ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        5. Pañcakaniddesavaṇṇanā
     [940] Pañcakaniddese yasmā yesaṃ sakkāyadiṭṭhiādīni appahīnāni,
te bhavaggepi nibbattante 2- etāni ākaḍḍhitvā kāmabhaveyeva pātenti,
tasmā orambhāgiyāni saññojanānīti vuttāni. Iti etāni pañca gacchantaṃ na
vārenti, gataṃ pana ānenti. Rūparāgādīnipi pañca gacchantaṃ na vārenti,
āgantuṃ pana na denti. Rāgādayo pañca lagganaṭṭhena saṅgā, anupaviṭṭhaṭṭhena
pana sallāti vuttā.
@Footnote: 1 cha.Ma. timbarukadiṭṭhi, saṃ.ni. 16/18/22            2 cha.Ma. nibbatte
     [941] Cetokhīlāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Satthari kaṅkhatīti
satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno "davattiṃsavaralakkhaṇapaṭimaṇḍitaṃ
nāma sarīraṃ atthi nu kho natthī"ti kaṅkhati. Guṇe kaṅkhamāno
"atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthī"ti kaṅkhati.
Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti.
Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu
otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti.
     Dhammeti pariyattidhamme ca paṭivedhadhamme ca kaṅkhati. 1- Pariyattidhamme
kaṅkhamāno "tepiṭakaṃ buddhavacanaṃ caturāsīti dhammakkhandhasahassānīti vadanti, atthi
nu kho etaṃ natthī"ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno "vipassanānissando
maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārānaṃ paṭinissaggo
nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī"ti kaṅkhati.
     Saṃghe kaṅkhatīti "ujupaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ
paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto
saṃgho nāma atthi nu kho natthī"ti kaṅkhati. Sikkhāya kaṅkhamāno "adhisīlasikkhā
adhicittasikkhā adhipaññāsikkhāti vadanti, sā atthi nu kho natthī"ti kaṅkhati.
     Cetaso vinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso
vinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti
bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ.
Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti pañcapīṭhasukhaṃ
utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ
hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttapayutto
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Viharati. Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti
vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti
mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro.
Kusaladhamme āvaranti nīvārentīti nīvaraṇāni.
     Mātā jīvitā voropitā hotīti manusseneva sakajanikā manussamātā
jīvitā voropitā hoti. Pitāpi manussapitāva. Arahāpi manussaarahāva. Duṭṭhena
cittenāti vadhakacittena.
     Saññīti saññāsamaṅgī. Arogoti nicco. Itthethe abhivadantīti itthaṃ eke
abhivadanti, evameke abhivadantīti attho. Ettāvatā soḷasa saññīvādā kathitā.
Asaññīti saññāvirahito. Iminā padena aṭṭha asaññīvādā 1- kathitā. Tatiyapadena
aṭṭha nevasaññīnāsaññīvādā kathitā. Sato vā pana sattassāti athavā pana
vijjamānasseva sattassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti
bhavavigamaṃ. 2- Sabbānetāni aññamaññavevacanāneva. Tattha dve janā ucchedadiṭṭhiṃ
gaṇhanti lābhī ca alābhī ca. Tattha lābhī arahato dibbena cakkhunā cutiṃ
disvā upapattiṃ apassanto yo vā cutimattameva daṭṭhuṃ sakkoti, na upapātaṃ.
So ucchedadiṭṭhiṃ gaṇhāti. Alābhī "ko paralokaṃ jānātī"ti kāmasukhagiddhatāya
vā "yathā rukkhapaṇṇāni 3- patitāni na puna virūhanti, evaṃ sattā"tiādinā
vitakkena vā ucchedaṃ gaṇhāti. Idha pana taṇhādiṭṭhīnaṃ vasena tathā ca
aññathā ca vikappetvāva uppannā satta ucchedavādā kathitā. Tesañhi idaṃ
saṅgahavacanaṃ. Diṭṭhadhammanibbānaṃ vā paneketi ettha diṭṭhadhammoti paccakkhadhammo
vuccati. Tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ
@Footnote: 1 cha.Ma. saññīvādā      2 cha.Ma. bhāvavigamaṃ        3 cha.Ma. rukkhato paṇṇāni
Diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamananti 1- attho. Idaṃ pañcanna
diṭṭhadhammanibbānavādānaṃ saṅgahavacanaṃ.
