ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page536.

3. Tikaniddesavaṇṇanā [909] Tikaniddese tīhi akusalamūlehi tivaṭṭamūlasamudācāro kathito, akusalavitakkādīsu vitakkanavasena vitakko, sañjānanavasena saññā, sabhāvaṭṭhena dhātūti veditabbā. Duccaritaniddese paṭhamanayo kammapathavasena vibhatto, dutiyo sabbasaṅgāhikakammavasena, tatiyo nibbattitacetanāvaseneva. [914] Āsavaniddese suttantapariyāyena tayova āsavā kathitā. [919] Esanāniddese saṅkhepato tattha katamā kāmesanātiādinā nayena vutto kāmagavesanarāgo kāmesanā. Yo bhavesu bhavacchandotiādinā nayena vutto bhavagavesanarāgo bhavesanā. Sassato lokotiādinā nayena vuttā diṭṭhigatikasammatassa brahmacariyassa gavesanā diṭṭhi brahmacariyesanāti veditabbā. Yasmā ca na kevalaṃ rāgadiṭṭhiyoeva esanā, tadekaṭṭhaṃ pana kammampi esanāyeva. Tasmā taṃ dassetuṃ dutiyanayo vibhatto. Tattha tadekaṭṭhanti sampayuttekaṭṭhaṃ veditabbaṃ. Tattha kāmarāgekaṭṭhaṃ kāmāvacarasattānameva pavattati, bhavarāgekaṭṭhaṃ pana mahābrahmānaṃ. Samāpattito vuṭṭhāya caṅkamantānaṃ jhānaṅgānaṃ assādanakāle akusalaṃ kāyakammaṃ hoti, "aho sukhaṃ aho sukhan"ti vācaṃ bhinditvā assādanakāle vacīkammaṃ, kāyaṅgavācaṅgāni acopetvā manasāva assādanakāle manokammaṃ. Antaggāhikadiṭṭhivasena pana sabbesampi diṭṭhigatikānaṃ caṅkamanādivasena tāni hontiyeva. [920] Vidhāniddese "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī"tiādīsu 1- ākārasaṇṭhānaṃ vidhā nāma. "ekavidhena ñāṇavatthū"tiādīsu 2- koṭṭhāso. "vidhāsu na vikampatī"tiādīsu 3- māno. Idhāpi mānova vidhā nāma. @Footnote: 1 saṃ.sa. 15/95/61 2 abhi. 35/751/377 3 khu.thera. 26/1079/404

--------------------------------------------------------------------------------------------- page537.

So hi seyyādivasena vidahanato vidhāti vuccati, ṭhapanaṭṭhena vā vidhā. Tasmā "seyyo ahan"ti 1- evamuppannā mānavidhā mānaṭhapanā seyyohamasmīti vidhāti veditabbā. Sesapadadvayesupi eseva nayo. [921] Bhayaniddese jātiṃ paṭicca bhayanti jātipaccayā uppannabhayaṃ. Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattacalanaṃ. Lomahaṃsoti lomānaṃ haṃsanaṃ uddhaggabhāvo. Iminā padadvayena kiccato bhayaṃ dassetvā puna cetaso utrāsoti sabhāvato dassitaṃ. [922] Tamaniddese vicikicchāsīsena avijjā kathitā. "tamandhakāro sammoho, avijjogho mahabbhayo"ti vacanato hi avijjā tamo nāma. Tiṇṇaṃ pana addhānaṃ vasena desanāsukhatāya vicikicchāsīsena desanā katā. Tattha "kinnu kho ahaṃ atīte khattiyo ahosiṃ, udāhu brāhamṇo, vesso, suddo, kāḷo, odāto, rasso, dīgho"ti kaṅkhanto atītaṃ addhānaṃ ārabbha kaṅkhati nāma. "kinnu kho ahaṃ anāgate khattiyo bhavissāmi, udāhu brāhamṇo, vesso .pe. Dīgho"ti kaṅkhanto anāgataṃ addhānaṃ ārabbha kaṅkhati nāma. "kinnu kho ahaṃ etarahi khattiyo, udāhu brāhmaṇo, vesso, suddo, kiṃ vā ahaṃ rūpaṃ, udāhu vedanā, saññā, saṅkhārā, viññāṇan"ti kaṅkhanto paccuppannaṃ addhānaṃ ārabbha kaṅkhati nāma. Tattha kiñcāpi khattiyo vā attano khattiyabhāvaṃ .pe. Suddo vā suddabhāvaṃ ajānanako nāma natthi, jīvaladdhiko pana sabbo 2- khattiyajīvādīnaṃ vaṇṇādibhedaṃ sutvā "kīdiso nu kho amhākaṃ abbhantare jīvo, kinnu kho nīlako, udāhu pītako, lohitako, odāto, caturaṃso, chaḷaṃso, aṭṭhaṃso"ti kaṅkhanto evaṃ kaṅkhati nāma. @Footnote: 1 cha.Ma. seyyohamasmīti 2 cha.Ma. satto

