ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         3. Tikaniddesavaṇṇanā
     [909] Tikaniddese tīhi akusalamūlehi tivaṭṭamūlasamudācāro kathito,
akusalavitakkādīsu vitakkanavasena vitakko, sañjānanavasena saññā, sabhāvaṭṭhena
dhātūti veditabbā. Duccaritaniddese paṭhamanayo kammapathavasena vibhatto, dutiyo
sabbasaṅgāhikakammavasena, tatiyo nibbattitacetanāvaseneva.
     [914] Āsavaniddese suttantapariyāyena tayova āsavā kathitā.
     [919] Esanāniddese saṅkhepato tattha katamā kāmesanātiādinā
nayena vutto kāmagavesanarāgo kāmesanā. Yo bhavesu bhavacchandotiādinā nayena
vutto bhavagavesanarāgo bhavesanā. Sassato lokotiādinā nayena vuttā
diṭṭhigatikasammatassa brahmacariyassa gavesanā diṭṭhi brahmacariyesanāti veditabbā.
Yasmā ca na kevalaṃ rāgadiṭṭhiyoeva esanā, tadekaṭṭhaṃ pana kammampi esanāyeva.
Tasmā taṃ dassetuṃ dutiyanayo vibhatto. Tattha tadekaṭṭhanti sampayuttekaṭṭhaṃ
veditabbaṃ. Tattha kāmarāgekaṭṭhaṃ kāmāvacarasattānameva pavattati, bhavarāgekaṭṭhaṃ pana
mahābrahmānaṃ. Samāpattito vuṭṭhāya caṅkamantānaṃ jhānaṅgānaṃ assādanakāle
  akusalaṃ kāyakammaṃ hoti, "aho sukhaṃ aho sukhan"ti vācaṃ bhinditvā assādanakāle
vacīkammaṃ, kāyaṅgavācaṅgāni acopetvā manasāva assādanakāle manokammaṃ.
Antaggāhikadiṭṭhivasena pana sabbesampi diṭṭhigatikānaṃ caṅkamanādivasena tāni
hontiyeva.
     [920] Vidhāniddese "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ
vadantī"tiādīsu 1- ākārasaṇṭhānaṃ vidhā nāma. "ekavidhena ñāṇavatthū"tiādīsu 2-
koṭṭhāso. "vidhāsu na vikampatī"tiādīsu 3- māno. Idhāpi mānova vidhā nāma.
@Footnote: 1 saṃ.sa. 15/95/61        2 abhi. 35/751/377     3 khu.thera. 26/1079/404
So hi seyyādivasena vidahanato vidhāti vuccati, ṭhapanaṭṭhena vā vidhā. Tasmā
"seyyo ahan"ti 1- evamuppannā mānavidhā mānaṭhapanā seyyohamasmīti vidhāti
veditabbā. Sesapadadvayesupi eseva nayo.
     [921] Bhayaniddese jātiṃ paṭicca bhayanti jātipaccayā uppannabhayaṃ.
Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattacalanaṃ. Lomahaṃsoti
lomānaṃ haṃsanaṃ uddhaggabhāvo. Iminā padadvayena kiccato bhayaṃ dassetvā puna
cetaso utrāsoti sabhāvato dassitaṃ.
    [922] Tamaniddese vicikicchāsīsena avijjā kathitā. "tamandhakāro
sammoho, avijjogho mahabbhayo"ti vacanato hi avijjā tamo nāma. Tiṇṇaṃ pana
addhānaṃ vasena desanāsukhatāya vicikicchāsīsena desanā katā. Tattha "kinnu kho
ahaṃ atīte khattiyo ahosiṃ, udāhu brāhamṇo, vesso, suddo, kāḷo,
odāto, rasso, dīgho"ti kaṅkhanto atītaṃ addhānaṃ ārabbha kaṅkhati nāma.
"kinnu kho ahaṃ anāgate khattiyo bhavissāmi, udāhu brāhamṇo, vesso
.pe. Dīgho"ti kaṅkhanto anāgataṃ addhānaṃ ārabbha kaṅkhati nāma. "kinnu kho
ahaṃ etarahi khattiyo, udāhu brāhmaṇo, vesso, suddo, kiṃ vā ahaṃ rūpaṃ,
udāhu vedanā, saññā, saṅkhārā, viññāṇan"ti kaṅkhanto paccuppannaṃ addhānaṃ
ārabbha kaṅkhati nāma.
