ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        1. Ekakaniddesavaṇṇanā
     [761] Idāni yathānikkhittāya mātikāya "pañcaviññāṇā na hetumevā"tiādinā
nayena āraddhe niddesavāre na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.
Tattha "hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetū"tiādinā
nayena yaṃ vattabbaṃ siyā, taṃ sabbaṃ rūpakaṇḍe "sabbaṃ rūpaṃ nahetumevā"tiādīnaṃ
atthavaṇṇanāyaṃ 4- vuttameva. Ahetukamevātiādīsu byañjanasandhivasena makāro
veditabbo, ahetukāevāti attho. Sesapadesupi eseva nayo. Apica "hetū dhammā na
hetū dhammā"tiādīsu 5- dhammakoṭṭhāsesu pañcaviññāṇāni hetū dhammāti vā sahetukā
dhammāti vā na honti. Ekantena pana na hetuyeva, ahetukāevāti imināpi nayenettha
sabbapadesu attho veditabbo. Abyākatamevāti padaṃ vipākābyākatavasena vuttaṃ.
Sārammaṇamevāti olubbhārammaṇavasena. Paccayārammaṇaṃ olubbhārammaṇanti hi duvidhaṃ
ārammaṇaṃ. Imasmiṃ pana
@Footnote: 1 cha.Ma. jhānādipariññāṇena    2 cha.Ma. ayaṃ pāṭho na dissati    3 cha.Ma. pubbajātibhāvanaṃ
@4 saṅgaṇī.A. 1/594/362     5 abhi. 34/1/5
Ṭhāne olubbhārammaṇameva dhuraṃ, paccayārammaṇampi labbhatiyeva. Acetasikamevāti
padaṃ cittaṃ, rūpaṃ, nibbānanti tīsu acetasikesu cittameva sandhāya vuttaṃ. No
apariyāpannamevāti gatipariyāpannacutipariyāpannasaṃsāravaṭṭabhavapariyāpannabhāvato
pariyāpannāeva, no apariyāpannā. Lokato vaṭṭato na niyyantīti aniyyānikā.
Uppannaṃ manoviññāṇaviññeyyamevāti rūpakaṇḍe cakkhuviññāṇādīnaṃ
paccuppannāneva rūpādīni ārabbha pavattito atītādivisayaṃ manoviññāṇampi
pañcaviññāṇasotapatitameva katvā "uppannaṃ chahi viññāṇehi viññeyyan"ti 1-
vuttaṃ. Pañcaviññāṇā pana yasmā paccuppannāpi cakkhuviññāṇādīnaṃ ārammaṇā na
honti, manoviññāṇasseva honti, tasmā "manoviññāṇaviññeyyamevā"ti vuttaṃ.
Aniccamevāti hutvā abhāvaṭṭhena aniccāeva. Jarābhibhūtamevāti jarāya abhibhūtattā
jarābhibhūtāeva.
     [762] Uppannavatthukā, uppannārammaṇāti anāgatapaṭikkhePo. Na hi
te anāgatesu vatthārammaṇesu uppajjanti.
     Purejātavatthukā, purejātārammaṇāti sahuppattipaṭikkhePo. Na hi te
sahuppannaṃ vatthuṃ vā ārammaṇaṃ vā paṭicca uppajjanti, sayaṃ pana pacchājātā
hutvā purejātesu vatthārammaṇesu uppajjanti.
     Ajjhattikavatthukāti ajjhattajjhattavasena 2- vuttaṃ. Tāni hi ajjhattike
pañca pasāde vatthuṃ katvā uppajjanti. Bāhirārammaṇāti bāhirarūpādiārammaṇā.
Tattha catukkaṃ veditabbaṃ. Pañcaviññāṇā hi pasādavatthukattā ajjhattikā
ajjhattikavatthukā. Manoviññāṇaṃ hadayarūpaṃ vatthuṃ katvā uppajjanakāle ajjhattikaṃ
bāhiravatthukaṃ, pañcaviññāṇasampayuttā tayo khandhā bāhirā ajjhattikavatthukā,
manoviññāṇasampayuttā tayo khandhā hadayarūpaṃ vatthuṃ katvā uppajjanakāle
bāhirā bāhiravatthukā.
     Asambhinnavatthukāti aniruddhavatthukā. Na hi te niruddhaṃ atītaṃ vatthuṃ paṭicca
uppajjanti. Asambhinnārammaṇatāyapi eseva nayo.
@Footnote: 1 abhi. 34/584/168        2 Ma. ajjhattajjhattamattavasena
     Aññaṃ cakkhuviññāṇassa vatthu ca ārammaṇañcātiādīsu cakkhuviññāṇassa
hi aññaṃ vatthu, aññaṃ ārammaṇaṃ. Aññaṃ sotaviññāṇādīnaṃ. Cakkhuviññāṇaṃ
sotapasādādīsu aññataraṃ vatthuṃ saddādīsu vā aññataraṃ ārammaṇaṃ katvā kappato
kappaṃ gantvāpi na uppajjati, cakkhupasādameva pana vatthuṃ katvā rūpañca ārammaṇaṃ
katvā uppajjati. Evamassa vatthupi dvārampi ārammaṇampi nibaddhaṃ, aññaṃ
vatthuṃ vā dvāraṃ vā ārammaṇaṃ vā na saṅkamati. Nibaddhavatthu nibaddhadvāraṃ
nibaddhārammaṇameva hutvā uppajjati. Sotaviññāṇādīsupi eseva nayo.
