ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [646] Noupādāniddese yathā upādārūpaṃ upādiyateva, na aññena
upādiyati, evametaṃ na upādiyatevāti noupādā.
     [647-650] Phusitabbanti phoṭṭhabbaṃ, phusitvā jānitabbanti attho.
Phoṭṭhabbañca taṃ āyatanañcāti phoṭṭhabbāyatanaṃ. Āpo ca taṃ nissattasuññatasabhāvaṭṭhena
dhātu cāti āpodhātu. Idāni yasmā tīṇi rūpāni phusitvā jānitabbāni,
@Footnote: 1 cha. kumbhīlānañhi       2 Ma. paccantagāmavāsīnaṃ      3 cha.Ma. cātumahārājikānaṃ

--------------------------------------------------------------------------------------------- page391.

Tasmā tāni bhājetvā dassetuṃ "katamantaṃ rūpaṃ phoṭṭhabbāyatanaṃ? paṭhavīdhātū"ti- ādimāha. Tattha kakkhaḷattalakkhaṇā paṭhavīdhātu, patiṭṭhānarasā, sampaṭicchannapaccupaṭṭhānā. Tejodhātu uṇhattalakkhaṇā, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vāyodhātu vitthambhanalakkhaṇā, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Purimā pana āpodhātu paggharaṇalakkhaṇā, upabrūhaṇarasā, saṅgahapaccupaṭṭhānā. 1- Ekekā cettha sesattayapadaṭṭhānāti veditabbā. Kakkhaḷanti thaddhaṃ. Mudukanti athaddhaṃ. Saṇhanti maṭṭhaṃ. Pharusanti kharaṃ. Sukhasamphassanti sukhavedanāpaccayaṃ iṭṭhaphoṭṭhabbaṃ. Dukkhasamphassanti dukkhavedanāpaccayaṃ aniṭṭhaphoṭṭhabbaṃ. Garukanti bhāriyaṃ. Lahukanti abhāriyaṃ, sallahukanti attho. Ettha ca "kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ garukaṃ lahukan"ti padehi paṭhavīdhātueva bhājitā. "yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro cā"ti 2- suttepi lahumudubhūtaṃ paṭhavīdhātumeva sandhāya vuttaṃ. "sukhasamphassaṃ dukkhasamphassan"ti padadvayena pana tīṇi mahābhūtāni bhājitāni. Paṭhavīdhātu hi sukhasamphassāpi atthi dukkhasamphassāpi atthi. Tathā tejodhātu, vāyodhātu. 3- Tattha sukhasamphassā paṭhavīdhātu mudutalahatthe 4- dahare pādaṃ 5- sambāhante assādetvā assādetvā "sambāha tātā, sambāha tātā"ti vadāpanākāraṃ karoti. Sukhasamphassā tejodhātu sītasamaye aṅgārakapallaṃ āharitvā gattaṃ sedente assādetvā assādetvā "sedehi tātā, sedehi tātā"ti vadāpanākāraṃ karoti. Sukhasamphassā vāyodhātu uṇhasamaye vattasampanne dahare vījanena vījante assādetvā assādetvā "vīja tātā, vīja tātā"ti vadāpanākāraṃ karoti. Thaddhahatthe pana dahare pāde sambāhante aṭṭhīnaṃ bhijjanakālo viya hoti, sopi "apehī"ti vattabbataṃ āpajjati. Uṇhasamaye aṅgārakapalle ābhaṭe "apanehi nan"ti @Footnote: 1 visuddhi. 2/189 samādhiniddesa 2 dī.Ma. 10/424/267 @3 cha.Ma. tejodhātuvāyodhātuyo 4 cha.Ma. mudutaluṇahatthe 5 cha.Ma. pāde

--------------------------------------------------------------------------------------------- page392.

