā dassetuṃ "katamantaṃ rūpaṃ phoṭṭhabbāyatanaṃ? paṭhavīdhātū"ti-
ādimāha. Tattha kakkhaḷattalakkhaṇā paṭhavīdhātu, patiṭṭhānarasā, sampaṭicchannapaccupaṭṭhānā.
Tejodhātu uṇhattalakkhaṇā, paripācanarasā, maddavānuppadānapaccupaṭṭhānā.
Vāyodhātu vitthambhanalakkhaṇā, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Purimā pana
āpodhātu paggharaṇalakkhaṇā, upabrūhaṇarasā, saṅgahapaccupaṭṭhānā. 1- Ekekā cettha
sesattayapadaṭṭhānāti veditabbā.
     Kakkhaḷanti thaddhaṃ. Mudukanti athaddhaṃ. Saṇhanti maṭṭhaṃ. Pharusanti kharaṃ.
Sukhasamphassanti sukhavedanāpaccayaṃ iṭṭhaphoṭṭhabbaṃ. Dukkhasamphassanti
dukkhavedanāpaccayaṃ aniṭṭhaphoṭṭhabbaṃ. Garukanti bhāriyaṃ. Lahukanti abhāriyaṃ,
sallahukanti attho. Ettha ca "kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ garukaṃ lahukan"ti
padehi paṭhavīdhātueva bhājitā. "yadāyaṃ kāyo āyusahagato ca hoti
usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro
ca kammaññataro cā"ti 2- suttepi lahumudubhūtaṃ paṭhavīdhātumeva sandhāya vuttaṃ.
     "sukhasamphassaṃ dukkhasamphassan"ti padadvayena pana tīṇi mahābhūtāni bhājitāni.
Paṭhavīdhātu hi sukhasamphassāpi atthi dukkhasamphassāpi atthi. Tathā tejodhātu,
vāyodhātu. 3- Tattha sukhasamphassā paṭhavīdhātu mudutalahatthe 4- dahare pādaṃ 5- sambāhante
assādetvā assādetvā "sambāha tātā, sambāha tātā"ti vadāpanākāraṃ
karoti. Sukhasamphassā tejodhātu sītasamaye aṅgārakapallaṃ āharitvā gattaṃ sedente
assādetvā assādetvā "sedehi tātā, sedehi tātā"ti vadāpanākāraṃ
karoti. Sukhasamphassā vāyodhātu uṇhasamaye vattasampanne dahare vījanena vījante
assādetvā assādetvā "vīja tātā, vīja tātā"ti vadāpanākāraṃ karoti.
Thaddhahatthe pana dahare pāde sambāhante aṭṭhīnaṃ bhijjanakālo viya hoti, sopi
"apehī"ti vattabbataṃ āpajjati. Uṇhasamaye aṅgārakapalle ābhaṭe "apanehi nan"ti
@Footnote: 1 visuddhi. 2/189 samādhiniddesa    2 dī.Ma. 10/424/267
@3 cha.Ma. tejodhātuvāyodhātuyo    4 cha.Ma. mudutaluṇahatthe     5 cha.Ma. pāde
Vattabbaṃ hoti. Sītasamaye vījanena vījante "apehi, maṃ mā vījā"ti vattabbaṃ
hoti, evametāsaṃ sukhasamphassatā dukkhasamphassatā ca veditabbā.
     "yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighan"tiādinā nayena vuttā pana catūhi
catūhi nayehi paṭimaṇḍitā terasa vārā heṭṭhā rūpāyatanādīsu vuttanayeneva
veditabbā.
     Kiṃ panetāni tīṇi mahābhūtāni ekappahāreneva āpāthamāgacchanti, udāhu
noti? āgacchanti. Evaṃ āgatāni kāyappasādaṃ ghaṭṭenti na ghaṭṭentīti?
ghaṭṭenti. Ekappahārenetāni ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjati
nuppajjatīti? nuppajjati, kasmā? 1- ābhujitavasena vā hi ussadavasena vā
ārammaṇakaraṇaṃ hoti.
