ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page61.

3. Dhātuvibhaṅga 1. Suttantabhājanīyavaṇṇanā [172] Idāni tadanantare dhātuvibhaṅge sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā tīhi chakkehi suttantabhājanīyaṃ dassento cha dhātuyotiādimāha. Tattha chāti gaṇanaparicchedo. Dhātuyoti paricchinnadhammanidassanaṃ. Paṭhavīdhātūtiādīsu dhātvaṭṭho nāma sabhāvaṭṭho, sabhāvaṭṭho nāma suññataṭṭho, suññataṭṭho nāma nissattaṭṭhoti evaṃ sabhāvasuññatanissattaṭṭhena paṭhavīyeva dhātu paṭhavīdhātu. Āpodhātuādīsupi eseva nayo. Evamettha padasamāsaṃ viditvā evamattho veditabbo:- paṭhavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. [173] Paṭhavīdhātudvayanti paṭhavīdhātu dve ayaṃ. Ayaṃ paṭhavīdhātu nāma na ekāeva, ajjhattikabāhirabhedena pana dve dhātuyoevātyattho. Tenevāha "atthi ajjhattikā atthi bāhirā"ti. Tattha ajjhattikāti sattasantānapariyāpannā niyakajjhattā. Bāhirāti saṅkhārasantānapariyāpannā anindriyabaddhā. Ajjhattaṃ paccattanti ubhayampetaṃ niyakajjhattādhivacanameva. Idāni taṃ sabhāvākārato dassetuṃ kakkhaḷantiādi vuttaṃ. Tattha kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷattanti kakkhaḷabhāvo. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Ajjhattaṃ upādinnanti niyakajjhattasaṅkhātaṃ upādinnaṃ. Upādinnaṃ nāma sarīraṭṭhakaṃ. Sarīraṭṭhakaṃ hi kammasamuṭṭhānaṃ vā hotu mā vā, taṃ sandhāya upādinnampi atthi anupādinnampi. Ādinnaggahitaparāmaṭṭhavasena pana sabbampetaṃ upādinnamevāti dassetuṃ "ajjhattaṃ upādinnan"ti āha. Idāni tameva paṭhavīdhātuṃ vatthuvasena dassetuṃ seyyathīdaṃ kesā lomātiādi vuttaṃ. Tattha seyyathīdanti nipāto. Tassattho:- yā sā ajjhattikā paṭhavīdhātu, sā katamā. Yaṃ vā ajjhattaṃ paccattaṃ kakkhaḷaṃ nāma, taṃ katamanti. Kesā lomātiādi tassā ajjhattikāya paṭhavīdhātuyā vatthuvasena pabhedadassanaṃ. Idaṃ vuttaṃ hoti:- kesā

--------------------------------------------------------------------------------------------- page62.