     [763] Na aññamaññassa gocaravisayaṃ paccanubhontīti ettha aññamaññassa
cakkhu sotassa sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na
paccanubhontīti attho. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā
sotindriyassa upaneyya "iṅgha tāva naṃ vavatthāpehi vibhāvehi `kinnāmetaṃ
ārammaṇan"ti, cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya
"are andhabāla vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ
etassa jānanakaṃ labhissasi, āhara naṃ cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ
jānissāmi yadi vā nīlaṃ yadi vā pītakaṃ. Na hi eso aññassa visayo,
mayhameveso visayo"ti. Sesaviññāṇesupi eseva nayo. Evamete aññamaññassa
gocaravisayaṃ na paccanubhonti nāma.
     [764] Samannāharantassāti āvajjaneneva samannāharantassa. Manasikarontassāti
āvajjaneneva manasikarontassa. Etāni hi cittāni āvajjanena samannāhatakāle
manasikatakāleyeva ca uppajjanti.
     Na abbokiṇṇāti aññena viññāṇena abbokiṇṇā nirantarāva na
uppajjanti. Etena tesaṃ anantaratā paṭikkhittā.
     [765] Na apubbaṃ acarimanti etena sabbesampi sahuppatti paṭikkhittā.
Na aññamaññassa samanantarāti etena samanantaratā paṭikkhittā.
     [766] Āvajjanā 1- vātiādīni cattāripi āvajjanasseva nāmāni. Tañhi
bhavaṅgassa āvajjanato āvajjanāti, tasseva ābhujanato ābhogoti, 2- rūpādīnaṃ
samannāharaṇato samannāhāroti, 3- tesaṃyeva manasikaraṇato manasikāroti vuccati.
Evamettha saṅkhepato pañcannaṃ viññāṇānaṃ āvajjanaṭṭhāne ṭhatvā āvajjanādikiccaṃ
kātuṃ samatthabhāvo paṭikkhitto.
     Na kañci dhammaṃ paṭivijānātīti "manopubbaṅgamā dhammā"ti 4- evaṃ vuttaṃ
ekampi kusalaṃ vā akusalaṃ vā na paṭivijānāti.
     Aññatra abhinipātamattāti ṭhapetvā rūpādīnaṃ abhinipātamattaṃ. Idaṃ vuttaṃ
hoti:- supaṇḍitopi puriso ṭhapetvā āpāthagatāni rūpādīni aññaṃ kusalākusalesu
ekadhammampi pañcahi viññāṇehi na paṭivijānāti, cakkhuviññāṇaṃ panettha
dassanamattameva hoti. Sotaviññāṇādīni savanaghāyanasāyanaphusanamattāneva.
Dassanādimattato pana muttā aññā etesaṃ kusalādipaṭiviññatti nāma natthi.
     Manodhātuyāpīti sampaṭicchanamanodhātuyāpi. Sampiṇḍanattho cettha pikāro. Tasmā
manodhātuyāpi tato parāhi manoviññāṇadhātūhipīti sabbehipi pañcadvārikaviññāṇehi
na kañci kusalākusalaṃ dhammaṃ paṭivijānātīti evamettha attho daṭṭhabbo.
     Na kañci iriyāpathaṃ kappetītiādīsupi eseva nayo. Na hi pañcadvārikaviññāṇehi
gamanādīsu kañci iriyāpathaṃ kappeti, na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, na kusalākusalaṃ
dhammaṃ samādiyati, na samādhiṃ samāpajjati lokiyaṃ vā lokuttaraṃ vā, na samādhito vuṭṭhāti
lokiyā vā lokuttarā vā, na bhavato cavati, na bhavantare upapajjati. Sabbampi hetaṃ
kusalākusaladhammapaṭivijānanādi cavanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na
pañcadvārikenāti sabbassāpetassa kiccassa karaṇe sahajavanakāni vīthicittāni
paṭikkhittāni. Yathā cetesaṃ
@Footnote: 1 cha.Ma. āvaṭṭanā     2 cha.Ma. ābhogo       3 cha.Ma. samannāhāro
@4 khu.dha. 25/1/15
Etāni kiccāni natthi, evaṃ niyāmokkamanādīnipi. Na hi pañcadvārikajavanena
micchattaniyāmaṃ okkamati, na sammattaniyāmaṃ. Na cetaṃ javanaṃ nāmagottamārabbha
javati, na kasiṇādipaṇṇattiṃ. Na lakkhaṇārammaṇikavipassanāvasena pavattati, na
vuṭṭhānagāminībalavavipassanāvasena. Na rūpārūpadhamme ārabbha javati, na nibbānaṃ.
Na cetena saddhiṃ paṭisambhidāñāṇaṃ uppajjati, na abhiññāṇaṃ, na sāvakapāramīñāṇaṃ,
na paccekabodhiñāṇaṃ, na sabbaññutaññāṇaṃ. Sabbopi panesa pabhedo manodvārikajavaneyeva
labbhati.
     Na supati na paṭibujjhati na supinaṃ passatīti sabbenāpi ca pañcadvārikacittena
neva niddaṃ okkamati, na niddāyati, na paṭibujjhati, na kiñci supinaṃ passatīti
imesu tīsu ṭhānesu saha javanena vīthicittaṃ paṭikkhittaṃ.
     Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpe upanīte
paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti.
Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ
āvaṭṭeti, tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ
pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ
javati, tena cittena ñatvā "kiṃ ayaṃ imasmiṃ ṭhāne āloko"ti jānāti.
     Tathā niddāyantassa kaṇṇasamīpe turiyesu paggahitesu ghānasamīpe sugandhesu
vā duggandhesu vā pupphesu upanītesu mukhe sappimhi vā phāṇite vā
pakkhitte piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni
bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ
otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato
sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ
pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ
javati. Tena cittena ñatvā "kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo
bherīsaddo"ti vā "kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho sāragandho"ti vā
"kiṃ idaṃ mayhaṃ mukhe pakkhittarasaṃ, sappīti vā phāṇitan"ti vā "kenamhi piṭṭhiyaṃ
pahato, atithaddho me pahāro"ti vā vattā hoti. 1- Evaṃ manodvārikajavaneneva
paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena.
