ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page424.

16. Ñāṇavibhaṅga 1. Ekakamātikādivaṇṇanā [751] Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tattha ekavidhenāti ekappakārena ekakoṭṭhāsena vā. Ñāṇavatthūti ettha pana ñāṇañca taṃ vatthu ca nānappakārānaṃ sampattīnanti ñāṇavatthu, okāsaṭṭhena ñāṇassa vatthūtipi ñāṇavatthu. Idha pana purimenevatthena ñāṇavatthu veditabbaṃ. Teneva ekavidhaparicchedāvasāne "yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthū"ti vuttaṃ. Pañca viññāṇāti cakkhuviññāṇādīni pañca. Na hetūtiādīni heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ 1- vuttanayeneva veditabbāni. Saṅkhepato panettha yaṃ vattabbaṃ, taṃ niddesavāre āvībhavissati. Yathā cettha, evaṃ dukamātikādipadesupi yaṃ vattabbaṃ, taṃ tattheva āvībhavissati. Nikkhepaparicchedamattaṃ panettha evaṃ veditabbaṃ. Ettha hi "na hetū ahetukā"tiādīhi tāva dhammasaṅgahamātikāvasena, "aniccā jarābhibhūtā"tiādīhi amātikāvasenāti saṅkhepato duvidhehi, pabhedato aṭṭhasattatiyā padehi ekakamātikā nikkhittā. Dukānurūpehi pana pañcatiṃsāya dukehi dukamātikā nikkhittā. Tikānurūpehi "cintāmayā paññā"tiādīhi catūhi bāhirattikehi, vipākā paññātiādīhi aniyamitapaññāvasena vuttehi cuddasahi mātikātikehi, vitakkattike paṭhamapadena niyamitapaññāvasena vuttehi terasahi, dutiyapadena niyamitapaññāvasena vuttehi sattahi, tatiyapadena niyamitapaññāvasena vuttehi dvādasahi, pītittike ca paṭhamapadena niyamitapaññāvasena vuttehi terasahi, tathā dutiyapadena, tatiyapadena niyamitapaññāvasena vuttehi dvādasahīti aṭṭhāsītiyā tikehi tikamātikā nikkhittā. @Footnote: 1 saṅgaṇī.A. 1/1-6/94

--------------------------------------------------------------------------------------------- page425.

Catukkamātikā pana kammassakataññāṇantiādīhi ekavīsatiyā catukkehi. Pañcakamātikā dvīhi pañcakehi. Chakkamātikā ekena chakkena. Sattakamātikā "sattasattati ñāṇavatthūnī"ti evaṃ saṅkhepato vuttehi ekādasahi sattakehi. Aṭṭhakamātikā ekena aṭṭhakena. Navakamātikā ekena navakena. 10. Dasakamātikāvaṇṇanā [760] Dasakamātikā "dasa tathāgatassa tathāgatabalānī"tiādinā ekeneva dasakena nikkhittā. Tattha dasāti gaṇanaparicchedo. Tathāgatassāti yathā vipassīādayo pubbakā isayo āgatā, tathā āgatassa. Yathā ca te gatā, tathā gatassa. Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññūpanissayasampattiyā 1- āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusāreneva 2- veditabbaṃ. Vuttañhetaṃ porāṇehi:- "kāḷāvakañca gaṅgeyyaṃ paṇḍaraṃ tambapiṅgalaṃ gandhaṃ maṅgalahemañca uposathaṃ chaddantime dasā"ti imāni hi dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. 3- Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ balaṃ, 3- taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa, nārāyanasaṅkhātabalantipi 4- idameva vuccati. Tadetaṃ pakatihatthīnaṃ gaṇanāya hatthikoṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti, idantāva tathāgatassa kāyabalaṃ. @Footnote: 1 cha.Ma. puññussayasampattiyā 2 cha.Ma. hatthikulānusārena @3 cha.Ma. ayaṃ pāṭho na dissati 4 Ma......saṅghātabalantipi

--------------------------------------------------------------------------------------------- page426.