Nāma ajjhattā upādinnā sarīraṭṭhakā kakkhaḷattalakkhaṇā imasmiṃ sarīre pāṭiyekko koṭṭhāso. Lomā nāma .pe. Karīsaṃ nāma. Idha pana avuttampi paṭisambhidāmagge 1- pāliāruḷhaṃ matthaluṅgaṃ āharitvā matthaluṅgaṃ nāma ajjhattaṃ upādinnaṃ sarīraṭṭhakaṃ kakkhaḷattalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso. Parato āpodhātuādiniddese 2- pittādīsupi eseva nayo. Iminā kiṃ dassitaṃ hoti? dhātumanasikāro. Imasmiṃ pana dhātumanasikāre kammaṃ Katvā vipassanaṃ paṭṭhapetvā uttamatthaṃ arahattaṃ pāpuṇitukāmena kiṃ kattabbaṃ? Catupārisuddhisīlaṃ sodhetabbaṃ. Sīlavato hi kammaṭṭhānabhāvanā ijjhati. Tassa sodhanavidhānaṃ visuddhimagge vuttanayeneva veditabbaṃ. Visuddhasīlena pana sīle patiṭṭhāya dasa pubbapalibodhā chinditabbā. Tesampi chindanavidhānaṃ visuddhimagge vuttanayeneva veditabbaṃ. Chinnapalibodhena dhātumanasikārakammaṭṭhānaṃ uggaṇhitabbaṃ. Ācariyenāpi dhātumanasikārakammaṭṭhānaṃ uggaṇhāpentena sattavidhaṃ uggahakosallaṃ dasavidhañca manasikārakosallaṃ ācikkhitabbaṃ. Antevāsikenāpi ācariyassa santike bahū vāre sajjhāyaṃ katvā nijjaṭaṃ paguṇaṃ kammaṭṭhānaṃ kātabbaṃ. Vuttaṃ hetaṃ aṭṭhakathāyaṃ "ādikammikena bhikkhunā jarāmaraṇā muccitukāmena sattahākārehi uggahakosallaṃ icchitababaṃ, dasahākārehi manasikārakosallaṃ icchitabban"ti. Tattha vacasā manasā vaṇṇato saṇṭhānato disato okāsato paricchedatoti imehi sattahākārehi imasmiṃ dhātumanasikārakammaṭṭhāne uggahakosallaṃ icchitabbaṃ. Anupubbato nātisīghato nātisaṇikato vikkhepapaṭibāhanato paṇṇattisamatikkamato anupubbamuñcanato sallakkhaṇato 3- tayo ca suttantāti imehi dasahākārehi manasikārakosallaṃ icchitabbaṃ. Tadubhayampi parato satipaṭṭhānavibhaṅge āvībhavissati. Evaṃ uggahitakammaṭṭhānena pana visuddhimagge vutte aṭṭhārasa senāsanadose vajjetvā pañcaṅgasamannāgate senāsane vasantena attanāpi pañcahi padhāniyaṅgehi samannāgatena pacchābhattaṃ piṇḍapātapaṭikkantena vivittokāsagatena kammaṭṭhānaṃ manasikātabbaṃ. Manasikarontena ca vaṇṇasaṇṭhānadisokāsaparicchedavasena kesādīsu @Footnote: 1 khu. paṭi. 31/6/5 (syā) 2 cha.Ma. āpodhātuādīnaṃ niddese 3 cha.Ma. lakkhaṇato

--------------------------------------------------------------------------------------------- page63.

Ekekakoṭṭhāsaṃ manasikaritvā avasāne evaṃ manasikāro pavattetabbo:- ime kesā nāma 1- sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kuṇṭhatiṇesu na vammikamatthako jānāti "mayi kuṇṭhatiṇāni jātānī"ti, nāpi kuṇṭhatiṇeni jānanti "mayaṃ vammikamatthake jātānī"ti, evameva na sīlakaṭāhapaliveṭhanacammaṃ jānāti "mayi kesā jātā"ti, nāpi kesā jānanti "mayaṃ sīlakaṭāhapaliveṭhanacamme jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Lomā sarīraveṭhanacamme jātā. Tattha yathā suññagāmaṭṭhāne jātesu dabbatiṇesu na suññagāmaṭṭhānaṃ jānāti "mayi dabbatiṇāni jātānī"ti, nāpi dabbatiṇāni jānanti "mayaṃ suññagāmaṭṭhāne jātānī"ti, evameva na sarīraveṭhanacammaṃ jānāti "mayi lomā jātā"ti, nāpi lomā jānanti "mayaṃ sarīraveṭhanacamme jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lomā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Nakhā aṅgulīnaṃ aggesu jātā. Tattha yathā kumārakesu daṇḍakehi madhukaṭṭhike vijjhitvā kīḷantesu na daṇḍakā jānanti "amhesu madhukaṭṭhikā ṭhapitā"ti, nāpi madhukaṭṭhikā jānanti "mayaṃ daṇḍakesu ṭhapitā"ti, evameva na aṅguliyo jānanti "amhākaṃ aggesu nakhā jātā"ti, nāpi nakhā jānanti "mayaṃ aṅgulīnaṃ aggesu jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nakhā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Dantā hanukaṭṭhikesu jātā. Tattha yathā vaḍḍhakīhi pāsāṇaudukkhalesu kenacideva silesajātena bandhitvā ṭhipitathambhesu na udukkhalāni jānanti "amhesu @Footnote: 1 visuddhimagge samādhiniddese oloketabbaṃ

--------------------------------------------------------------------------------------------- page64.