     Tañca panetaṃ supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato
vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha
pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati,
passanto ca nānāvidhaṃ supinaṃ passati, pabbatā patanto viya ākāsena
gacchanto viya vāḷamigahatthicorādīhi anubaddho viya ca hoti. Anubhūtapubbato
passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa
devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā
nānāvidhāni ārammaṇāni upasaṃharanti, so tāsaṃ devatānaṃ ānubhāvena tāni
ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa
atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā
viya puttapaṭilābhanimittaṃ bodhisatto viya pañca mahāsupine, 2- kosalarājā viya
ca soḷasa supineti. 3-
     Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ
hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi
devatā upāyena vināsetukāmā viparītampi katvā dassenti. Tatridaṃ vatthu:-
rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṃghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ
chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ palobhetvā
pacchā "ito te sattadivasassa matthake upaṭṭhāko rājā marissatī"ti supine
ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekapapahāreneva
@Footnote: 1 cha.Ma. vattāro honti       2 aṅ. pañcaka. 22/196/267 (syā)
@3 khu.jā. 27/77/24 (syā)
Mahāviravaṃ viraviṃsu. Rājā "kiṃ etan"ti pucchi. Tā "evaṃ therena vuttan"ti
ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte kujajhitvā therassa
hatthapāde chindāpesi.
     Yampana pubbanimittato passati, taṃ ekantasaccameva hoti. Etesañca
catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhampi
supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā. Asekkhā na passanti
pahīnavipallāsattā.
     Kiṃ panetaṃ 1- passanto sutto passati, paṭibuddho, udāhu neva sutto
passati na paṭibuddhoti? kiñcettha, yadi tāva sutto passati, abhidhammavirodho
āpajjati. Bhavaṅgacittena hi supati, tañca rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ
vā na hoti, supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho
passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena
passati, sabbohārikacittena ca kate vītikkame anāpatti nāma natthi, supinaṃ
passantena pana kate vītikkame ekantaṃ anāpattieva. Atha neva sutto na
paṭibuddho passati, na supinaṃ nāma passati. Evañhi sati supinassa abhāvova
āpajjati. Na abhāvo. Kasmā? yasmā kapimiddhapareto passati. Vuttañhetaṃ
"kapimiddhapareto kho mahārāja supinaṃ passatī"ti. Kapimiddhaparetoti makkaṭaniddāya
yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ
kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato
uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti
akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni
karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi cittehi 2-
mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Supineneva "diṭṭhaṃ
viya me, sutaṃ viya me"ti kathanakālepi abyākatoyeva.
@Footnote: 1 cha.Ma. pana taṃ            2 cha.Ma. antehi
     Kiṃ pana supine kataṃ kusalākusalakammaṃ savipākaṃ avipākanti. Savipākaṃ,
dubbalattā pana paṭisandhiṃ ākaḍḍhituṃ na sakkoti. Dinnāya aññena kammena
paṭisandhiyā pavatte vedanīyaṃ hoti.
     Evaṃ yāthāvakavatthuvibhāvanā paññāti pañcannaṃ viññāṇānaṃ na hetvaṭṭho
yāthāvaṭṭho, taṃ yāthāvavatthuṃ 1- vibhāvetīti yāthāvakavatthuvibhāvanā. Tathā pañcannaṃ
viññāṇānaṃ ahetukaṭṭho jarābhibhūtaṭṭho na supinaṃ passanaṭṭho yāthāvaṭṭho taṃ 2-
yāthāvavatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā. Iti yā heṭṭhā "yāthāvakavatthuvibhāvanā
paññā"ti mātikāya nikkhittā. Sā evaṃ yāthāvakavatthuvibhāvanā paññāti veditabbā.
Tassāeva ca vasena evaṃ ekavidhena ñāṇavatthūti evaṃ ekekakoṭṭhāsena
ñāṇagaṇanā ekena vā ākārena ñāṇaparicchedo hotīti. 3-
                      Ekakaniddesavaṇṇanā niṭṭhitā.
                            ---------
                         2. Dukaniddesavaṇṇanā
     [767] Duvidhena ñāṇavatthuniddese catūsu bhūmīsu kusaleti sekkhaputhujjanānaṃ
catubhūmikakusalapaññā. Paṭisambhidāvibhaṅge vuttesu pañcasu atthesu attano attano
bhūmipariyāpannaṃ vipākasaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā.
Arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākateti
abhiññāya ceva samāpattiyā ca parikammasamaye kāmāvacarakiriyāpaññā. Sā hi
abhiññāsamāpattippabhedaṃ kiriyāsaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā
paññāti vuttā. Ayaṃ pana aparopi pālimuttako aṭṭhakathānayo:- yāpi hi purimā
kāmāvacarakiriyā pacchimāya kāmāvacarakiriyāya anantarādivasena paccayo hoti, sāpi
taṃ kiriyatthaṃ jāpetīti atthajāpikā paññā nāma. Rūpāvacarārūpāvacaresupi eseva
nayo.
@Footnote: 1 Ma. yathāvaṭṭhaṃ, cha. yāthāvaṭṭhaṃ vatthuṃ  2 cha.Ma. ayaṃ pāṭho na dissati     3 cha.Ma. hoti
     Dutiyapadaniddese catūsu bhūmīsu vipāketi kāmāvacaravipāke paññā
sahajātādipaccayavasena kāmāvacaravipākatthaṃ jāpetvā ṭhitāti jāpitatthā.