Vattabbaṃ hoti. Sītasamaye vījanena vījante "apehi, maṃ mā vījā"ti vattabbaṃ hoti, evametāsaṃ sukhasamphassatā dukkhasamphassatā ca veditabbā. "yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighan"tiādinā nayena vuttā pana catūhi catūhi nayehi paṭimaṇḍitā terasa vārā heṭṭhā rūpāyatanādīsu vuttanayeneva veditabbā. Kiṃ panetāni tīṇi mahābhūtāni ekappahāreneva āpāthamāgacchanti, udāhu noti? āgacchanti. Evaṃ āgatāni kāyappasādaṃ ghaṭṭenti na ghaṭṭentīti? ghaṭṭenti. Ekappahārenetāni ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjati nuppajjatīti? nuppajjati, kasmā? 1- ābhujitavasena vā hi ussadavasena vā ārammaṇakaraṇaṃ hoti. Tattha ābhujitavasena tāva pattasmiṃ hi odanena pūretvā ābhaṭe ekaṃ sitthaṃ gahetvā "thaddhaṃ vā mudukaṃ vā"ti vīmaṃsanto kiñcāpi tattha tejopi atthi vāyopi atthi, paṭhavīdhātumeva pana ābhujati. 2- Uṇhodake hatthaṃ otāretvā vīmaṃsanto kiñcāpi tattha paṭhavīpi atthi vāyopi atthi, tejodhātumeva pana ābhujati. Uṇhasamaye vātapānaṃ vivaritvā vātena sarīraṃ paharāpento ṭhito mandamande vāte paharante kiñcāpi tattha paṭhavīpi atthi tejopi atthi, vāyodhātumeva pana ābhujati. Evaṃ ābhujanavasena 3- ārammaṇaṃ karoti nāma. Yo pana upakkhalati 4- vā sīsena vā rukkhaṃ paharati, bhuñjanto vā sakkharaṃ ḍaṃsati, so kiñcāpi tattha tejopi atthi vāyopi atthi, ussadavasena pana paṭhavīdhātumeva ārammaṇaṃ karoti. Aggiṃ akkamantopi kiñcāpi tattha paṭhavīpi atthi vāyopi atthi, ussadavasena pana tejodhātumeva ārammaṇaṃ karoti. Bahalavāte 5- kaṇṇasakkhaliṃ paharitvā badhirabhāvaṃ karonte viya 6- kiñcāpi tattha paṭhavīpi atthi tejopi atthi, ussadavasena pana vāyodhātumeva ārammaṇaṃ karoti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 sī ābhuñjati. evamuparipi 3 cha.Ma. ābhujitavasena @4 Sī. pakkhalati 5 Ma. balavavāto, cha. balavavāte 6 Ma. karonto viya hoti, cha. karonte

--------------------------------------------------------------------------------------------- page393.

Yaṅkiñci dhātuṃ ārammaṇaṃ karontassa 1- kāyaviññāṇampi ekappahārena nuppajjati, sūcikalāpena viddhassa ekappahārena kāyo ghaṭṭiyati, yasmiṃ yasmiṃ pana ṭhāne kāyappasādo ussanno hoti, tattha tattha kāyaviññāṇaṃ uppajjati. Yattha yatthāpi 2- paṭighaṭṭananighaṃso balavā hoti, tattha tattha paṭhamaṃ uppajjati. Kukkuṭapattenapi vaṇe bādhiyamāne 3- aṃsuaṃsu kāyappasādaṃ ghaṭṭeti. Yattha yattha pana kāyappasādo 4- ussanno hoti, tattha tattheva kāyaviññāṇaṃ uppajjati. Evaṃ ussadavasena ārammaṇaṃ karoti, ussadavaseneva ca kāyaviññāṇaṃ uppajjati nāma. Kathaṃ pana cittassa ārammaṇato saṅkanti hotīti? dvīhākārehi hoti Ajjhāsayato vā visayādhimattato vā. Vihārapūjādīsu hi "tāni cetiyāni ceva paṭimāyo ca vandissāmi, potthakammacittakammāni ca olokessāmī"ti ajjhāsayena gato ekaṃ vanditvā vā passitvā vā itarassa vandanatthāya vā dassanatthāya vā manaṃ katvā vanditumpi passitumpi gacchatiyeva. Evaṃ ajjhāsayato saṅkamati nāma. Kelāsakūṭapaṭibhāgaṃ pana mahācetiyaṃ olokento ṭhitopi aparabhāge sabbaturiyesu paggahitesu rūpārammaṇaṃ vissajjetvā saddārammaṇaṃ saṅkamati, manuññagandhesu pupphesu vā gandhesu vā āgatesu 5- saddārammaṇaṃ vissajjetvā gandhārammaṇaṃ saṅkamati. Evaṃ visayādhimattato saṅkamati nāma. [651] Āpodhātuniddese āpoti sabhāvaniddeso. Āpova āpogataṃ. Sinehavasena sineho. Sinehova sinehagataṃ. Bandhanattaṃ rūpassāti paṭhavīdhātuādikassa bhūtarūpassa bandhanabhāvo. Ayopiṇḍiādīni hi āpodhātu ābandhitvā baddhāni 6- karoti, tāya ābandhattā tāni baddhāni nāma honti. Pāsāṇapabbatatālaṭṭhihatthidantagosiṅgādīsupi eseva nayo. Sabbāni hetāni āpodhātueva ābandhitvā baddhāni karoti, āpodhātuyā ābandhattā 7- baddhāni honti. @Footnote: 1 ka. karoti 2 Ma. yattha yattha hi 3 cha.Ma. dhoviyamāne 4 cha.Ma. pasādo @5 cha.Ma. ābhatesu 6 Sī. thaddhāni 7 cha.Ma. ābaddhattāva