Thambhā ṭhitā"ti, nāpi thambhā jānanti "mayaṃ udukkhalesu ṭhitā"ti, evameva na hanukaṭṭhikā jānanti "amhesu dantā jātā"ti, nāpi dantā jānanti "mayaṃ hanukaṭṭhikesu jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti dantā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Taco sakalasarīraṃ pariyonaddhitvā ṭhito. Tattha yathā allagocammapariyonaddhāya mahāvīṇāya na mahāvīṇā jānāti "ahaṃ allagocammena pariyonaddhā"ti, nāpi allagocammaṃ jānāti "mayā mahāvīṇā pariyonaddhā"ti, evameva na sarīraṃ jānāti "ahaṃ tacena pariyonaddhan"ti, nāpi taco jānāti "mayā sarīraṃ pariyonaddhan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti taco nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Maṃsaṃ aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ. Tattha yathā mahāmattikāya littāya bhittiyā 1- na mahāmattikā jānāti "mayā bhitti littā"ti nāpi bhitti jānāti "ahaṃ mahāmattikāya littā"ti, 1- evameva na aṭṭhisaṅghāṭo jānāti "ahaṃ navamaṃsapesisatappabhedena maṃsena litto"ti, nāpi maṃsaṃ jānāti "mayā aṭṭhisaṅghāṭo litto"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti maṃsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti. Nahāru 2- sarīrabbhantare aṭṭhīni ābandhamānā ṭhitā. Tattha yathā vallīhi vinaddhesu kuṭṭadārūsu na kuṭṭadārūni jānanti "mayaṃ vallīhi vinaddhānī"ti, nāpi valliyo jānanti "amhehi kuṭṭadārūni vinaddhānī"ti, evameva na aṭṭhīni @Footnote: 1-1 cha.Ma. na bhitti jānāti "ahaṃ mahāmattikāya littā"ti, nāpi @mahāmattikā jānāti "mayā mahābhitti littā"ti 2 cha.Ma. nhāru

--------------------------------------------------------------------------------------------- page65.

Jānanti "mayaṃ nahārūhi ābandhānī"ti, nāpi nahārū jānanti "amhehi aṭṭhīni ābandhānī"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nahāru nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Aṭṭhīsu paṇhikaṭṭhi gopphakaṭṭhiṃ ukkhipitvā ṭhitaṃ, gopphakaṭṭhi jaṅghaṭṭhiṃ ukkhipitvā ṭhitaṃ, jaṅghaṭṭhi ūruṭṭhiṃ ukkhipitvā ṭhitaṃ, ūruṭṭhi kaṭiṭṭhiṃ ukkhipitvā ṭhitaṃ, kaṭiṭṭhi piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitaṃ, piṭṭhikaṇṭako gīvaṭṭhiṃ ukkhipitvā ṭhito, gīvaṭṭhi sīsaṭṭhiṃ ukkhipitvā ṭhitaṃ, sīsaṭṭhi gīvaṭṭhike patiṭṭhitaṃ, gīvaṭṭhi piṭṭhikaṇṭake patiṭṭhitaṃ, piṭṭhikaṇṭako kaṭiṭṭhimhi patiṭṭhito, kaṭiṭṭhi ūruṭṭhike patiṭṭhitaṃ, ūruṭṭhi jaṅghaṭṭhike patiṭṭhitaṃ, jaṅghaṭṭhi gopphakaṭṭhike patiṭṭhitaṃ, gopphakaṭṭhi paṇhikaṭṭhike patiṭṭhitaṃ. Tattha yathā iṭṭhakadārugomayādisañcayesu na heṭṭhimā jānanti "mayaṃ uparime uparime ukkhipitvā ṭhitā"ti, nāpi uparimā uparimā jānanti "mayaṃ heṭṭhimesu heṭṭhimesu patiṭṭhitā"ti, evameva na paṇhikaṭṭhi jānāti "ahaṃ gopphakaṭṭhiṃ ukkhipitvā ṭhitan"ti, na gopphakaṭṭhi jānāti "ahaṃ jaṅghaṭṭhiṃ ukkhipitvā ṭhitan"ti, na jaṅghaṭṭhi jānāti "ahaṃ ūruṭṭhiṃ ukkhipitvā ṭhitan"ti, na ūruṭṭhi jānāti "ahaṃ kaṭiṭṭhiṃ ukkhipitvā ṭhitan"ti, na kaṭiṭṭhi jānāti "ahaṃ piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitan"ti, na piṭṭhikaṇṭako jānāti "ahaṃ gīvaṭṭhiṃ ukkhipitvā ṭhito"ti, na gīvaṭṭhi jānāti "ahaṃ sīsaṭṭhiṃ ukkhipitvā ṭhitan"ti, na sīsaṭṭhi jānāti "ahaṃ gīvaṭṭhimhi patiṭṭhitan"ti, na gīvaṭṭhi jānāti "ahaṃ piṭṭhikaṇṭake patiṭṭhitan"ti, na piṭṭhikaṇṭako jānāti "ahaṃ kaṭiṭṭhimhi patiṭṭhito"ti, na kaṭiṭṭhi jānāti "ahaṃ ūruṭṭhimhi patiṭṭhitan"ti, na ūruṭṭhi jānāti "ahaṃ jaṅghaṭṭhimhi patiṭṭhitan"ti, na jaṅghaṭṭhi jānāti "ahaṃ gopphakaṭṭhimhi patiṭṭhitan"ti, na gopphakaṭṭhi jānāti "ahaṃ