Rūpāvacarādivipākapaññāsupi eseva nayo. Sabbāpi vā esā attano attano kāraṇehi
jāpitā janitā pavattitā sayampi atthabhūtātipi jāpitatthā. Arahato uppannāya
abhiññāya uppannāya samāpattiyāti vuttakiriyāpaññāyapi eseva nayo. Ayaṃ pana
aparopi pālimuttako aṭṭhakathānayo:- kāmāvacarakiriyāpaññāpi hi
sahajātādivasena kāmāvacarakiriyāsaṅkhātaṃ atthaṃ jāpetvā ṭhitāti jāpitatthā.
Rūpāvacarārūpāvacarakiriyāpaññāsupi eseva nayo. Sabbāpi vāesā attano attano
kāraṇehi jāpitā janitā pavattitā sayañca atthabhūtātipi jāpitatthā. Sesamettha sabbaṃ
dhammasaṅgahaṭṭhakathāyaṃ 1- vuttanayattā pākaṭamevāti.
                       Dukaniddesavaṇṇanā niṭṭhitā.
                           ----------
                         3. Tikaniddesavaṇṇanā
     [768] Tividhena ñāṇavatthuniddese yogavihitesūti yogoti 2- vuccati paññā,
paññāvihitesu paññāpariṇāmitesūti attho. Kammāyatanesūti ettha kammameva
kammāyatanaṃ. Athavā kammañca taṃ āyatanañca ājīvādīnantipi kammāyatanaṃ.
Sippāyatanesupi eseva nayo. Tattha duvidhaṃ kammaṃ hīnañca ukkaṭṭhañca. Tattha hīnaṃ
nāma vaḍḍhakīkammaṃ pupphachaḍḍakakammanti evamādi. Ukkaṭṭhaṃ nāma kasi vaṇijjā
gorakkhanti evamādi. Sippampi duvidhaṃ hīnañca ukkaṭṭhañca. Tattha hīnaṃ sippaṃ
nāma naḷakārasippaṃ pesakārasippaṃ kumbhakārasippaṃ cammakārasippaṃ nhāpitasippanti
evamādi. Ukkaṭṭhaṃ nāma sippaṃ muddhā gaṇanā lekhañcāti evamādi. Vijjāva
vijjāṭṭhānaṃ, taṃ dhammikameva gahitaṃ. Nāgamaṇḍalaparittasadisaṃ, phudhamanakamantasadisaṃ
@Footnote: 1 saṅgaṇī.A. 1/1-6/94        2 cha.Ma. yogo
Sālākiyaṃ sallakattiyantiādīni pana vejjasatthāni "icchāmahaṃ ācariya sippaṃ
sikkhitun"ti 1- sippāyatanameva 2- paviṭṭhattā na gahitāni.
     Tattha eko paṇḍito manussānaṃ phāsuvihāratthāya attanova dhammatāya
gehapāsādayānanāvādīni uppādeti. So hi "ime manussā vasanaṭṭhānena vinā
dukkhitā"ti hitakiriyāya ṭhatvā dīghacaturassādibhedaṃ gehaṃ uppādeti.
Sītuṇhapaṭighātatthāya ekabhūmikadvibhūmikādibhede pāsāde karoti. "yāne asati
anusañcaraṇaṃ nāma dukkhana"ti jaṅghādikilamathapaṭivinodanatthāya vayhasakaṭasandamānikādīni
uppādeti. "nāvāya asati samuddādīsu sañcāro 3- nāma natthī"ti nānappakāraṃ nāvaṃ
uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati, na kataṃ uggaṇhāti,
na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi
attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti.
Ayaṃ tāva hīnakamme nayo.
     Ukkaṭṭhakammepi "kasikamme asati manussānaṃ jīvitaṃ na pavattatī"ti eko
paṇḍito manussānaṃ phāsuvihāratthāya yuganaṅgalādīni kasibhaṇḍāni uppādeti.
Tathā nānappakāraṃ vāṇijjakammaṃ gorakkhañca uppādeti. So sabbampetaṃ neva
aññehi kariyamānaṃ passati .pe. Katasadisameva hoti. Ayaṃ ukkaṭṭhakamme nayo.
     Duvidhepi pana sippāyatane eko paṇḍito manussānaṃ phāsuvihāratthāya
naḷakārasippādīni hīnasippāni hatthamuddhāya 4- gaṇanasaṅkhātaṃ muddhaṃ acchinnakasaṅkhātaṃ
gaṇanaṃ mātikāpabhedakādibhedañca 5- lekhaṃ uppādeti. So sabbampetaṃ neva aññehi
kariyamānaṃ passati .pe. Katasadisameva hoti. Ayaṃ sippāyatane nayo.
     Ekacco pana paṇḍito amanussasiriṃsapādīhi 6- upaddutānaṃ manussānaṃ
tikicchanatthāya dhammikāni nāgamaṇḍalamantādīni vijjāṭṭhānāni uppādeti. Tāni
@Footnote: 1 vinaYu. 5/329/125      2 cha.Ma. sippāyatane       3 Ma. samuddādisañcāro
@4 cha.Ma. hatthamuddāya       5 cha.Ma. mātikappabhedañca    6 cha.Ma. amanussasarīsapādīhi
Neva aññehi kariyamānāni passati, na katāni uggaṇhāti, na kathentānaṃ
suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya
katampi aññehi uggaṇhitvā karontehi katasadisameva hoti.
     Kammassakataṃ vāti "idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no sakan"ti evaṃ jānanañāṇaṃ.