     [942] Verāti veracetanā. Byasanāti vināsā. Akkhantiyāti anadhivāsanāya.
Appiyoti dassanasavanapaṭikūlattā 2- na piyāyitabbo. Cintetumpi paṭikūlattā
mano etasmiṃ na appetīti amanāPo. Verabahuloti bahuvero. Vajjabahuloti
bahudoso.
     Ājīvakabhayanti ājīvaṃ jīvitavuttiṃ paṭicca uppannaṃ bhayaṃ, taṃ āgārikassapi
hoti anāgārikassapi. Tattha āgārikena tāva ājīvahetu bahuṃ akusalaṃ kataṃ
hoti. Athassa maraṇasamaye niraye upaṭṭhahante bhayaṃ uppajjati. Anāgārikenāpi
bahū anesanā katā honti. 3- Athassa maraṇakāle niraye upaṭṭhahante bhayaṃ
uppajjati. Idaṃ ājīvakabhayaṃ nāma. Asilokabhayanti garahabhayaṃ. Parisasārajjabhayanti
katapāpassa puggalassa sannipatitaṃ parisaṃ upasaṅkamantassa sārajjasaṅkhātaṃ bhayaṃ
uppajjati. Idaṃ parisasārajjabhayaṃ nāma. Itaradvayaṃ pākaṭameva.
     [943] Diṭṭhadhammanibbānavādesu 4- pañcahi kāmaguṇehīti manāpiyarūpādīhi
pañcahi kāmakoṭṭhāsehi bandhanehi vā. Samappitoti suṭṭhu appito allīno
hutvā. Samaṅgībhūtoti  samannāgato. Paricāretīti tesu kāmaguṇesu yathāsukhaṃ
indriyāni cāreti sañcāreti ito cito ca upaneti. Athavā pana laḷati ramati
kīḷatīti. Ettha ca duvidhā kāmaguṇā mānussakā ceva dibbā ca. Mānussakā
mandhātukāmaguṇasadisā daṭṭhabbā, dibbā paranimmitavasavattidevarājassa
kāmaguṇasadisāti. Evarūpe kāme upagatañhi te paramadiṭṭhadhammanibbānappatto hotīti
vadanti. Tattha paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ, uttamanti
attho.
@Footnote: 1 cha.Ma. dukakhā vūpasammantīti       2 cha.Ma. dassanasavanapaṭikūlatāya
@3 cha.Ma. hoti                 4 cha.Ma......vāresu
     Dutiyavāre hutvā abhāvaṭṭhena aniccā, paṭipīḷanaṭṭhena dukkhā,
pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti
tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā. "yampi me ahosi, tampi me
natthī"ti vuttanayeneva uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha
antonijjhāyanalakkhaṇo soko, tannissitalālappalakkhaṇo paridevo,
kāyapaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ. Visādalakkhaṇo 1- upāyāso.
     Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena
pavatto vicāro. Etena etanti etena vitakkitena ca vicāritena ca 2- etaṃ
paṭhamajjhānaṃ oḷārikaṃ sakaṇṭakaṃ viya khāyati.
     Pītigatanti pītiyeva. Cetaso ubbilāvitanti cittassa ubbilabhāvakaraṇaṃ. 3-
Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo
manasikāroti. Sesaṃ sabbattha uttānatthamevāti.
                      Pañcakaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 54 page 545-549. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12819              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12819              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=976              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10281              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10281              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]