--------------------------------------------------------------------------------------------- page66.

Paṇhikaṭṭhimhi patiṭṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti aṭṭhi nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Aṭṭhimiñjaṃ tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitaṃ. Tattha yathā veḷupabbādīnaṃ anto pakkhittesu sinnavettaggādīsu na veḷupabbādīni jānanti "amhesu vettaggādīni pakkhittānī"ti, nāpi vettaggādīni jānanti "mayaṃ veḷupabbādīsu ṭhitānī"ti, evameva na aṭṭhīni jānanti "amhākaṃ anto aṭṭhimiñjaṃ ṭhitan"ti, nāpi aṭṭhimiñjaṃ jānāti "ahaṃ aṭṭhīnaṃ anto ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti aṭṭhimiñjaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Vakkaṃ galavāṭakato nikkhantena ekamūleneva 1- thokaṃ gantvā dvidhā bhinnena thūlanahārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Tattha yathā vaṇṭupanibaddhe ambaphaladvaye na vaṇṭaṃ jānāti "mayā ambaphaladvayaṃ upanibaddhan"ti, nāpi ambaphaladvayaṃ jānāti "ahaṃ vaṇṭena upanibaddhan"ti, evameva na thūlanahāru jānāti "mayā vakkaṃ upanibaddhan"ti, nāpi vakkaṃ jānāti "ahaṃ thūlanahārunā upanibaddhan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vakkaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Hadayaṃ sarīrabbhantare uraṭṭhipañjaramajjhaṃ nissāya ṭhitaṃ. Tattha yathā jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhapitāya maṃsapesiyā na jiṇṇasandamānikapañjarabbhantaraṃ jānāti "maṃ nissāya maṃsapesi ṭhapitā"ti, nāpi maṃsapesi jānāti "ahaṃ jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhitā"ti, evameva na uraṭṭhi @Footnote: 1 cha.Ma. ekamūlena

--------------------------------------------------------------------------------------------- page67.