Saccānulomikaṃ vāti vipassanāñāṇaṃ. Tañhi catunnaṃ saccānaṃ anulomanato
saccānulomikanti vuccati. Idānissa pavattanākāraṃ dassetuṃ rūpaṃ aniccanti
vātiādi vuttaṃ. Ettha ca aniccalakkhaṇameva āgataṃ, na dukkhalakkhaṇaanattalakkhaṇāni,
atthavasena pana āgatānevāti daṭṭhabbāni:- yañhi aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ
anattāti. 1-
     Yaṃ evarūpinti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ anulomikaṃ. Khantintiādīni
sabbāni paññāvevacanāneva. Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ
kāraṇānaṃ apaccanīkadassanena anulometīti anulomikā. Tathā sattānaṃ hitacariyāya
anulometīti, 2- maggasaccassa anulometīti, 2- paramatthasaccassa nibbānassa anulomanato
anulometītipi anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti
khanti. Passatīti diṭṭhi. Rocetīti ruci. Mucatīti muti. 3- Mudatīti mudītipi
pāṭho. Pekkhatīti pekkhā. Sabbepissā te kammāyatanādayo dhammā nijjhānaṃ
khamanti. Visesato ca pañcakkhandhasaṅkhātā dhammā punappunaṃ aniccadukkhānattavasena
nijjhāyamānā taṃ nijjhānaṃ khamantīti dhammanijjhānakhanti.
     Parato assutvā paṭilabhatīti aññassa upadesavacanaṃ assutvā sayameva
cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā
panesā na yesaṃ kesañci uppajjati, abhiññātānaṃ pana mahāsattānameva
uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnaṃyeva bodhisattānaṃ uppajjati.
Sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjatīti veditabbā.
@Footnote: 1 cha.Ma. tadanattāti   2 cha.Ma. iti-saddo na dissati   3 cha.Ma. mudatīti mudi
     Parato sutvā paṭilabhatīti ettha kammāyatanādīni parena kariyamānāni
vā katāni vā disvāpi yassa kassaci kathayamānassa vacanaṃ sutvāpi ācariyasantike
uggahetvāpi paṭiladdhā sabbā parato sutvāyeva paṭiladdhā nāmāti veditabbā.
     Samāpannassāti samāpattisamaṅgissa, antosamāpattiyaṃ pavattā paññā
bhāvanāmayā nāmātyattho.
     [769] Dānaṃ ārabbhāti dānaṃ paṭicca, dānacetanāpaccayātyattho.
Dānādhigacchāti dānaṃ adhigacchantassa, pāpuṇantassāti attho. Yā uppajjatīti
yā evaṃ dānacetanāsampayuttā paññā uppajjati, ayaṃ dānamayā paññā
nāma. Sā panesā "dānaṃ dassāmī"ti cintentassa, dānaṃ dadantassa, dānaṃ datvā taṃ
paccavekkhantassa pubbacetanā muñcanacetanā aparacetanāti tividhena uppajjati.
     Sīlaṃ ārabbha sīlādhigacchāti idhāpi sīlacetanāsampayuttāva sīlamayā
paññāti adhippetā. Ayampi "sīlaṃ pūressāmī"ti cintentassa sīlaṃ pūrentassa
sīlaṃ pūretvā taṃ paccavekkhantassa pubbacetanā muñcanacetanā aparacetanāti
tividheneva uppajjati. Bhāvanāmayā heṭṭhā vuttāyeva.
     [770] Adhisīlapaññādīsu sīlādīni dubbidhena 1- veditabbāni sīlaṃ adhisīlaṃ,
cittaṃ adhicittaṃ, paññā adhipaññāti. Tattha "uppādā vā tathāgatānaṃ anuppādā
vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā"ti 2- imāya tantiyā
saṅgahitavasena pañcapi sīlāni dasapi sīlāni sīlaṃ nāma. Tañhi tathāgate
uppannepi anuppannepi hoti. Anuppanne ke paññāpentīti. Tāpasaparibbājakā
sabbaññubodhisattā cakkavattirājāno ca paññāpenti. Uppanne sammāsambuddhe
bhikkhusaṃgho bhikkhunīsaṃgho upāsakā upāsikāyo ca paññāpenti. Pāṭimokkhasaṃvarasīlaṃ
pana sabbasīlehi adhikaṃ, uppanneyeva tathāgate uppajjati, no anuppanne.
@Footnote: 1 cha.Ma. duvidhena       2 saṃ.ni. 16/20/25, aṅ.tika. 20/137/278
Sabbaññubuddhāyeva ca naṃ paññāpenti. "imasmiṃ vatthusmiṃ vītikkame idaṃ nāma
hotī"ti paññāpanañhi aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ
balaṃ. Iti yasmā pāṭimokkhasaṃvaro adhisīlaṃ, tasmā taṃ adhisīlapaññaṃ dassetuṃ
pāṭimokkhasaṃvaraṃ saṃvarantassātiādi vuttaṃ.
     Heṭṭhā vuttāyaeva pana tantiyā saṅgahitavasena vaṭṭapādikā aṭṭha
samāpattiyo cittaṃ nāma. Tañhi tathāgate uppannepi hoti anuppannepi.
Anuppanne ke nibbattentīti. Tāpasaparibbājakā ceva sabbaññubodhisattā
ca cakkavattirājāno ca. Uppanne bhagavati visesatthikā bhikkhuādayopi
nibbattentiyeva. Vipassanāpādikā pana aṭṭha samāpattiyo sabbacittehi adhikā,
uppanneyeva tathāgate uppajjanti, no anuppanne. Sabbaññubuddhāeva ca
etā paññāpenti. Iti yasmā aṭṭha samāpattiyo adhicittaṃ, tasmā adhicittappattaṃ
paññaṃ 1- dassetuṃ rūpāvacarārūpāvacarasamāpattiṃ samāpajjantassātiādi vuttaṃ.
     Heṭṭhā vuttāyaeva pana tantiyā saṅgahitavasena kammassakataññāṇaṃ
paññā nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne
velāmabrāhmaṇavessantaradānādivasena 2- uppajjati, uppanne tena ñāṇena
mahādānaṃ pavattentānaṃ pamāṇaṃ natthi. Maggaphalapaññā pana sabbapaññāhi
adhikā, uppanneyeva tathāgate vitthārikā hutvā pavattati, no anuppanne.
