ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page563.

18. Dhammahadayavibhaṅga 1. Sabbasaṅgāhikavāravaṇṇanā [978] Idāni tadanantare dhammahadayavibhaṅge pāliparicchedo tāva evaṃ veditabbo:- ettha hi āditova khandhādīnaṃ dvādasannaṃ koṭṭhāsānaṃ vasena sabbasaṅgāhikavāro nāma vutto, dutiyo tesaṃyeva dhammānaṃ kāmadhātuādīsu uppattānuppattidassanavāro nāma, tatiyo tattheva pariyāpannāpariyāpannadassanavāro nāma, catuttho tīsu bhūmīsu upapattikkhaṇe vijjamānāvijjamānadhammadassanavāro nāma, pañcamo tesaṃ dhammānaṃ bhummantaravasena dassanavāro nāma, chaṭṭho gatīsu uppādakakammaāyuppamāṇadassanavāro nāma, sattamo abhiññeyyādivāro nāma, aṭṭhamo sārammaṇānārammaṇavāro nāma, navamo tesaṃ khandhādidhammānaṃ diṭṭhasutādivasena saṅgahetvā dassanavāro nāma, dasamo kusalattikādivasena saṅgahetvā dassanavāro nāma. [979] Evaṃ dasahi vārehi paricchinnāya pāliyā paṭhame tāva sabbasaṅgāhikavāre "avīcito yāva bhavaggaṃ etthantare kati khandhā"ti pucchite "ekoti vā .pe. Cattāroti vā chāti vā avatvā pañcāti vattuṃ samattho añño natthī"ti attano ñāṇabalaṃ dīpento pañcakkhandhāti pucchānurūpaṃ vissajjanaṃ āha. Yathāpucchaṃ vissajjanañhi sabbaññubyākaraṇaṃ nāmāti vuccati. Dvādasāyatanānītiādīsupi eseva nayo. Rūpakkhandhādīnaṃ pabhedo khandhavibhaṅgādīsu vuttanayeneva veditabbo. 2. Uppattānuppattivāravaṇṇanā [991] Dutiyavāre ye dhammā kāmabhave kāmadhātusambhūtānañca sattānaṃ uppajjanti kāmadhātuyaṃ pariyāpannā vā apariyāpannā vā, te sabbe saṅgahetvā

--------------------------------------------------------------------------------------------- page564.

Kāmadhātuyā pañcakkhandhātiādi vuttaṃ. Rūpadhātuādīsupi eseva nayo. Yasmā pana rūpadhātupariyāpannānaṃ sattānaṃ ghānāyatanādīnaṃ abhāvena gandhāyatanādīni āyatanādikiccaṃ na karonti, tasmā rūpadhātuyā cha āyatanāni, nava dhātuyotiādi vuttaṃ. Yasmā ca okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma natthi, tasmā "apariyāpannadhātuyā"ti avatvā yaṃ yaṃ apariyāpannaṃ, taṃ tadeva dassetuṃ apariyāpanne kati khandhātiādi vuttaṃ. 3. Pariyāpannāpariyāpannavāravaṇṇanā [999] Tatiyavāre kāmadhātupariyāpannāti kāmadhātubhajanaṭṭhena pariyāpannā, tannissitā tadantogadhā 1- kāmadhātutveva saṅkhyaṃ gatāti attho. Sesapadesupi eseva nayo. Pariyāpannāti bhavavasena okāsavasena ca sattuppattivasena vā 2- paricchinnā. Apariyāpannāti tathā aparicchinnā. 4. Dhammadassanavāravaṇṇanā [1007] Catutthavāre ekādasāyatanānīti saddāyatanavajjāni. Tañhi ekantena paṭisandhiyaṃ na uppajjati. Iminā nayena sabbattha attho veditabbo. Sattake "devānaṃ asurānan"ti gativasena avatvā avisesena gabbhaseyyakānanti vuttaṃ. Tasmā yattha yattha gabbhaseyyakā sambhavanti, tattha tattha tesaṃ sattāyatanāni veditabbāni. Tathā dhātuyo. Sesamettha uttānatthameva. Pañcamavāre yaṃ vattabbaṃ, taṃ dhammasaṅgahaṭṭhakathāyaṃ vuttameva. 6. Uppādakakammaāyuppamāṇavāravaṇṇanā 1. Uppādakakamma [1021] Chaṭṭhavāre pañcahi kāmaguṇehi nānappakārehi vā iddhivisesehi dibbantīti devā. Sammatidevāti "devo devī"ti evaṃ lokasammatiyā devā. @Footnote: 1 cha.Ma. tadantogatā 2 cha.Ma. "sattuppattivasena vā"ti pāṭho na dissati

--------------------------------------------------------------------------------------------- page565.