Pañjarabbhantaraṃ jānāti "maṃ nissāya hadayaṃ ṭhitan"ti, nāpi hadayaṃ jānāti "ahaṃ uraṭṭhipañjarabbhantaraṃ nissāya ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti hadayaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Yakanaṃ antosarīre dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ. Tattha yathā ukkhalikapālapassamhi lagge yamakamaṃsapiṇḍe na ukkhalikapālapassaṃ jānāti "mayi yamakamaṃsapiṇḍo laggo"ti, nāpi yamakamaṃsapiṇḍo jānāti "ahaṃ ukkhalikapālapasse laggo"ti, evameva na thanānaṃ abbhantare dakkhiṇapassaṃ jānāti "maṃ nissāya yakanaṃ ṭhitan"ti, nāpi yakanaṃ jānāti "ahaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti yakanaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Kilomakesu paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ. Appaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonaddhitvā ṭhitaṃ. Tattha yathā pilotikapaliveṭhite maṃse na maṃsaṃ jānāti "ahaṃ pilotikāya paliveṭhitan"ti, nāpi pilotikā jānāti "mayā maṃsaṃ paliveṭhitan"ti, evameva na vakkahadayāni sakalasarīre maṃsaṃ ca jānāti "ahaṃ kilomakena paṭicchannan"ti, nāpi kilomakaṃ jānāti "mayā vakkahadayāni sakalasarīre maṃsaṃ ca paṭicchannan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kilomakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ. Tattha yathā koṭṭhakamatthakapassaṃ nissāya ṭhitāya gomayapiṇḍiyā na koṭṭhakamatthakapassaṃ jānāti "gomayapiṇḍi maṃ nissāya ṭhitā"ti, nāpi gomayapiṇḍi jānāti "ahaṃ

--------------------------------------------------------------------------------------------- page68.

Koṭṭhakamatthakapassaṃ nissāya ṭhitā"ti, evameva na udarapaṭalassa matthakapassaṃ jānāti "pihakaṃ maṃ nissāya ṭhitan"ti. Nāpi pihakaṃ jānāti "ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pihakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Papphāsaṃ sarīrabbhantare dvinnaṃ thanānamantare hadayañca yakanañca uparicchādetvā 1- olambantaṃ ṭhitaṃ. Tattha yathā jiṇṇakoṭṭhabbhantare olambamāne sakuṇakulāvake na jiṇṇakoṭṭhabbhantaraṃ jānāti "mayi sakuṇakulāvako olambamāno ṭhito"ti, nāpi sakuṇakulāvako jānāti "ahaṃ jiṇṇakoṭṭhabbhantare olambamāno ṭhito"ti, evameva na sarīrabbhantaraṃ jānāti "mayi papphāsaṃ olambamānaṃ ṭhitan"ti, nāpi papphāsaṃ jānāti "ahaṃ evarūpe sarīrabbhantare olambamānaṃ ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti papphāsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Antaṃ galavāṭakato karīsamaggapariyante sarīrabbhantare ṭhitaṃ. Tattha yathā lohitadoṇikāya obhujitvā ṭhapite chinnasīsadhamanikaḷevare na lohitadoṇikā jānāti "mayi dhamanikaḷevaraṃ ṭhitan"ti, nāpi dhamanikaḷevaraṃ jānāti "ahaṃ lohitadoṇikāya 2- ṭhitan"ti, evameva na sarīrabbhantaraṃ jānāti "mayi antaṃ ṭhitan"ti, nāpi antaṃ jānāti "ahaṃ sarīrabbhantare ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti antaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Antaguṇaṃ antantare ekavīsati antabhoge bandhitvā ṭhitaṃ. Tattha yathā pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitesu rajjukesu na pādapuñchanarajjumaṇḍalakaṃ jānāti "rajjukā maṃ sibbetvā ṭhitā"ti, nāpi rajjukā jānanti "mayaṃ pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitā"ti, evameva na antaṃ jānāti @Footnote: 1 Ma. paṭicchādetvā 2 Sī. lohitadoṇiyaṃ

--------------------------------------------------------------------------------------------- page69.