Iti yasmā maggaphalapaññā adhipaññā, tasmā adhipaññāya 3- paññaṃ dassetuṃ
catūsu maggesūtiādi vuttaṃ.
     Tattha siyā:- "sīlaṃ, adhisīlaṃ, cittaṃ, adhicittaṃ, paññā, adhipaññā"ti
imesu chasu koṭṭhāsesu vipassanāpaññā katarasannissitāti. Adhipaññāsannissitā.
Tasmā yathā omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atippamāṇaṃ 4-
@Footnote: 1 cha.Ma. adhicittapaññaṃ       2 cha.Ma. velāmadāna.....
@3 cha.Ma. atirekapaññāya     4 cha.Ma. atirekappamāṇaṃ
Atichattaṃ atidhajoti vuccati, evamidampi pañcasīlaṃ dasasīlamupādāya pāṭimokkhasaṃvarasīlaṃ
adhisīlaṃ nāma. Vaṭṭapādikā aṭṭha samāpattiyo upādāya vipassanāpādikā aṭṭha
samāpattiyo adhicittaṃ nāma. Kammassakatapaññaṃ upādāya vipassanāpaññā ca
maggaphalapaññā ca 1- adhipaññā nāmāti veditabbā.
     [771] Āyakosallādiniddese yasmā āyoti vuḍḍhi, sā anatthahānito
atthuppattito ca duvidhā. Apāyoti avuḍḍhi, sāpi atthahānito ca anatthuppattito
ca duvidhā. Tasmā taṃ dassetuṃ ime dhamme manasikarototiādi vuttaṃ. Idaṃ vuccatīti
yā imesaṃ akusalānaṃ dhammānaṃ anuppattippahānesu kusaladhammānañca uppattiṭṭhitīsu
paññā, idaṃ āyakosallaṃ nāma vuccati. Yā ca 2- panesā kusaladhammānaṃ
anuppajjananirujjhanesu akusaladhammānañca uppattiṭṭhitīsu paññā, idaṃ apāyakosallaṃ
nāmāti attho. Āyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā
nāma jātāti? paññavāyeva hi "mayhaṃ evaṃ manasikaroto anuppannā kusalā
dhammā nuppajjanti, uppannā ca nirujjhanti. Anuppannā akusalā dhammā
uppajjanti, uppannā ca vaḍḍhantī"ti pajānāti. So evaṃ ñatvā anuppannānaṃ
akusalānaṃ dhammānaṃ uppajjituṃ na deti, uppanne pajahati. Anuppanne kusale
uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññāevāti
veditabbaṃ. Sabbāpi tatrupāyā paññā upāyakosallanti idampana accāyikakicce
vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyakāraṇajānanavaseneva
veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
                       Tikaniddesavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. maggapaññā ca phalapaññā ca      2 cha.Ma. ayaṃ saddo na dissati
                        4. Catukkaniddesavaṇṇanā
     [793] Catubbidhena ñāṇavatthuniddese atthi dinnantiādīsu dinnapaccayā
phalaṃ atthīti iminā upāyena attho veditabbo. Idaṃ vuccatīti yaṃ ñāṇaṃ "idaṃ
kammaṃ sakaṃ, idaṃ no sakan"ti jānāti, idaṃ kammassakataññāṇaṃ nāma vuccatīti
attho. Tattha tividhaṃ kāyaduccaritaṃ catubbidhaṃ vacīduccaritaṃ tividhaṃ manoduccaritanti
idaṃ na sakakammaṃ nāma, tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano
vāpi hotu parassa vā, sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? atthabhañjanato
ca anatthajananato ca. Attano vā hotu parassa vā, sabbampi kusalaṃ sakakammaṃ
nāma. Kasmā? anatthabhañjanato ca atthajananato ca. Evaṃ jānanasamatthe imasmiṃ
kammassakataññāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā
sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ gaṇanaparicchedo
natthi. Yathā hi sadhano puriso pañcasu sakaṭasatesu sappimadhuphāṇitādīni ceva
loṇatilataṇḍulādīni ca āropetvā kantāramaggaṃ paṭipanno kenacideva karaṇīyena
atthe uppanne sabbesaṃ upakaraṇānaṃ gahitattā na cinteti, na paritassati,
sukheneva khemantaṃ pāpuṇāti, evameva imasmimpi kammassakataññāṇe ṭhatvā bahuṃ
dānaṃ datvā .pe. Nibbānaṃ pattānaṃ gaṇanapatho natthi. Ṭhapetvā saccānulomikaṃ
ñāṇanti maggasaccassa ca paramatthasaccassa ca anulomanato saccānulomikanti
laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā
kammassakataññāṇamevāti attho.
     [794] Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇanti ettha ekameva maggañāṇaṃ
catūsu saccesu ekapaṭivedhavasena catūsu ṭhānesu gahitaṃ. 1-
     [796] Dhamme ñāṇanti ettha maggapaññā tāva catunnaṃ saccānaṃ
ekapaṭivedhavasena dhamme ñāṇaṃ nāma hotu, phalapaññā kathaṃ dhamme ñāṇaṃ nāmāti?
@Footnote: 1 cha.Ma. saṅgahitaṃ
Nirodhasaccavasena. Dubbidhāpi hesā paññā aparappaccaye attapaccakkhe ariyasaccadhamme
kiccato ca ārammaṇato ca pavattattā dhamme ñāṇanti veditabbā. So iminā
dhammenāti ettha maggañāṇaṃ dhammagocarattā gocaravohārena dhammoti vuttaṃ,
upayogatthe vā karaṇavacanaṃ, imaṃ dhammaṃ ñātenāti attho, catusaccadhammaṃ  jānitvā
ṭhitena maggañāṇenāti vuttaṃ hoti. Diṭṭhenāti dassanena, dhammaṃ passitvā
ṭhitenāti attho. Pattenāti cattāri ariyasaccāni patvā ṭhitattā dhammaṃ pattena.