Uppattidevāti devaloke uppannattā upapattiyā devā. Visuddhidevāti sabbesaṃ devānaṃ pūjārahā sabbakilesavisuddhiyā devā. Rājānoti muddhābhisittā khattiyā. Deviyoti tesaṃ mahesiyo. Kumārāti abhisittarājūnaṃ abhisittadeviyā kucchismiṃ uppannakumāRā. Uposathakammaṃ katvāti cātuddasādīsu aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā. Idāni yasmā parittadānādipuññakammaṃ manussasobhagyatāya paccayo, mattaso kataṃ manussasobhagyatāya adhimattaṃ, adhimattabhāvepi nānappakārabhedato nānappakārassa khattiyamahāsālādibhāvassa paccayo, tasmā tassa vasena upapattibhedaṃ dassento appekacce gahapatimahāsālānantiādimāha. Tattha mahanto 1- sāro etesanti mahāsārā, rakārassa pana lakāraṃ katvā mahāsālāti vuttaṃ. Gahapatayova mahāsālā, gahapatīsu vā mahāsālāti gahapatimahāsālā. Sesesupi eseva nayo. Tattha yassa gehe pacchimantena cattāḷīsakoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca pañca ambaṇāni divasavaḷañjo nikkhamati, ayaṃ gahapatimahāsālo nāma. Yassa pana gehe pacchimantena asītikoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca dasa ambaṇāni divasavaḷañjo nikkhamati, ayaṃ brāhmaṇamahāsālo nāma. Yassa pana gehe pacchimantena koṭisatadhanaṃ nidhānagataṃ hoti, kahāpaṇānañca vīsati ambaṇāni divasavaḷañjo nikkhamati, ayaṃ khattiyamahāsālo nāma. Sahabyatanti sahabhāvaṃ, sabhāgā hutvā nibbattantīti attho. Cātumahārājikānantiādīsu cātumahārājikā nāma sinerupabbatassa vemajjhe honti, tesu keci 2- pabbataṭṭhakāpi, keci 2- ākāsaṭṭhakāpi, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto suriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhakāeva. @Footnote: 1 cha.Ma. mahā 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page566.

Tettiṃsa janā tattha upapannāti tāvatiṃsā. Apica tāvatiṃsāti tesaṃ devānaṃ nāmamevāti vuttaṃ, tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite kāmabhoge 1- nimminitvā nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī. 2. Āyuppamāṇa [1022] Appaṃ vā bhiyyoti dutiyaṃ vassasataṃ appatvā vīsāya vā tiṃsāya vā cattāḷīsāya vā paññāsāya vā saṭṭhiyā vā vassehi adhikampi vassasatanti attho. Sabbampi hetaṃ dutiyaṃ vassasataṃ appattattā appanti vuttaṃ. [1024] Brahmapārisajjādīsu mahābrahmānaṃ pārisajjā paricārikāti brahmapārisajjā. Tesaṃ purohitabhāve ṭhitāti brahmapurohitā. Vaṇṇavantatāya ceva dīghāyukatāya ca mahanto brahmāti mahābrahmā, tesaṃ mahābrahmānaṃ. Ime tayopi janā paṭhamajjhānabhūmiyaṃ ekatale vasanti, āyuantaraṃ pana nesaṃ nānā. [1025] Parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā pacchijjitvā patantī viya sarati vissaratīti ābhassaRā. Imepi tayo janā dutiyajjhānabhūmiyaṃ ekatale vasanti, āyuantaraṃ pana nesaṃ nānā. [1026] Parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekagghanā @Footnote: 1 cha.Ma. bhoge

--------------------------------------------------------------------------------------------- page567.