--------------------------------------------------------------------------------------------- page538.

[923] Titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ nāma dvāsaṭṭhī diṭṭhiyo. Titthiyā nāma yesaṃ tā diṭṭhiyo ruccanti khamanti. Āyatanaṭṭho heṭṭhā vuttoyeva. Tattha yasmā sabbepi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu sañjāyanti, samosaramānāpi etesuyeva samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ etāniyeva kāraṇāni, tasmā titthāni ca tāni sañjātānītiādinā atthena āyatanāni cāti titthāyatanāni. Tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Purisapuggaloti satto. Kāmañca purisotipi puggalotipi vutte sattoyeva vutto hoti, 1- ayaṃ pana sammatikathā nāma yo yathā jānāti, tassa tathā vuccati. Paṭisaṃvedetīti attano santāne uppannaṃ jānāti, paṭisaṃviditaṃ karoti anubhavati vā. Pubbe katahetūti pubbe katakāraṇā, pubbe katakammapaccayeneva paṭisaṃvedetīti attho. Ayaṃ nigaṇṭhasamayo. Evaṃvādino pana te kammavedanañca kiriyāvedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti. Pittasamuṭṭhānādīsu 2- ca aṭṭhasu ābādhesu satta paṭikkhipitvā aṭṭhamaṃyeva sampaṭicchanti. Diṭṭhadhammavedanīyādīsu ca tīsu kammesu dve paṭikkhipitvā ekaṃ aparāpariyavedanīyameva sampaṭicchanti. Kusalākusalavipākakiriyāsaṅkhātāsu ca catūsu cetanāsu vipākacetanaṃyeva sampaṭicchanti. Issaranimmānahetūti issaranimmānakāraṇā, brahmunā vā pajāpatinā vā issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ brāhmaṇasamayo. Ayañhi tesaṃ adhippāyo:- imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbe katena vā ahetuappaccayā vā paṭisaṃvedetuṃ nāma na sakkā, issaranimmānakāraṇāeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu aṭṭhasu ābādhesu ekampi asampaṭicchitvā sabbe 3- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 khu.mahā. 29/22/14 (syā) 3 cha.Ma. sabbaṃ

--------------------------------------------------------------------------------------------- page539.

