ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [155] Abhidhammabhājanīye yathā heṭṭhā vipassakānaṃ upakāratthāya
"cakkhvāyatanaṃ rūpāyatanan"ti yugalato āyatanāni vuttāni, tathā avatvā
ajjhattikabāhirānaṃ sabbākārato 3- sabhāvadassanatthaṃ "cakkhvāyatanaṃ sotāyatanan"ti
evaṃ ajjhattikabāhiravavatthānanayena vuttāni.
@Footnote: 1 cha.Ma. manasikatvā      2 cha.Ma. sammasanacāro      3 cha.Ma. abbokārato
     [156] Tesaṃ niddesavāre tattha katamaṃ cakkhvāyatanantiādīni heṭṭhā
vuttanayeneva veditabbāni.
     [167] Yaṃ panetaṃ dhammāyatananiddese "tattha katamā asaṅkhatā dhātu,
rāgakkhayo dosakkhayo mohakkhayo"ti vuttaṃ, tatrāyamattho:- asaṅkhatā dhātūti
asaṅkhatasabhāvaṃ nibbānaṃ. Yasmā panetaṃ āgamma rāgādayo khīyanti, tasmā
"rāgakkhayo dosakkhayo mohakkhayo"ti vuttaṃ. Ayamettha ācariyānaṃ samānatthakathā.
     Vitaṇḍavādī panāha "pāṭiyekkaṃ nibbānaṃ nāma natthi, kilesakkhayova
nibbānan"ti. Suttaṃ āharāti ca vutte "nibbānaṃ nibbānanti āvuso
sāriputta vuccati, katamaṃ nu kho āvuso nibbānanti. Yo kho āvuso rāgakkhayo
dosakkhayo mohakkhayo, idaṃ vuccati nibbānan"ti etaṃ jambukhādakasuttaṃ 1- āharitvā
"iminā suttena veditabbaṃ `pāṭiyekkaṃ nibbānaṃ nāma natthi, kilesakkhayova
nibbānan"ti āha. So vattabbo "kiṃ pana yathā cetaṃ suttaṃ, tathā attho"ti.
Addhā vakkhati "āma natthi suttato muñcitvā attho"ti. Tato vattabbo "idaṃ
tāva te suttaṃ ābhataṃ, anantarasuttaṃ āharā"ti. Anantarasuttaṃ nāma arahattaṃ
"arahattanti āvuso sāriputta vuccati, katamaṃ nu kho āvuso arahattanti. Yo
kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati arahattan"ti 2- idaṃ
tassevānantarasuttaṃ ābhataṃ. 3-
     Imasmiṃ pana ābhate taṃ āhaṃsu "nibbānaṃ nāma dhammāyatanapariyāpanno
dhammo, arahattaṃ cattāro khandhā. Nibbānaṃ sacchikatvā viharanto dhammasenāpati
nibbānaṃ pucchitopi arahattaṃ pucchitopi kilesakkhayameva āha. Kiṃ pana nibbānañca
arahattañca ekaṃ, udāhu nānan"ti. Ekaṃ vā hotu nānaṃ vā, ko ettha tayā
atibahuṃ cuṇṇīkaraṇaṃ karontena attho. Na tvaṃ ekaṃ nānaṃ jānāsīti. Nanu
ñāte sādhu hotīti evaṃ punappunaṃ pucchito vañacetuṃ asakkonto āha "rāgādīnaṃ
@Footnote: 1 saṃ.saḷā. 18/497/310 (syā)
@2 saṃ.saḷā. 18/498/310 (syā)          3 cha.Ma. tassevānantaraṃ ābhatasuttaṃ
Khīṇante 1- uppannattā arahattaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccatī"ti
tato naṃ āhaṃsu "mahākammaṃ te kataṃ, lañcaṃ 2- datvāpi taṃ vadāpento etadeva
vadāpeyya. Yatheva ca te etaṃ vibhajitvā kathitaṃ, evaṃ idampi sallakakhehi. Nibbānaṃ
hi āgamma rāgādayo khīṇāti nibbānaṃ `rāgakkhayo dosakkhayo mohakkhayo'ti
vuttaṃ. Tīṇipi hi etāni nibbānasseva adhivacanānī"ti.
     Sace evaṃ vutte saññattiṃ gacchati, iccetaṃ kusalaṃ. No ce, bahunibbānatāya
kāretabbo. Kathaṃ? idaṃ tāva pucchitabbo "rāgakkhayo nāma rāgasseva khayo,
udāhu dosamohānampi, dosakkhayo nāma dosasseva khayo, udāhu rāgamohānampi,
mohakkhayo nāma mohasseva khayo, udāhu rāgadosānampī"ti. Addhā vakkhati
"rāgakkhayo nāma rāgasseva khayo, dosakkhayo nāma dosasseva khayo, mohakkhayo
nāma mohasseva khayo"ti.