     Tattha kiñcāpi khattiyo vā attano khattiyabhāvaṃ .pe. Suddo vā
suddabhāvaṃ ajānanako nāma natthi, jīvaladdhiko pana sabbo 2- khattiyajīvādīnaṃ
vaṇṇādibhedaṃ sutvā "kīdiso nu kho amhākaṃ abbhantare jīvo, kinnu kho
nīlako, udāhu pītako, lohitako, odāto, caturaṃso, chaḷaṃso, aṭṭhaṃso"ti kaṅkhanto
evaṃ kaṅkhati nāma.
@Footnote: 1 cha.Ma. seyyohamasmīti         2 cha.Ma. satto
     [923] Titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni.
Tattha titthaṃ nāma dvāsaṭṭhī diṭṭhiyo. Titthiyā nāma yesaṃ tā diṭṭhiyo
ruccanti khamanti. Āyatanaṭṭho heṭṭhā vuttoyeva. Tattha yasmā sabbepi diṭṭhigatikā
sañjāyamānā imesuyeva tīsu ṭhānesu sañjāyanti, samosaramānāpi etesuyeva
samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ etāniyeva kāraṇāni, tasmā
titthāni ca tāni sañjātānītiādinā atthena āyatanāni cāti titthāyatanāni.
Tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Purisapuggaloti satto.
Kāmañca purisotipi puggalotipi vutte sattoyeva vutto hoti, 1- ayaṃ pana
sammatikathā nāma yo yathā jānāti, tassa tathā vuccati. Paṭisaṃvedetīti attano
santāne uppannaṃ jānāti, paṭisaṃviditaṃ karoti anubhavati vā. Pubbe katahetūti
pubbe katakāraṇā, pubbe katakammapaccayeneva paṭisaṃvedetīti attho. Ayaṃ
nigaṇṭhasamayo. Evaṃvādino pana te kammavedanañca kiriyāvedanañca paṭikkhipitvā
ekaṃ vipākavedanameva sampaṭicchanti. Pittasamuṭṭhānādīsu 2- ca aṭṭhasu ābādhesu
satta paṭikkhipitvā aṭṭhamaṃyeva sampaṭicchanti. Diṭṭhadhammavedanīyādīsu ca tīsu
kammesu dve paṭikkhipitvā ekaṃ aparāpariyavedanīyameva sampaṭicchanti.
Kusalākusalavipākakiriyāsaṅkhātāsu ca catūsu cetanāsu vipākacetanaṃyeva sampaṭicchanti.
     Issaranimmānahetūti issaranimmānakāraṇā, brahmunā vā pajāpatinā
vā issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ brāhmaṇasamayo. Ayañhi
tesaṃ adhippāyo:- imā tisso vedanā paccuppanne attanā katamūlakena
vā āṇattimūlakena vā pubbe katena vā ahetuappaccayā vā paṭisaṃvedetuṃ
nāma na sakkā, issaranimmānakāraṇāeva pana imā paṭisaṃvedetīti. Evaṃvādino
panete heṭṭhā vuttesu aṭṭhasu ābādhesu ekampi asampaṭicchitvā sabbe 3-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 khu.mahā. 29/22/14 (syā)       3 cha.Ma. sabbaṃ
Paṭibāhanti. Tathā diṭṭhadhammavedanīyādīsupi sabbakoṭṭhāsesu ekampi asampaṭicchitvā
sabbe paṭibāhanti.
     Ahetuappaccayāti hetuñca paccayañca vinā akāraṇeneva paṭisaṃvedetīti
attho. Ayaṃ ājīvakasamayo. Evaṃvādino etepi heṭṭhā vuttesu kāraṇesu ca
byādhiādīsu 1- ca ekampi asampaṭicchitvā sabbaṃ paṭikkhipanti.