Suvaṇṇamañjusāya ṭhapitasamujjalitakāñcanapiṇḍasassirikāti subhakiṇhā. Imepi tayo janā tatiyajjhānabhūmiyaṃ ekatale vasanti, āyuantaraṃ pana nesaṃ nānā. [1027] Ārammaṇanānattatāti ārammaṇassa nānattabhāvo. Manasikāranānattatādīsupi eseva nayo. Ettha ekassa paṭhavīkasiṇaṃ ārammaṇaṃ hoti .pe. Ekassa odātakasiṇanti idaṃ ārammaṇanānattaṃ. Eko paṭhavīkasiṇaṃ manasikaroti .pe. Eko odātakasiṇanti idaṃ manasikāranānattaṃ. Ekassa paṭhavīkasiṇe chando hoti .pe. Ekassa odātakasiṇeti idaṃ chandanānattaṃ. Eko paṭhavīkasiṇe patthanaṃ karoti .pe. Eko odātakasiṇeti idaṃ paṇidhinānattaṃ. Eko paṭhavīkasiṇavasena adhimuccati .pe. Eko odātakasiṇavasenāti idaṃ adhimokkhanānattaṃ. Eko paṭhavīkasiṇavasena cittaṃ abhinīharati .pe. Eko odātakasiṇavasenāti idaṃ abhinīhāranānattaṃ. Ekassa paṭhavīkasiṇaparicchindanakapaññā hoti .pe. Ekassa odātakasiṇaparicchindanakapaññāti idaṃ paññānānattaṃ. Tattha ārammaṇamanasikārā pubbabhāgena kathitā. Chandapaṇidhiadhimokkhābhinīhārā appanāyapi vattanti upacārepi, paññā pana lokiyalokuttaramissakā kathitā. Asaññasattānanti saññāvirahitasattānaṃ. Ekacce hi titthāyatane pabbajitvā "cittaṃ nissāya rajjanadussanamuyhanāni nāma hontī"ti citte dosaṃ disvā "acittakabhāvo nāma sobhaṇo, diṭṭhadhammanibbānametan"ti saññāvirāgaṃ janetvā tatrupagaṃ samāpattiṃ bhāvetvā tattha nibbattanti, tesaṃ upapattikkhaṇe eko rūpakkhandhoyeva nibbattati. Ṭhatvā nibbatto ṭhitakova hoti, nisīditvā nibbatto nisinnova, nipajjitvā nibbatto nipannova. Cittakammarūpakasadisā hutvā pañca kappasatāni tiṭṭhanti. Tesaṃ pariyosāne so rūpakāyo antaradhāyati, kāmāvacarasaññā

--------------------------------------------------------------------------------------------- page568.

Uppajjati, tena idha saññuppādena te devā tamhā kāyā cutāti paññāyanti. Vipulā phalā etesanti vehapphalā. Attano sampattiyā na vihāyantīti avihā. Na kañci sattaṃ tappantīti atappā. Sundarā dassanā abhirūpā pāsādikāti sudassā. Suṭṭhu passanti sundarametesaṃ vā dassananti sudasSī. Sabbehiyeva guṇehi ca bhavasampattiyā ca jeṭṭhā natthettha kaniṭṭhāti akaniṭṭhā. [1028] Ākāsānañcāyatanaṃ upagatāti ākāsānañcāyatanūpagā. Itaresupi eseva nayo. Iti cha kāmāvacarā nava brahmalokā pañca suddhāvāsā cattāro arūpā asaññasattavehapphalehi saddhiṃ chabbīsati devalokā, manussalokena saddhiṃ sattavīsati. Tattha sammāsambuddhena manussānaṃ devānañca āyuṃ paricchindamānena catūsu apāyesu bhummadevesu ca āyu na paricchinditaṃ, 1- taṃ kasmāti? niraye tāva kammameva pamāṇaṃ. Yāva kammaṃ na khīyati, na tāva cavanti. Tathā sesaapāyesu. Bhummadevānampi kammameva pamāṇaṃ. Tattha nibbattā hi keci sattāhamattaṃ tiṭṭhanti, keci aḍḍhamāsaṃ, keci māsaṃ, kappaṃ tiṭṭhamānāpi atthiyeva. Tattha manussesu gihibhāve ṭhitāyeva sotāpannāpi honti, sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi pāpuṇanti. Tesu sotāpannādayo yāvajīvaṃ tiṭṭhanti, khīṇāsavā pana parinibbāyanti vā pabbajanti vā. Kasmā? arahattaṃ nāma seṭṭhaguṇo, gihiliṅgaṃ hīnaṃ, taṃ hīnatāya uttamaguṇaṃ dhāretuṃ na sakkoti. Tasmā te parinibbāyitukāmā vā pabbajitukāmā vā honti. @Footnote: 1 cha.Ma. aparicchinnaṃ

--------------------------------------------------------------------------------------------- page569.