Viditenāti maggañāṇena cattāri ariyasaccāni viditāni pākaṭāni katāni, tasmā
taṃ dhammaṃ viditaṃ nāma hoti, tena viditadhammena. Pariyogāḷhenāti catusaccadhammaṃ
pariyogāhetvā ṭhitena. Nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti.
Idampana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇassa kiccaṃ. Satthārā pana
maggañāṇaṃ atītānāgate nayaṃ nayanasadisaṃ kataṃ. Kasmā? maggamūlakattā. Bhāvitamaggassa
hi paccavekkhaṇā nāma hoti. Tasmā satthā maggañāṇameva nayaṃ nayanasadisaṃ
akāsi. Apica evamettha attho daṭṭhabbo:- yadetaṃ iminā catusaccagocaraṃ
maggañāṇaṃ adhigataṃ, tena ñāṇena kāraṇabhūtena atītānāgate paccavekkhaṇañāṇasaṅkhātaṃ
nayaṃ neti.
     Idāni yathā tena nayaṃ neti, taṃ ākāraṃ dassetuṃ ye hi keci atītamaddhānanti-
ādimāha. Tattha abbhaññiṃsūti 1- jāniṃsu paṭivijjhiṃsu. Imaññevāti yaṃ dukkhaṃ atīte
abbhaññiṃsu, yañca anāgate abhijānissanti, na taññeva imaṃ, sarikkhaṭṭhena pana
evaṃ vuttaṃ. Atītepi hi ṭhapetvā taṇhaṃ tebhūmikakhandheyeva dukkhasaccanti
paṭivijjhiṃsu, taṇhaṃyeva samudayasaccanti, nibbānameva nirodhasaccanti, ariyamaggameva
maggasaccanti paṭivijjhiṃsu, anāgatepi evameva paṭivijjhissanti, etarahipi evameva
paṭivijjhantīti sarikkhaṭṭhena "imaññevā"ti vuttaṃ. Idaṃ vuccati anvaye ñāṇanti
idaṃ anugamanañāṇaṃ nayanañāṇaṃ kāraṇañāṇanti vuccati.
@Footnote: 1 cha.Ma. abbhaññaṃsūti
     Paricce 1- ñāṇanti cittaparicchedañāṇaṃ. Parasattānanti ṭhapetvā attānaṃ
sesasattānaṃ. Itaraṃ tasseva vevacanaṃ. Cetasā ceto paricca pajānātīti attano
cittena tesaṃ cittaṃ sarāgādivasena paricchinditvā nānappakārato jānāti. Sarāgaṃ
vātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā satipaṭṭhānavibhaṅge vuttameva. Ayaṃ pana
viseso:- idha "anuttaraṃ vā cittaṃ, vimuttaṃ vā cittan"ti ettha lokuttarampi
labbhati. Avipassanūpagampi hi paracittañāṇassa visayo hotiyeva.
     Avasesā paññāti dhamme ñāṇādikā tisso paññā ṭhapetvā sesā
sabbāpi paññā ñāṇanti sammatattā sammatiñāṇaṃ nāma hoti. Vacanattho
panettha sammatimhi ñāṇanti sammatiñāṇaṃ.
     [797] Kāmāvacarakusaleti paññāti ayañhi ekantena vaṭṭasmiṃ cutipaṭisandhiṃ
ācinateva, tasmā "ācayāya no apacayāyā"ti vuttā. Lokuttaramaggapaññā pana
yasmā cutipaṭisandhiṃ apacinateva, tasmā "apacayāya no ācayāyā"ti vuttā.
Rūpāvacarārūpāvacarapaññā cutipaṭisandhimpi ācinati, vikkhambhanavasena kilese ceva
kilesamūlake ca dhamme apacinati, tasmā "ācayāya ceva apacayāya cā"ti vuttā.
Sesā neva cutipaṭisandhiṃ ācinati na apacinati, tasmā "neva ācayāya no
apacayāyā"ti vuttā.
     [798] Na ca abhiññāyo paṭivijjhatīti idaṃ paṭhamajjhānapaññaṃ sandhāya
vuttaṃ. Sā hissa kāmavivekena pattabbattā kilesanibbidāya saṃvattati, tāya
cesa kāmesu vītarāgo hoti, abhiññāpādakabhāvaṃ pana appattatāya neva pañca
abhiññāyo paṭivijjhati, nimittārammaṇattā na saccāni paṭivijjhati, evamayaṃ
paññā nibbidāya hoti no paṭivedhāya. Svevāti paṭhamajjhānaṃ patvā ṭhito.
Kāmesu vītarāgo samānoti tathā vikkhambhitānaṃyeva kāmānaṃ vasena vītarāgo.
@Footnote: 1 cha.Ma. pariye
Abhiññāyo paṭivijjhatīti pañca abhiññāyo paṭivijjhatīti. 1- Idaṃ catutthajjhānapaññaṃ
sandhāya vuttaṃ. Catutthajjhānapaññā hi abhiññāpādakabhāvenāpi pañca abhiññāyo
paṭivijjhati, abhiññābhāvappattiyāpi paṭivijjhatieva, tasmā sā paṭīvedhāya hoti,
paṭhamajjhānapaññāyaeva pana kilesesupi nibbindattā no nibbidāya. Yā
panāyaṃ dutiyatatiyajjhānapaññā, sā kataraṃ koṭṭhāsaṃ bhajatīti? somanassavasena
paṭhamajjhānampi bhajati, avitakkavasena catutthajjhānampi. Evamesā paṭhamajjhānasannissitā
vā catutthajjhānasannissitā vā kātabbā. Nibbidāya ceva paṭivedhāya
cāti maggapaññā sabbasmimpi vaṭṭe nibbindanato nibbidāya chaṭṭhaṃ abhiññaṃ
paṭivijjhanato paṭivedhāya ca hoti.