--------------------------------------------------------------------------------------------- page394.

Kiṃ pana paṭhavīdhātu sesadhātūnaṃ patiṭṭhā hoti, na hotīti? hoti. Phusitvā hoti udāhu aphusitvā, āpodhātu vā sesā bandhamānā phusitvā bandhati, 1- udāhu aphusitvāti? paṭhavīdhātu tāva āpodhātuyā aphusitvāva patiṭṭhā hoti, tejodhātuyā ca vāyodhātuyā ca phusitvā. Āpodhātu pana paṭhavīdhātumpi tejodhātuvāyodhātuyopi aphusitvāva ābandhati. Yadi phusitvā ābandheyya, phoṭṭhabbāyatanaṃ nāma bhaveyya. Tejodhātuvāyodhātūnampi sesadhātūsu sakasakakiccakaraṇe eseva nayo. Tejodhātu hi paṭhavīdhātuṃ phusitvā jhāpeti, sā pana na uṇhā hutvā jhāyati. Yadi uṇhā hutvā jhāyeyya, uṇhattalakkhaṇā nāma bhaveyya. Āpodhātuṃ pana aphusitvāva tāpeti, sāpi tappamānā 2- na uṇhā hutvā tappati. Yadi uṇhā hutvā tappeyya, uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātuṃ pana phusitvāva tāpeti, sāpi tappamānā na uṇhā hutvā tappati. Yadi uṇhā hutvā tappeyya, uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātu paṭhavīdhātuṃ phusitvā vitthambheti. Tathā tejodhātuṃ, āpodhātuṃ pana aphusitvāva vitthambheti. Ucchurasaṃ pacitvā phāṇitapiṇḍe kariyamāne āpodhātu thaddhā hoti na hotīti? na hoti. Sā hi paggharaṇalakkhaṇā, paṭhavīdhātu kakkhaḷalakkhaṇā, omattaṃ pana āpo adhimattapaṭhavīgatikaṃ jātaṃ. Sā hi rasākārena ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Phāṇitapiṇḍe vilīyamānepi paṭhavīdhātu na vilīyati. Kakkhaḷalakkhaṇā hi paṭhavīdhātu, paggharaṇalakkhaṇā āpodhātu, omattā pana paṭhavī adhimattaāpagatikā hoti, sā piṇḍikākārena 3- ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Catunnaṃ hi mahābhūtānaṃ bhāvaññathattameva hoti, lakkhaṇaññathattaṃ nāma natthi. Tassa abhāvo aṭṭhānaparikappasuttena dīpito. Vuttañhetaṃ:- @Footnote: 1 cha.Ma. ābandhati 2 cha.Ma. tapamānā 3 cha.Ma. piṇḍākārena

--------------------------------------------------------------------------------------------- page395.