Bhummadevā pana arahattaṃ patvāpi yāvajīvaṃ tiṭṭhanti, chasu kāmāvacaradevesu sotāpannasakadāgāminova yāvajīvaṃ tiṭṭhanti, anāgāminā rūpabhavaṃ gantuṃ vaṭṭati, khīṇāsavena parinibbāyituṃ. 1- Kasmā? nilīyanokāsassa abhāvā. Rūpāvacarārūpāvacaresu sabbepi yāvajīvaṃ tiṭṭhanti, tattha rūpāvacare nibbattā sotāpannasakadāgāmino na puna idhāgacchanti, tattheva parinibbāyanti. Ete hi jhānalābhīanāgāmino 2- nāma. Aṭṭhasamāpattilābhīnaṃ pana kiṃ niyameti? paguṇajjhānaṃ. Yadevassa paguṇaṃ hoti, Tena upapajjati. Sabbesu pana paguṇesu kiṃ niyameti? patthanā. Yattha upapattiṃ Pattheti, tattheva upapajjati. Patthanāya asati kiṃ niyāmeti? maraṇasamaye samāpannasamāpatti. Maraṇasamaye samāpannā natthi, kiṃ niyameti? nevasaññānāsaññāyatanasamāpatti. Ekaṃsena Hi so nevasaññānāsaññāyatane upapajjati. Navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattiyeva hoti uparūpapattipi, na heṭṭhūpapatti. Puthujjanānaṃ pana tatrūpapattipi hoti uparūpapattipi heṭṭhūpapattipi. Pañcasu suddhāvāsesu catūsu ca āruppesu ariyasāvakānaṃ tatrūpapattipi hoti uparūpapattipi. Paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbāti. Vehapphalā akaniṭṭhā nevasaññānāsaññāyatananti ime tayo devalokā seṭṭhabhavā nāma. Imesu tīsu ṭhānesu nibbattaanāgāmino neva uddhaṃ gacchanti, na adho, tattha tattheva parinibbāyantīti idamettha pakiṇṇakaṃ. 7. Abhiññeyyādivāravaṇṇanā [1030] Sattamavāre salakkhaṇapariggāhikāya abhiññāya vasena abhiññeyyatā veditabbā, ñātatīraṇapahānapariññānaṃ vasena pariññeyyatā. Sā ca rūpakkhandho @Footnote: 1 cha.Ma. parinibbātuṃ 2 cha.Ma. jhānaanāgāmino

--------------------------------------------------------------------------------------------- page570.

Abhiññeyyo pariññeyyo na pahātabbotiādīsu ñātatīraṇapariññānaṃ vaseneva veditabbā, samudayasaccaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbantiādīsu pahānapariññāvasenāti. Aṭṭhamavāre rūpādiārammaṇānaṃ cakkhuviññāṇādīnaṃ vasena sārammaṇānārammaṇatā veditabbā. Navamavāro uttānatthoyeva. Dasamavārepi yaṃ vattabbaṃ siyā, taṃ sabbaṃ tattha tattha pañhāpucchakavāre vuttamevāti. Sammohavinodaniyā vibhaṅgaṭṭhakathāya dhammahadayavibhaṅgavaṇṇanā niṭṭhitā. ------------

--------------------------------------------------------------------------------------------- page571.

Nigamanakathā ettāvatā ca:- abhidhammaṃ desento dhammagarudhammagāravayuttānaṃ devānaṃ devapure devagaṇasahassaparivāro. Dutiyaṃ adutiyapuriso yaṃ āha vibhaṅgappakaraṇaṃ nātho aṭṭhārasahi vibhaṅgehi maṇḍitamaṇḍapeyyaguṇo. Atthappakāsanatthaṃ tassāhaṃ yācito ṭhitaguṇena yatinā adandhagatinā subuddhinā buddhaghosena. Yaṃ ārabhiṃ racayituṃ aṭṭhakathaṃ sunipuṇesu atthesu sammohavinodanato sammohavinodaniṃ nāma. Porāṇaṭṭhakathānaṃ sāraṃ ādāya sā ayaṃ niṭṭhaṃ pattā anantarāyena pāliyā bhāṇavārehi. Cattāḷīsāya yathā ekena ca evameva sabbepi niṭṭhaṃ vajantu vimalā manorathā sabbasattānaṃ. Saddhammassa ṭhitatthaṃ yañca imaṃ racayatā mayā puññaṃ pattaṃ tena samattaṃ pāpuṇatu sadevako loko. Suciraṃ tiṭṭhatu saddhammo 1- dhammābhirato sadā bhavatu loko niccaṃ khemasubhikkhādi- sampadā janapadā hontūti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihataññāṇappabhāvena @Footnote: 1 cha.Ma. dhammo

--------------------------------------------------------------------------------------------- page572.

Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacananelavaṇṇayuttena 1- yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite 2- uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sammohavinodanī nāma vibhaṅgaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ paññāvisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. --------------- 3- Yāva tiṭṭhati selendo yāva cando virocati tāva tiṭṭhatu saddhammo gotamassa yasassinoti. 3- Sammohavinodaniyā nāma abhidhammaṭṭhakathāya vibhaṅgavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma.....madhurodāravacanalāvaṇṇayuttena 2 cha.Ma. chaḷabhiññāpaṭisambhidādi....


             The Pali Atthakatha in Roman Book 54 page 563-572. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13196&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13196&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1073              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10937              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10937              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]