Paṭibāhanti. Tathā diṭṭhadhammavedanīyādīsupi sabbakoṭṭhāsesu ekampi asampaṭicchitvā sabbe paṭibāhanti. Ahetuappaccayāti hetuñca paccayañca vinā akāraṇeneva paṭisaṃvedetīti attho. Ayaṃ ājīvakasamayo. Evaṃvādino etepi heṭṭhā vuttesu kāraṇesu ca byādhiādīsu 1- ca ekampi asampaṭicchitvā sabbaṃ paṭikkhipanti. [924] Kiñcanāti palibodhā. Rāgo kiñcananti rāgo uppajjamāno satte bandhati palibundheti, tasmā kiñcananti vuccati. Dosamohesupi eseva nayo. Aṅgaṇānīti "udaṅgaṇe tattha papaṃ avindun"ti 2- āgataṭṭhāne bhūmipadeso aṅgaṇaṃ. "tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī"ti 3- āgataṭṭhāne yaṅkiñci malaṃ vā paṅko vā. "saṅgaṇova samāno"ti 4- āgataṭṭhāne nānappakāro tibbakileso. Idhāpi tadeva kilesaṅgaṇaṃ adhippetaṃ. Teneva rāgo aṅgaṇantiādimāha. Malānīti malīnabhāvakaraṇāni. Rāgo malanti rāgo uppajjamāno cittaṃ malīnaṃ karoti, malaṃ gāhāpeti, tasmā malanti vuccati. Itaresupi dvīsu eseva nayo. Visamaniddese yasmā rāgādīsu ceva kāyaduccaritādīsu ca sattā pakkhalanti, pakkhalitā ca pana sāsanatopi sugatitopi patanti, tasmā pakkhalanapātahetuto rāgo visamantiādi vuttaṃ. Aggīti anudahanaṭṭhena aggi. Rāgaggīti rāgo uppajjamāno satte anudahati jhāpeti, tasmā aggīti vuccati. Dosamohesupi eseva nayo. Tattha vatthūni:- ekā kira daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā @Footnote: 1 cha.Ma. byādhīsu 2 khu.jā. 27/2/1 (syā) @3 Ma.mū. 12/184/155, aṅ.dasaka. 24/51/73 4 Ma.mū. 12/57/32

--------------------------------------------------------------------------------------------- page540.

Dvārapālakarūpaṃ olokayamānā ṭhitā, athassā anto rāgo uppanno, sā teneva jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā "ayaṃ daharā ṭhitā, pakkosatha nan"ti āhaṃsu. Ekā gantvā "kasmā ṭhitāsī"ti hatthe gaṇhi. Gahitamattā parivattitvā patitā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana anudahanatāya manopadosikā devā daṭṭhabbā. Mohassa anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohanavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhārakālaṃ ativattetvā kālaṃ karonti. Kasāvāti kasaṭā nirojā. Rāgādīsu ca kāyaduccaritādīsu ca ekampi paṇītaṃ ojavantaṃ natthi, tasmā rāgo kasāvotiādi vuttaṃ. [925] Assādadiṭṭhīti assādasampayuttā diṭṭhi. Natthi kāmesu dosoti kilesakāmena vatthukāmapaṭisevanadoso natthīti vadati. Pātabyatanti pātabbabhāvaṃ paribhuñjanaṃ ajjhoharaṇaṃ. Evaṃvādī hi so vatthukāmesu kilesakāmaṃ pivanto viya ajjhoharanto viya paribhuñjati. Attānudiṭṭhīti attānaṃ anugatā diṭṭhi. Micchādiṭṭhīti lāmakā diṭṭhi. Idāni yasmā ettha paṭhamā sassatadiṭṭhi hoti, dutiyā sakkāyadiṭṭhi, tatiyā ucchedadiṭṭhi, tasmā tamatthaṃ dassetuṃ sassatadiṭṭhi assādadiṭṭhītiādimāha. [926] Aratiniddeso ca vihesāniddeso ca vuttatthoyeva. Adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā visamacariyā, visamassa vā kammassa cariyāti visamacariyā. Dovacassatāpāpamittatāniddesā vuttatthāyeva. Puthunimittārammaṇesu pavattito nānattesu saññā nānattasaññā. Yasmā vā aññāva kāmasaññā, aññā byāpādādisaññā, tasmā nānattā saññātipi nānattasaññā. Kosajjapamādaniddesesu pañcasu kāmaguṇesu vissaṭṭhacittassa

--------------------------------------------------------------------------------------------- page541.