     Tattha ābhujitavasena tāva pattasmiṃ hi odanena pūretvā ābhaṭe ekaṃ
sitthaṃ gahetvā "thaddhaṃ vā mudukaṃ vā"ti vīmaṃsanto kiñcāpi tattha tejopi atthi
vāyopi atthi, paṭhavīdhātumeva pana ābhujati. 2- Uṇhodake hatthaṃ otāretvā
vīmaṃsanto kiñcāpi tattha paṭhavīpi atthi vāyopi atthi, tejodhātumeva pana ābhujati.
Uṇhasamaye vātapānaṃ vivaritvā vātena sarīraṃ paharāpento ṭhito mandamande
vāte paharante kiñcāpi tattha paṭhavīpi atthi tejopi atthi, vāyodhātumeva pana
ābhujati. Evaṃ ābhujanavasena 3- ārammaṇaṃ karoti nāma.
     Yo pana upakkhalati 4- vā sīsena vā rukkhaṃ paharati, bhuñjanto vā
sakkharaṃ ḍaṃsati, so kiñcāpi tattha tejopi atthi vāyopi atthi, ussadavasena
pana paṭhavīdhātumeva ārammaṇaṃ karoti. Aggiṃ akkamantopi kiñcāpi tattha paṭhavīpi
atthi vāyopi atthi, ussadavasena pana tejodhātumeva ārammaṇaṃ karoti. Bahalavāte 5-
kaṇṇasakkhaliṃ paharitvā badhirabhāvaṃ karonte viya 6- kiñcāpi tattha paṭhavīpi atthi
tejopi atthi, ussadavasena pana vāyodhātumeva ārammaṇaṃ karoti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 sī ābhuñjati. evamuparipi   3 cha.Ma. ābhujitavasena
@4 Sī. pakkhalati  5 Ma. balavavāto, cha. balavavāte  6 Ma. karonto viya hoti, cha. karonte
     Yaṅkiñci dhātuṃ ārammaṇaṃ karontassa 1- kāyaviññāṇampi ekappahārena
nuppajjati, sūcikalāpena viddhassa ekappahārena kāyo ghaṭṭiyati, yasmiṃ yasmiṃ
pana ṭhāne kāyappasādo ussanno hoti, tattha tattha kāyaviññāṇaṃ uppajjati.
Yattha yatthāpi 2- paṭighaṭṭananighaṃso balavā hoti, tattha tattha paṭhamaṃ uppajjati.
Kukkuṭapattenapi vaṇe bādhiyamāne 3- aṃsuaṃsu kāyappasādaṃ ghaṭṭeti. Yattha yattha
pana kāyappasādo 4- ussanno hoti, tattha tattheva kāyaviññāṇaṃ uppajjati. Evaṃ
ussadavasena ārammaṇaṃ karoti, ussadavaseneva ca kāyaviññāṇaṃ uppajjati nāma.
     Kathaṃ pana cittassa ārammaṇato saṅkanti hotīti? dvīhākārehi hoti
Ajjhāsayato vā visayādhimattato vā. Vihārapūjādīsu hi "tāni cetiyāni ceva
paṭimāyo ca vandissāmi, potthakammacittakammāni ca olokessāmī"ti ajjhāsayena
gato ekaṃ vanditvā vā passitvā vā itarassa vandanatthāya vā dassanatthāya
vā manaṃ katvā vanditumpi passitumpi gacchatiyeva. Evaṃ ajjhāsayato saṅkamati
nāma.
     Kelāsakūṭapaṭibhāgaṃ pana mahācetiyaṃ olokento ṭhitopi aparabhāge
sabbaturiyesu paggahitesu rūpārammaṇaṃ vissajjetvā saddārammaṇaṃ saṅkamati,
manuññagandhesu pupphesu vā gandhesu vā āgatesu 5- saddārammaṇaṃ vissajjetvā
gandhārammaṇaṃ saṅkamati. Evaṃ visayādhimattato saṅkamati nāma.