Ñāṇabalaṃ pana idha tāva pāliyaṃ āgatameva dasabalañāṇaṃ, "mahāsīhanāde 1- dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, saṃyuttake 2- āgatāni tesattati ñāṇāni, sattasattati ñāṇānī"ti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ, ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ. Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ, āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabho. So idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati. Evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ tiṭṭhamāno ca taṃ āsabhaṇṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti. Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ @Footnote: 1 Ma.mū. 12/146/104 2 saṃ.ni. 16/34/58

--------------------------------------------------------------------------------------------- page427.

Sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo ca panāyaṃ:- sampattiyaṃ lakkhaṇe ca rathaṅge iriyāpathe 1- dāne ca ratane dhamme khuracakkādīsu ca dissati 1- dhammacakke idha mato tañca dvedhā vibhāvaye. "cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānan"tiādīsu 2- hi ayaṃ sampattiyaṃ dissati. "heṭṭhāpādatalesu cakkāni jātānī"ti ettha 3- lakkhaṇe. "cakkaṃva vahato padan"ti ettha 4- rathaṅge. "catucakkaṃ navadvāran"ti ettha 5- iriyāpathe. "dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya 6- sabbapāṇīnan"ti ettha 7- dāne. "dibbaṃ cakkaratanaṃ pāturahosī"ti ettha 8- ratanacakke. "mayā pavattitaṃ cakkan"ti ettha 9- dhammacakke. "icchāhatassa posassa, cakkaṃ bhamati matthake"ti ettha 10- khuracakke. 11- "khurapariyantena cepi cakkenā"ti ettha 12- paharaṇacakke. "asanivicakkan"ti ettha 13- asanimaṇḍale. Idha panāyaṃ dhammacakke mato. Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ @Footnote: 1-1 cha.Ma. dāne ratanadhammūra- cakkādīsu ca dissati 2 aṅ.catukka. 21/31/37 @3 dī.Ma. 10/35/15 4 khu.dha. 25/1/15 5 saṃ.sa. 15/29/18 @6 cha.Ma. pavattaya, ka. vattassu 7 khu.jā. 27/1110/234 (syā) @8 dī.Ma. 10/243/150 9 khu.su. 25/563/448 @10 khu.jā. 27/104,796/34,180 (syā) 11 cha. uracakke @12 dī.Sī. 9/166/52 13 dī.pā. 11/61/36, saṃ.ni. 16/162/219

--------------------------------------------------------------------------------------------- page428.

Ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarabyākaraṇato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññākoṇḍaññassa 1- sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ. Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti, yāni āditova "dasa tathāgatassa tathāgatabalānī"ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa idha tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānanti ca ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti ca pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena. Idampi tathāgatassāti idampi ṭhānāṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā. (1) Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ. Kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. (2) Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ pajānāti. (3) @Footnote: 1 cha.Ma. aññāsikoṇḍaññassa

--------------------------------------------------------------------------------------------- page429.

Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā 1- nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. (4) Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. (5) Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca vuḍḍhiñca hāniñcāti attho. (6) Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ "rūpārūpāni 2- passatī"tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṅkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ. (7) Pubbenivāsānussatinti pubbe nivuṭṭhakkhandhānussaraṇaṃ. (8) Cutūpapātanti cutiñca upapātañca. (9) Āsavānaṃ khayanti kāmāsavādīnaṃ khayasaṅkhātaṃ āsavanirodhaṃ nibbānaṃ. (10) Imānīti yāni heṭṭhā "dasa tathāgatassa tathāgatabalānī"ti avoca, imāni tānīti appanaṃ karotīti evamettha anupubbapadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamameva ṭhānāṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭhānadassanato 3- niyatamicchādiṭṭhiṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ @Footnote: 1 cha.Ma. vilakkhaṇatāya 2 cha.Ma. rūpī rūpāni 3 Ma. lokiyasammādiṭṭhiṭhitidassanato

--------------------------------------------------------------------------------------------- page430.

Anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati, dhātuvemattadassanato. Atha tesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattiṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādiñāṇena 1- jhānādīsu vasībhūtattā iddhivisesena te 2- khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena ca pubbajātibhāvaṃ 3- dibbacakkhvānubhāvato ca pattabbena cetopariyañāṇena sampatticittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasa balāni vuttānīti veditabbāni. Ayantāva mātikāya atthavaṇṇanā.


             The Pali Atthakatha in Roman Book 54 page 424-430. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=795              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10597              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8445              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]