     Tato vattabbo:- tava vāde rāgakkhayo ekaṃ nibbānaṃ hoti, dosakkhayo
ekaṃ, mohakkhayo ekaṃ. Tiṇṇaṃ akusalamūlānaṃ khaye tīṇi nibbānāni honti,
catunnaṃ upādānānaṃ khaye cattāri, pañcannaṃ nīvāraṇānaṃ khaye pañca, channaṃ
taṇhākāyānaṃ khaye cha, sattannaṃ anusayānaṃ khaye satta, aṭṭhannaṃ micchattānaṃ
khaye aṭṭha, navannaṃ taṇhāmūlakadhammānaṃ khaye nava, dasannaṃ saṃyojanānaṃ khaye
dasa, diyaḍḍhassa kilesasahassassa khaye pāṭiyekkaṃ pāṭiyekkaṃ nibbānanti bahūni
nibbānāni honti, natthi pana te nibbānānaṃ pamāṇanti. Evaṃ pana aggahetvā
nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo
mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha.
     Sace pana evaṃ vuttepi na sallakkheti, oḷārikatāya kāretabbo. Kathaṃ?
Andhabālā hi acchadīpimigamakkaṭādayopi kilesapariyuṭṭhitā vatthuṃ paṭisevanti. Atha
nesaṃ paṭisevanapariyante kilesā vūpasamanti. 3- Tava vāde acchadīpimigamakkaṭādayo
@Footnote: 1 Sī. khīṇatte    2 cha.Ma. lañjaṃ. evamuparipi      3 cha.Ma. kileso vūpasammati
Nibbānappattā nāma honti, oḷārikaṃ vata te nibbānaṃ thūlaṃ, kaṇṇepi 1-
pilandhituṃ na sakkāti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo
khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi
hetāni nibbānasseva adhivacanānīti gaṇha.
     Sace pana evaṃ vuttepi na sallakakheti, gotrabhunāpi kāretabbo. Kathaṃ?
Evaṃ tāva pucchitabbo "tvaṃ gotrabhū 2- nāma atthīti vadesī"ti. Āma vadāmīti.
Gotrabhukkhaṇe kilesā khīṇā khīyanti khīyissantīti. Na khīṇā, na khīyanti, apica
kho khīyissantīti. Gotrabhū pana kiṃ ārammaṇaṃ karotīti. Nibbānaṃ. Tava gotrabhukkhaṇe
kilesā na khīṇā, na khīyanti, athakho khīyissanti. Tavaṃ akhīṇesuyeva kilesesu
kilesakkhayaṃ nibbānaṃ paññapesi, appahīnesu anusayesu anusayappahānaṃ nibbānaṃ
paññapesi. Taṃ te na sameti. Evaṃ pana aggahetvā nibbānaṃ āgamma
rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati.
Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha.
     Sace pana evaṃ vuttepi na sallakkheti, maggena kāretababo. Kathaṃ? evaṃ
Tāva pucchitabbo "tvaṃ maggaṃ nāma vadesī"ti. Āma vadāmīti. Maggakkhaṇe kilesā
khīṇā khīyanti khīyissantīti. Jānamāno vakkhati "khīṇāti vā khīyissantīti vā
vattuṃ na vaṭṭati, khīyantīti vattuṃ vaṭṭatī"ti. Yadi evaṃ maggassa kilesakkhayaṃ
nibbānaṃ katamaṃ, maggena khīyanakakilesā katame, maggo katamaṃ kilesakkhayaṃ nibbānaṃ
ārammaṇaṃ katvā katame kilese khepeti. Tasmā mā evaṃ gaṇha. Nibbānaṃ pana
āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti
vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti.
     Evaṃ vutte evamāha "tvaṃ āgamma āgammāti vadesī"ti. Āma vadāmīti.
"āgamma nāmā"ti idaṃ te kuto laddhanti. Suttato laddhanti. Āhara suttanti.
@Footnote: 1 cha.Ma. kaṇṇehi          2. cha.Ma. gotrabhu. evamuparipi
Evaṃ avijjā ca taṇhā ca taṃ āgamma tamhi bhaggā tamhi khīṇā na ca kiñci
kadācīti. Evaṃ vutte paravādī tuṇhībhāvamāpannoti.
     Idhāpi dasāyatanāni kāmāvacarāni, dve pana catubhūmikāni lokiyalokuttaramissakānīti
veditabbānīti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 54 page 56-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1298              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1298              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1755              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1748              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1748              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]