     [651] Āpodhātuniddese āpoti sabhāvaniddeso. Āpova āpogataṃ.
Sinehavasena sineho. Sinehova sinehagataṃ. Bandhanattaṃ rūpassāti paṭhavīdhātuādikassa
bhūtarūpassa bandhanabhāvo. Ayopiṇḍiādīni hi āpodhātu ābandhitvā
baddhāni 6- karoti, tāya ābandhattā tāni baddhāni nāma honti.
Pāsāṇapabbatatālaṭṭhihatthidantagosiṅgādīsupi eseva nayo. Sabbāni hetāni āpodhātueva
ābandhitvā baddhāni karoti, āpodhātuyā ābandhattā 7- baddhāni honti.
@Footnote: 1 ka. karoti           2 Ma. yattha yattha hi     3 cha.Ma. dhoviyamāne   4 cha.Ma. pasādo
@5 cha.Ma. ābhatesu       6 Sī. thaddhāni         7 cha.Ma. ābaddhattāva
     Kiṃ pana paṭhavīdhātu sesadhātūnaṃ patiṭṭhā hoti, na hotīti? hoti. Phusitvā
hoti udāhu aphusitvā, āpodhātu vā sesā bandhamānā phusitvā bandhati, 1- udāhu
aphusitvāti? paṭhavīdhātu tāva āpodhātuyā aphusitvāva patiṭṭhā hoti, tejodhātuyā
ca vāyodhātuyā ca phusitvā. Āpodhātu pana paṭhavīdhātumpi tejodhātuvāyodhātuyopi
aphusitvāva ābandhati. Yadi phusitvā ābandheyya, phoṭṭhabbāyatanaṃ nāma bhaveyya.
     Tejodhātuvāyodhātūnampi sesadhātūsu sakasakakiccakaraṇe eseva nayo.
Tejodhātu hi paṭhavīdhātuṃ phusitvā jhāpeti, sā pana  na uṇhā hutvā jhāyati.
Yadi uṇhā hutvā jhāyeyya, uṇhattalakkhaṇā nāma bhaveyya. Āpodhātuṃ pana
aphusitvāva tāpeti, sāpi tappamānā 2- na uṇhā hutvā tappati. Yadi uṇhā
hutvā tappeyya, uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātuṃ pana phusitvāva
tāpeti, sāpi tappamānā na uṇhā hutvā tappati. Yadi uṇhā hutvā
tappeyya, uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātu paṭhavīdhātuṃ phusitvā vitthambheti.
Tathā tejodhātuṃ, āpodhātuṃ pana aphusitvāva vitthambheti.
     Ucchurasaṃ pacitvā phāṇitapiṇḍe kariyamāne āpodhātu thaddhā hoti na
hotīti? na hoti. Sā hi paggharaṇalakkhaṇā, paṭhavīdhātu kakkhaḷalakkhaṇā, omattaṃ
pana āpo adhimattapaṭhavīgatikaṃ jātaṃ. Sā hi rasākārena ṭhitabhāvaṃ vijahati,
lakkhaṇaṃ na vijahati. Phāṇitapiṇḍe vilīyamānepi paṭhavīdhātu na vilīyati. Kakkhaḷalakkhaṇā
hi paṭhavīdhātu, paggharaṇalakkhaṇā āpodhātu, omattā pana paṭhavī adhimattaāpagatikā
hoti, sā piṇḍikākārena 3- ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Catunnaṃ hi
mahābhūtānaṃ bhāvaññathattameva hoti, lakkhaṇaññathattaṃ nāma natthi. Tassa abhāvo
aṭṭhānaparikappasuttena dīpito. Vuttañhetaṃ:-
@Footnote: 1 cha.Ma. ābandhati        2 cha.Ma. tapamānā     3 cha.Ma. piṇḍākārena
            "siyā kho panānanda 1- catunnaṃ mahābhūtānaṃ aññathattaṃ
        paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, na tveva buddhe
        aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattan"ti. 2-
     Ayañhettha attho:- ānanda kakkhaḷattalakkhaṇā paṭhavīdhātu parivattetvā
paggharaṇalakkhaṇā āpodhātu nāma bhaveyya, ariyasāvakassa pana aññathattaṃ nāma
natthīti. Evamettha aṭṭhānaparikappo āgato.