Kusaladhammabhāvanāya ananuyogavasena līnavuttitā kosajjaṃ, pamajjanavasena pamattabhāvo pamādoti veditabbo. Asantuṭṭhitādiniddesā vuttatthāyeva. [931] Anādariyaniddese ovādassa anādiyanavasena anādarabhāvo anādariyaṃ. Anādariyanākāro anādaratā. Sagaruvāsaṃ avasanaṭṭhena agāravabhāvo agāravatā. Sajeṭṭhakavāsaṃ avasanaṭṭhena appatissavatā. Anaddāti anādiyanā. Anaddāyanāti anādiyanākāro. Anaddāya ayitassa bhāvo anaddāyitattaṃ. Asīlassa bhāvo asīlyaṃ. Acittīkāroti garucittīkārassa akaraṇaṃ. [932] Assaddhabhāvo assaddhiyaṃ. Asaddahanākāro asaddahanā. Okappetvā anupavisitvā agahaṇaṃ anokappanā. Appasīdanaṭṭhena anabhippasādo. Avadaññutāti thaddhamacchariyavasena dehi karohīti vacanassa ajānanā. 1- [934] Buddhā ca buddhasāvakā cāti ettha buddhaggahaṇena paccekabuddhāpi gahitāva. Asametukamyatāti tesaṃ samīpaṃ agantukāmatā. Saddhammaṃ asotukamyatāti sattatiṃsa bodhipakkhiyadhammā saddhammo nāma, taṃ asuṇitukāmatā. Anuggahetukamyatāti na uggahetukāmatā. Upārambhacittatāti upārambhacittabhāvo. Yasmā pana so atthato upārambhova hoti, tasmā taṃ dassetuṃ tattha katamo upārambhotiādi vuttaṃ. Tattha upārambhanavasena upārambho. Punappunaṃ upārambho anupārambho. Upārambhanākāro upārambhanā. Punappunaṃ upārambhanā anupārambhanā. Anupārambhitassa bhāvo anupārambhitattaṃ. Uññāti heṭṭhā katvā jānanā. Avaññāti avajānanā. Paribhavanaṃ paribhavo. Randhassa gavesitā randhagavesitā. Randhaṃ vā gavesatīti randhagavesī, tassa bhāvo randhagavesitā. Ayaṃ vuccatīti ayaṃ pana paravajjānupassanalakkhaṇo @Footnote: 1 cha.Ma. ajānatā

--------------------------------------------------------------------------------------------- page542.

Upārambho nāma vuccati. Yena samannāgato puggalo yathā nāma tunnakāro sāṭakaṃ pasāretvā chiddameva oloketi, evameva parassa sabbepi guṇe makkhetvā aguṇesuyeva patiṭṭhāti. [936] Ayoniso manasikāroti anupāyamanasikāro. Anicce niccanti anicceyeva vatthusmiṃ idaṃ niccanti evaṃ pavatto. Dukkhe sukhantiādīsupi eseva nayo. Saccavippaṭikulena vāti catunnaṃ saccānaṃ ananulomavasena. Cittassa āvaṭṭanātiādīni sabbānipi āvajjanasseva vevacanāneva. Āvajjanañhi bhavaṅgacittaṃ āvaṭṭetīti cittassa āvaṭṭanā. Anuāvaṭṭetīti anvāvaṭṭanā. 1- Ābhujatīti ābhogo. Bhavaṅgārammaṇato aññaṃ ārammaṇaṃ samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā anubandhitvā uppajjamāne manasi karotīti manasikāro. Karotīti ṭhapeti. Ayaṃ vuccatīti ayaṃ anupāyamanasikāro uppathamanasikāralakkhaṇo ayoniso manasikāroti vuccati. Tassa vasena puggalo dukkhādīni saccāni yathābhūtato 2- āvajjituṃ na sakkoti. Kummaggasevanāniddese yaṃ kummaggaṃ sevato sevanā kummaggasevanāti vuccati, taṃ dassetuṃ tattha katamo kummaggoti dutiyapucchā katā. Sesaṃ sabbattha uttānamevāti. Tikaniddesavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 54 page 536-542. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=926              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12335              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9879              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9879              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]