     [924] Kiñcanāti palibodhā. Rāgo kiñcananti rāgo uppajjamāno
satte bandhati palibundheti, tasmā kiñcananti vuccati. Dosamohesupi eseva
nayo. Aṅgaṇānīti "udaṅgaṇe tattha papaṃ avindun"ti 2- āgataṭṭhāne bhūmipadeso
aṅgaṇaṃ. "tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī"ti 3- āgataṭṭhāne
yaṅkiñci malaṃ vā paṅko vā. "saṅgaṇova samāno"ti 4- āgataṭṭhāne nānappakāro
tibbakileso. Idhāpi tadeva kilesaṅgaṇaṃ adhippetaṃ. Teneva rāgo aṅgaṇantiādimāha.
      Malānīti malīnabhāvakaraṇāni. Rāgo malanti rāgo uppajjamāno cittaṃ
malīnaṃ karoti, malaṃ gāhāpeti, tasmā malanti vuccati. Itaresupi dvīsu eseva
nayo.
     Visamaniddese yasmā rāgādīsu ceva kāyaduccaritādīsu ca sattā pakkhalanti,
pakkhalitā ca pana sāsanatopi sugatitopi patanti, tasmā pakkhalanapātahetuto
rāgo visamantiādi vuttaṃ.
     Aggīti anudahanaṭṭhena aggi. Rāgaggīti rāgo uppajjamāno satte
anudahati jhāpeti, tasmā aggīti vuccati. Dosamohesupi eseva nayo. Tattha
vatthūni:- ekā kira daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā
@Footnote: 1 cha.Ma. byādhīsu        2 khu.jā. 27/2/1 (syā)
@3 Ma.mū. 12/184/155, aṅ.dasaka. 24/51/73     4 Ma.mū. 12/57/32
Dvārapālakarūpaṃ olokayamānā ṭhitā, athassā anto rāgo uppanno, sā
teneva  jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā "ayaṃ daharā ṭhitā, pakkosatha
nan"ti āhaṃsu. Ekā gantvā "kasmā ṭhitāsī"ti hatthe gaṇhi. Gahitamattā
parivattitvā patitā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana
anudahanatāya manopadosikā devā daṭṭhabbā. Mohassa anudahanatāya khiḍḍāpadosikā
devā daṭṭhabbā. Mohanavasena hi tesaṃ satisammoso hoti, tasmā
khiḍḍāvasena āhārakālaṃ ativattetvā kālaṃ karonti. Kasāvāti kasaṭā nirojā.
Rāgādīsu ca kāyaduccaritādīsu ca ekampi paṇītaṃ ojavantaṃ natthi, tasmā
rāgo kasāvotiādi vuttaṃ.
     [925] Assādadiṭṭhīti assādasampayuttā diṭṭhi. Natthi kāmesu dosoti
kilesakāmena vatthukāmapaṭisevanadoso natthīti vadati. Pātabyatanti pātabbabhāvaṃ
paribhuñjanaṃ ajjhoharaṇaṃ. Evaṃvādī hi so vatthukāmesu kilesakāmaṃ pivanto
viya ajjhoharanto viya paribhuñjati. Attānudiṭṭhīti attānaṃ anugatā diṭṭhi.
Micchādiṭṭhīti lāmakā diṭṭhi. Idāni yasmā ettha paṭhamā sassatadiṭṭhi hoti,
dutiyā sakkāyadiṭṭhi, tatiyā ucchedadiṭṭhi, tasmā tamatthaṃ dassetuṃ sassatadiṭṭhi
assādadiṭṭhītiādimāha.
     [926] Aratiniddeso ca vihesāniddeso ca vuttatthoyeva. Adhammassa
cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā visamacariyā, visamassa
vā kammassa cariyāti visamacariyā. Dovacassatāpāpamittatāniddesā vuttatthāyeva.
Puthunimittārammaṇesu pavattito nānattesu saññā nānattasaññā. Yasmā vā
aññāva kāmasaññā, aññā byāpādādisaññā, tasmā nānattā saññātipi
nānattasaññā. Kosajjapamādaniddesesu pañcasu kāmaguṇesu vissaṭṭhacittassa
Kusaladhammabhāvanāya ananuyogavasena līnavuttitā kosajjaṃ, pamajjanavasena pamattabhāvo
pamādoti veditabbo. Asantuṭṭhitādiniddesā vuttatthāyeva.