     [652] Ito paresu upādinnādiniddesesu upādinnādīnaṃ 3- attho
mātikāya vuttanayeneva veditabbo. Cakkhāyatanādīni heṭṭhā vitthāritāneva, tattha
tattha pana visesamattameva vakkhāma.
     Upādinnaniddese tāva cakkhāyatanādīni ekantaṃ upādinnattā vuttāni.
Yasmā pana rūpāyatanādīni upādinnānipi atthi anupādinnānipi, tasmā tāni
"yaṃ yaṃ vā panā"ti saṅkhepato dassetvā puna "kammassa katattā rūpāyatanan"ti-
ādinā nayena vitthāritāni. Iminā upāyena sabbayevāpanakesu attho veditabbo.
     Kasmā pana "kammassa katattā"ti ca "na kammassa katattā"ti ca
ubhinnampi niddese jaratā ca aniccatā ca na gahitā, anupādinnādīnaṃyeva
niddesesu gahitāti? "na kammassa katattā"ti ettha tāva kammato
aññapaccayasamuṭṭhānaṃ saṅgahitaṃ, "kammassa katattā"ti ettha kammasamuṭṭhānameva, imāni
ca dve rūpāni neva kammato, na aññasmā rūpajanakapaccayā uppajjanti,
tasmā na gahitāni. Sā ca nesaṃ anuppatti parato āvībhavissati. Anupādinnanti-
ādīsu pana kevalaṃ  anupādinnādiggahaṇena kammādisamuṭṭhānatā paṭikkhittā, na
aññapaccayasamuṭṭhānatā anuññātā. Tasmā tattha gahitānīti veditabbānīti. 4-
     [666] Cittasamuṭṭhānaniddese "kāyaviññatti vacīviññattī"ti idaṃ
dvayaṃ yasmā ekantacittasamuṭṭhānāni bhūtāni upādāya paññāyati, tasmā vuttaṃ.
@Footnote: 1 cha.Ma. siyā ānanda       2 aṅ. tika. 20/76/216
@3 cha.Ma. upādinnarūpādiniddesesu upādinnapadādīnaṃ
@4 cha.Ma. iti-saddo na dissati
Paramatthato pana tassa nissayabhūtāni bhūtāneva cittasamuṭṭhānāni, tannissitattā
yathā aniccassa rūpassa jarāmaraṇaṃ aniccaṃ nāma hoti, evamidampi cittasamuṭṭhānaṃ
nāma jātaṃ.
     [668] Cittasahabhuniddesepi eseva nayo. Yāva cittaṃ, tāva paññāyanato
idameva dvayaṃ vuttaṃ, na panetaṃ cittena saha bhūtāni viya cetanādayo 1- viya
ca uppajjati.
     [670] Cittānuparivattitāyapi eseva nayo. Yāva cittaṃ, tāva
paññāyanatoeva hetaṃ dvayaṃ "cittānuparivattī"ti vuttaṃ.
     [674] Oḷārikanti vatthuārammaṇabhūtattā saṅghaṭṭanavasena 2- gahetabbato
thūlaṃ. Vuttavipallāsato sukhumaṃ veditabbaṃ.
     [676] Dūreti ghaṭṭanavasena aggahetabbattā duviññeyyabhāvena samīpe
ṭhitampi dūre. Itaraṃ pana ghaṭṭanavasena gahetabbattā suviññeyyabhāvena dūre
ṭhitampi santike cakkhāyatanādiniddesā heṭṭhā vuttanayeneva vitthārato veditabbā.
Idaṃ tāva duvidhena rūpasaṅgahe visesamattaṃ. Tividhasaṅgaho uttānatthoyeva.



             The Pali Atthakatha in Roman Book 53 page 390-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9733              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9733              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=539              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=4328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=4328              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]