     [799] Paṭhamassa jhānassa lābhintiādīsu 2- yvāyaṃ appaguṇassa paṭhamajjhānassa
lābhiṃ, taṃ tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā
samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ
vasena sā paṭhamajjhānapaññā hāyati parihāyati, tasmā hānabhāginīti vuttā.
Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ,
na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato
disvā assādayamānā  abhinandamānā nikanti uppajjati, tassa nikantivasena sā
paṭhamajjhānapaññā neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ ṭhitibhāginī
paññāti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto
ārammaṇavasena avitakkasahagatā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ
dutiyajjhānādhigamanatthāya tudanti codenti, tassa upari dutiyajjhānānupakkhandānaṃ
saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa
uppattiṭṭhānatāya visesabhāginīti vuttā. Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ
@Footnote: 1 cha.Ma. iti-saddo na dissati           2 cha.Ma. lābhīti.....
Jhānato 1- vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi
jhānaṅgabhede vattante nibbindati ukkaṇṭhati. Tasmā nibbidāti vuccati.
Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhītāti
virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ
nibbānaṃ sacchikātunti pavattito "virāgūpasañhitan"ti vuccati. Taṃsampayuttā
saññāmanasikārāpi virāgūpasañhitāeva nāma. Tassa tesaṃ saññāmanasikārānaṃ
vasena sā paṭhamajjhānapaññā ariyamaggapaṭivedhassa padaṭṭhānatāya nibbedhabhāginīti
vuttā. Evaṃ catūsu ṭhānesu paṭhamajjhānapaññāva kathitā. Dutiyajjhānapaññādīsupi
imināva nayena attho veditabbo.
     [801] Kicchena kasirena samādhiṃ uppādentassāti lokuttarasamādhiṃ
uppādentassa pubbabhāge āgamanakāle kicchena kasirena dukkhena sasaṅkhārena
sappayogena kilamantassa kilese vikkhambhetvā āgatassa. Dandhaṃ taṇṭhānaṃ
abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ
lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa,
pāpuṇantassātyattho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ
kilesavikkhambhanapaṭipadāya dukkhattā vipassanāparivāsapaññāya ca dandhattā maggakāle
ekacittakkhaṇe uppannāpi paññā āgamanavasena dukkhāpaṭipadā dandhābhiññā
nāmāti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo.
     [802] Samādhissa na nikāmalābhissāti yo samādhissa na nikāmalābhī
hoti, so tassa na nikāmalābhī nāma. Yassa samādhi uparūpari samāpajjanatthāya
ussakkituṃ paccayo na hoti, tassa appaguṇajjhānalābhissāti attho. Ārammaṇaṃ
thokaṃ pharantassāti paritte suppamatte vā sarāvamatte vā ārammaṇe parikammaṃ
@Footnote: 1 cha.Ma. paṭhamajjhānato
Katvā tattheva appanaṃ patvā taṃ avaḍḍhitaṃ thokameva ārammaṇaṃ pharantassāti
attho. Sesapadesupi eseva nayo. Nanikāmalābhīpaṭipakkhato hi  paguṇajjhānalābhī
ettha nikāmalābhīti vutto, avaḍḍhitārammaṇapaṭipakkhato ca vaḍḍhitārammaṇaṃ
vipulanti vuttaṃ. Sesaṃ tādisameva.
     Jarāmaraṇepetaṃ ñāṇanti nibbānameva ārammaṇaṃ katvā catunnaṃ saccānaṃ
ekapaṭivedhavasena etaṃ vuttaṃ.
     Jarāmaraṇaṃ ārabbhātiādīni pana ekekaṃ vatthuṃ ārabbha pavattikāle
pubbabhāge saccavavatthāpanavasena vuttāni. Sesaṃ sabbattha uttānatthamevāti.
                      Catukkaniddesavaṇṇanā niṭṭhitā.
                         --------------
                        5. Pañcakaniddesavaṇṇanā
     [804] Pañcavidhena ñāṇavatthuniddese pītipharaṇatādīsu pīti pharamānā
uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti
tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti
cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā
ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma.
Teneva vuttaṃ "dvīsu jhānesu paññā pītipharaṇatā"tiādi. Tattha ca pītipharaṇatā
sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatvā viya,
abhiññāpādakajjhānaṃ majjhimakāyo viya, paccavekkhaṇānimittaṃ sīsaṃ viya, iti bhagavā
pañcaṅgikaṃ sammāsamādhīti ayaṃ hatthapādasīsasadisehi pañcahi aṅgehi yutto
sammāsamādhīti pādakajjhānasamādhiṃ kathesi.
@Footnote: 1 cha.Ma. dasseti
     Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto.
So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa
pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Santaṃ sukhumaṃ phalacittaṃ
paṇītaṃ madhurarūpaṃ samuṭṭhāpeti. Phalasamāpattiyā vuṭṭhitassa hi sabbakāyānugataṃ
sukhasamphassaṃ phoṭṭhabbaṃ paṭicca sukhasahagataṃ kāyaviññāṇaṃ uppajjati. Imināpi
pariyāyena āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ
abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito.
Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena
paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvassa vā laddhattā
paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ.
Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho. Ekodibhāvena
adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi
viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā
anadhigatattā na sasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato
vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati.
Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha
"ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti evaṃ paccavekkhamānassa
paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Esa nayo sesesupi.
Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi pañcañāṇiko sammāsamādhi
nāma vuttoti.
                      Pañcakaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 54 page 430-450. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=801              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10829              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8672              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8672              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]