     [931] Anādariyaniddese ovādassa anādiyanavasena anādarabhāvo
anādariyaṃ. Anādariyanākāro anādaratā. Sagaruvāsaṃ avasanaṭṭhena agāravabhāvo
agāravatā. Sajeṭṭhakavāsaṃ avasanaṭṭhena appatissavatā. Anaddāti anādiyanā.
Anaddāyanāti anādiyanākāro. Anaddāya ayitassa bhāvo anaddāyitattaṃ. Asīlassa
bhāvo asīlyaṃ. Acittīkāroti garucittīkārassa akaraṇaṃ.
     [932] Assaddhabhāvo assaddhiyaṃ. Asaddahanākāro asaddahanā. Okappetvā
anupavisitvā agahaṇaṃ anokappanā. Appasīdanaṭṭhena anabhippasādo.
     Avadaññutāti thaddhamacchariyavasena dehi karohīti vacanassa ajānanā. 1-
     [934] Buddhā ca buddhasāvakā cāti ettha buddhaggahaṇena paccekabuddhāpi
gahitāva. Asametukamyatāti tesaṃ samīpaṃ agantukāmatā. Saddhammaṃ asotukamyatāti
sattatiṃsa bodhipakkhiyadhammā saddhammo nāma, taṃ asuṇitukāmatā. Anuggahetukamyatāti
na uggahetukāmatā.
     Upārambhacittatāti upārambhacittabhāvo. Yasmā pana so atthato upārambhova
hoti, tasmā taṃ dassetuṃ tattha katamo upārambhotiādi vuttaṃ. Tattha
upārambhanavasena upārambho. Punappunaṃ upārambho anupārambho. Upārambhanākāro
upārambhanā. Punappunaṃ upārambhanā anupārambhanā. Anupārambhitassa bhāvo
anupārambhitattaṃ. Uññāti heṭṭhā katvā jānanā. Avaññāti avajānanā.
Paribhavanaṃ paribhavo. Randhassa gavesitā randhagavesitā. Randhaṃ vā gavesatīti randhagavesī,
tassa bhāvo randhagavesitā. Ayaṃ vuccatīti ayaṃ pana paravajjānupassanalakkhaṇo
@Footnote: 1 cha.Ma. ajānatā
Upārambho nāma vuccati. Yena samannāgato puggalo yathā nāma tunnakāro
sāṭakaṃ pasāretvā chiddameva oloketi, evameva parassa sabbepi guṇe makkhetvā
aguṇesuyeva patiṭṭhāti.
     [936] Ayoniso manasikāroti anupāyamanasikāro. Anicce niccanti anicceyeva
vatthusmiṃ idaṃ niccanti evaṃ pavatto. Dukkhe sukhantiādīsupi eseva nayo.
Saccavippaṭikulena vāti catunnaṃ saccānaṃ ananulomavasena. Cittassa āvaṭṭanātiādīni
sabbānipi āvajjanasseva vevacanāneva. Āvajjanañhi bhavaṅgacittaṃ āvaṭṭetīti
cittassa āvaṭṭanā. Anuāvaṭṭetīti anvāvaṭṭanā. 1- Ābhujatīti ābhogo.
Bhavaṅgārammaṇato aññaṃ ārammaṇaṃ samannāharatīti samannāhāro. Tadevārammaṇaṃ
attānaṃ anubandhitvā anubandhitvā uppajjamāne manasi karotīti manasikāro.
Karotīti ṭhapeti. Ayaṃ vuccatīti ayaṃ anupāyamanasikāro uppathamanasikāralakkhaṇo
ayoniso manasikāroti vuccati. Tassa vasena puggalo dukkhādīni saccāni yathābhūtato 2-
āvajjituṃ na sakkoti.
     Kummaggasevanāniddese yaṃ kummaggaṃ sevato sevanā kummaggasevanāti
vuccati, taṃ dassetuṃ tattha katamo kummaggoti dutiyapucchā katā. Sesaṃ sabbattha
uttānamevāti.
                       Tikaniddesavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 54 page 536-542. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=926              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12335              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9879              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9879              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]