"siyā kho panānanda 1- catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattan"ti. 2- Ayañhettha attho:- ānanda kakkhaḷattalakkhaṇā paṭhavīdhātu parivattetvā paggharaṇalakkhaṇā āpodhātu nāma bhaveyya, ariyasāvakassa pana aññathattaṃ nāma natthīti. Evamettha aṭṭhānaparikappo āgato. [652] Ito paresu upādinnādiniddesesu upādinnādīnaṃ 3- attho mātikāya vuttanayeneva veditabbo. Cakkhāyatanādīni heṭṭhā vitthāritāneva, tattha tattha pana visesamattameva vakkhāma. Upādinnaniddese tāva cakkhāyatanādīni ekantaṃ upādinnattā vuttāni. Yasmā pana rūpāyatanādīni upādinnānipi atthi anupādinnānipi, tasmā tāni "yaṃ yaṃ vā panā"ti saṅkhepato dassetvā puna "kammassa katattā rūpāyatanan"ti- ādinā nayena vitthāritāni. Iminā upāyena sabbayevāpanakesu attho veditabbo. Kasmā pana "kammassa katattā"ti ca "na kammassa katattā"ti ca ubhinnampi niddese jaratā ca aniccatā ca na gahitā, anupādinnādīnaṃyeva niddesesu gahitāti? "na kammassa katattā"ti ettha tāva kammato aññapaccayasamuṭṭhānaṃ saṅgahitaṃ, "kammassa katattā"ti ettha kammasamuṭṭhānameva, imāni ca dve rūpāni neva kammato, na aññasmā rūpajanakapaccayā uppajjanti, tasmā na gahitāni. Sā ca nesaṃ anuppatti parato āvībhavissati. Anupādinnanti- ādīsu pana kevalaṃ anupādinnādiggahaṇena kammādisamuṭṭhānatā paṭikkhittā, na aññapaccayasamuṭṭhānatā anuññātā. Tasmā tattha gahitānīti veditabbānīti. 4- [666] Cittasamuṭṭhānaniddese "kāyaviññatti vacīviññattī"ti idaṃ dvayaṃ yasmā ekantacittasamuṭṭhānāni bhūtāni upādāya paññāyati, tasmā vuttaṃ. @Footnote: 1 cha.Ma. siyā ānanda 2 aṅ. tika. 20/76/216 @3 cha.Ma. upādinnarūpādiniddesesu upādinnapadādīnaṃ @4 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page396.

Paramatthato pana tassa nissayabhūtāni bhūtāneva cittasamuṭṭhānāni, tannissitattā yathā aniccassa rūpassa jarāmaraṇaṃ aniccaṃ nāma hoti, evamidampi cittasamuṭṭhānaṃ nāma jātaṃ. [668] Cittasahabhuniddesepi eseva nayo. Yāva cittaṃ, tāva paññāyanato idameva dvayaṃ vuttaṃ, na panetaṃ cittena saha bhūtāni viya cetanādayo 1- viya ca uppajjati. [670] Cittānuparivattitāyapi eseva nayo. Yāva cittaṃ, tāva paññāyanatoeva hetaṃ dvayaṃ "cittānuparivattī"ti vuttaṃ. [674] Oḷārikanti vatthuārammaṇabhūtattā saṅghaṭṭanavasena 2- gahetabbato thūlaṃ. Vuttavipallāsato sukhumaṃ veditabbaṃ. [676] Dūreti ghaṭṭanavasena aggahetabbattā duviññeyyabhāvena samīpe ṭhitampi dūre. Itaraṃ pana ghaṭṭanavasena gahetabbattā suviññeyyabhāvena dūre ṭhitampi santike cakkhāyatanādiniddesā heṭṭhā vuttanayeneva vitthārato veditabbā. Idaṃ tāva duvidhena rūpasaṅgahe visesamattaṃ. Tividhasaṅgaho uttānatthoyeva.


             The Pali Atthakatha in Roman Book 53 page 390-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9733&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9733&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=539              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=4328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=4328              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]