ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        4. Catukkaniddesavaṇṇanā
     [939] Catukkaniddese taṇhuppādesu cīvarahetūti "kattha 3- manāpaṃ cīvaraṃ
labhissāmī"ti cīvarakāraṇā uppajjati. Itibhavābhavahetūti ettha itīti nidassanatthe
@Footnote: 1 cha.Ma. anāvaṭṭanā        2 cha.Ma. yāthāvato      3 Sī. tattha
Nipāto, yathā cīvarādihetu, evaṃ bhavābhavahetūtipi attho. Bhavābhavoti cettha
paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Imesaṃ pana catunnaṃ taṇhuppādānaṃ
pahānatthāya paṭipāṭiyāva cattāro ariyavaṃsā desitāti veditabbā.
     Agatigamanesu chandāgatiṃ gacchatīti chandena pemena agatiṃ gacchati, akattabbaṃ
karoti. Parapadesupi eseva nayo. Tattha yo "ayaṃ me mitto vā sandiṭṭho vā
sambhatto vā ñātako vā lañcaṃ vā pana me detī"ti chandavasena assāmikaṃ
sāmikaṃ karoti, ayaṃ chandāgatiṃ gacchati nāma. Yo "ayaṃ me verī"ti pakativeravasena
vā taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosāgatiṃ gacchati
nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ
karoti, ayaṃ mohāgatiṃ gacchati nāma. Yo pana "ayaṃ rājavallabho vā visamanissito
vā anatthampi me kareyyā"ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ  bhayāgatiṃ gacchati
nāma. Yo vā pana bhājanīyaṭṭhāne kiñci bhājento "ayaṃ me mitto vā
sandiṭṭho vā sambhatto vā"ti pemavasena atirekaṃ deti, "ayaṃ me verī"ti
dosavasena ūnakaṃ deti, momūhattā dinnādinnaṃ ajānamāno kassaci ūnakaṃ
kassaci adhikaṃ deti, "ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyā"ti bhīto
kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchati
nāma. Ariyā etāya na gacchantīti agati. Anariyā iminā agatiṃ gacchantīti
agatigamanaṃ. Idaṃ dvayaṃ catunnampi sādhāraṇavasena vuttaṃ. Chandena gamanaṃ chandagamanaṃ.
Idaṃ dosādīnaṃ asādhāraṇavasena vuttaṃ. Sapakkharāgañca parapakkhadosañca purakkhatvā
asamaggabhāvena gamanaṃ vaggagamanaṃ. Idaṃ chandadosasādhāraṇavasena vuttaṃ. Vārino viya
yathā ninnaṃ gamananti vārigamanaṃ. Idaṃ catunnampi sādhāraṇavasena vuttaṃ.
     Vipariyesesu 1- aniccādīni vatthūni niccantiādinā nayena viparītato esantīti
vipariyesā, saññāya vipariyeso saññāvipariyeso. Itaresupi dvīsu eseva nayo.
@Footnote: 1 cha.Ma. vipariyāsesu
Evamete catunnaṃ vatthūnaṃ vasena cattāro yesu vatthūsu saññādīnaṃ vasena dvādasa
honti, tesu aṭṭha sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā
sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti
saññācittavipallāsā arahattamaggena pahīyantīti veditabbā.
     Anariyavohāresu anariyavohārāti anariyānaṃ lāmakānaṃ vohāRā. Diṭṭhavāditāti
"diṭṭhaṃ mayā"ti evaṃ vāditā. Ettha ca taṃtaṃsamuṭṭhāpikacetanāvasena attho veditabbo.
Saha saddena cetanā kathitātipi vuttameva. Dutiyacatukkepi eseva nayo. Ariyo hi
adisvā vā "diṭṭhaṃ mayā"ti disvā vā "na diṭṭhaṃ mayā"ti vattā nāma natthi,
anariyova evaṃ vadati, tasmā evaṃ vadantassa etā saha saddena aṭṭha cetanā
aṭṭha anariyavohārāti veditabbā.
     Duccaritesu paṭhamacatukkaṃ veracetanāvasena vuttaṃ, dutiyaṃ vacīduccaritavasena.
     Bhayesu paṭhamacatukke jātiṃ paṭicca uppannaṃ bhayaṃ jātibhayaṃ. Sesesupi eseva
nayo. Dutiyacatukke rājato uppannaṃ bhayaṃ rājabhayaṃ. Sesesupi eseva nayo.
     Tatiyacatukke cattāri  bhayānīti mahāsamudde udakaṃ orohantassa vuttabhayāni.
Mahāsamudde kira mahindavīci nāma saṭṭhī yojanāni uggacchati. Gaṅgāvīci nāma paṇṇāsa
yojanāni uggacchati. Rohaṇavīci nāma cattāḷīsa yojanāni uggacchati. Evarūpā
ūmiyo  paṭicca uppannaṃ bhayaṃ ūmibhayaṃ nāma. Kumbhīlato uppannaṃ bhayaṃ kumbhīlabhayaṃ.
Udakāvaṭṭato bhayaṃ āvaṭṭabhayaṃ. Susukā 1- vuccati caṇḍamaccho, tato bhayaṃ susukābhayaṃ.
     Catutthacatukke attānuvādabhayanti pāpakammino attānaṃ anuvadantassa
uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti
āgārikassa raññā pavattitadaṇḍaṃ, anāgārikassa vinayadaṇḍaṃ paṭicca uppajjanakabhayaṃ.
@Footnote: 1 ka. suṃsukā
Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Iti  imehi catūhi catukkehi
soḷasa mahābhayāni nāma kathitāni.
     Diṭṭhicatukke timbarukkhadiṭṭhi 1- nāma kathitā. Tattha sayaṃkataṃ sukhadukkhanti
vedanaṃ attato samanupassato vedanāyaeva vedanā katāti uppannā diṭṭhi.
Evañca sati tassā vedanāya pubbepi atthitā āpajjatīti ayaṃ sassatadiṭṭhi
nāma hoti. Saccato thetatoti saccato thirato. Paraṃkatanti paccuppannavedanato
aññaṃ vedanākāraṇaṃ vedanattānaṃ samanupassato aññāya vedanāya ayaṃ vedanā
katāti uppannā diṭṭhi. Evaṃ sati purimāya vedanāya kārakavedanāya ucchedo
āpajjatīti ayaṃ ucchedadiṭṭhi nāma hoti. Sayaṃkatañca paraṃkatañcāti yathāvutteneva
atthena upaḍḍhaṃ sayaṃ kataṃ upaḍḍhaṃ parena katanti gaṇhato uppannā diṭṭhi.
Ayaṃ sassatucchedadiṭṭhi nāma. Catutthā akāraṇāeva sukhadukkhaṃ hotīti gaṇhato
uppannā diṭṭhi. Evaṃ sati ayaṃ ahetukadiṭṭhi nāma. Sesamettha heṭṭhā
vuttanayattā uttānatthamevāti.
                      Catukkaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 54 page 542-545. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12754              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12754              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=961              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12793              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10192              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]