"antaguṇaṃ maṃ ābandhitvā ṭhitan"ti, nāpi antaguṇaṃ jānāti "ahaṃ antaṃ ābandhitvā ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti antaguṇaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Udariyaṃ udare ṭhitaṃ asitapītakhāyitasāyitaṃ. Tattha yathā suvānadoṇiyaṃ ṭhite suvānavamathumhi na suvānadoṇi jānāti "mayi suvānavamathu ṭhito"ti, nāpi suvānavamathu jānāti "ahaṃ suvānadoṇiyaṃ ṭhito"ti, evameva na udaraṃ jānāti "mayi udariyaṃ ṭhitan"ti, nāpi udariyaṃ jānāti "ahaṃ udare ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti udariyaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Karīsaṃ pakkāsayasaṅkhāte aṭṭhaṅgulaveḷupabbasadise antapariyosāne ṭhitaṃ. Tattha yathā veḷupabbe omadditvā pakkhittāya saṇhapaṇḍumattikāya na veḷupabbaṃ jānāti "mayi paṇḍumattikā ṭhitā"ti, nāpi paṇḍumattikā jānāti "ahaṃ veḷupabbe ṭhitā"ti, evameva na pakkāsayo jānāti "mayi karīsaṃ ṭhitan"ti, nāpi karīsaṃ jānāti "ahaṃ pakkāsaye ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti karīsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti. Matthaluṅgaṃ sīsakaṭāhabbhantare ṭhitaṃ. Tattha yathā purāṇalāvukaṭāhe pakkhittāya piṭṭhapiṇḍiyā na lāvukaṭāhaṃ jānāti "mayi piṭṭhapiṇḍi ṭhitā"ti, nāpi piṭṭhapiṇḍi jānāti "ahaṃ lāvukaṭāhe ṭhitā"ti, evameva na sīsakaṭāhabbhantaraṃ jānāti "mayi matthaluṅgaṃ ṭhitan"ti, nāpi matthaluṅgaṃ jānāti "ahaṃ sīsakaṭāhabbhantare ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti matthaluṅgaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti.

--------------------------------------------------------------------------------------------- page70.

Yaṃ vā panaññampīti iminā āpokoṭṭhāsādīsu tīsu anugataṃ paṭhavīdhātuṃ lakkhaṇavasena yevāpanakaṃ paṭhaviṃ katvā dasseti. Bāhirapaṭhavīdhātuniddese ayoti kāḷalohaṃ. Lohanti jātilohaṃ vijātilohaṃ kittimalohaṃ pisācalohanti catubbidhaṃ. Tattha ayo sajjhu 1- suvaṇṇaṃ tipu sīsaṃ tambalohaṃ vekantakalohanti imāni satta jātilohāni nāma. Nāganāsikalohaṃ vijātilohaṃ nāma. Kaṃsalohaṃ vaṭṭalohaṃ ārakūṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ puthukaṃ malīnakaṃ capalakaṃ selakaṃ āṭakaṃ tallakaṃ 2- dusilohanti aṭṭha pisācalohāni nāma. Tesu pañca jātilohāni pāliyaṃ visuṃ vuttāneva. Tambalohaṃ vekantakalohanti 3- imehi pana dvīhi jātilohehi saddhiṃ sesaṃ sabbampi idha lohanti veditabbaṃ. Tipūti setatipu. Sīsanti kāḷatipu. Sajjhūti rajataṃ. Muttāti sāmuddikamuttā. Maṇīti ṭhapetvā pāliāgate veḷuriyādayo seso jotirasādibhedo sabbopi maṇi. Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā paṇḍusilā setasilātiādibhedā sabbāpi silā. Pavāḷanti pavāḷameva. Rajatanti kahāpaṇo. Jātarūpanti suvaṇṇaṃ. Lohitaṅgoti 4- rattamaṇi. Masāragallanti kabaramaṇi. Tiṇādīsu bahisārā antamaso nāḷikerādayopi tiṇaṃ nāma. Antosāraṃ antamaso dārukhaṇḍampi kaṭṭhaṃ nāma. Sakkharāti muggamattato yāva muṭṭhippamāṇā marumbā 5- sakkharā nāma. Muggamattato pana heṭṭhā vālikāti vuccati. Kathalāti 6- yaṅkiñci kapālaṃ. Bhūmīti paṭhavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya hatthippamāṇaṃ asampatto pāsāṇo nāma, hatthippamāṇato paṭṭhāya pana upari pabbato nāma. Yaṃ vā panāti iminā tālaṭṭhināḷikeraphalādibhedaṃ sesaṃ paṭhaviṃ gaṇhāti. Yā ca ajjhattikā paṭhavīdhātu yā ca bāhirāti iminā dvepi paṭhavīdhātuyo kakkhaḷaṭṭhena lakkhaṇato ekā paṭhavīdhātuevāti dasseti. @Footnote: 1 cha.Ma. sajjhaṃ 2 cha.Ma. bhallakaṃ 3 cha.Ma. vekantakanti @4 cha. lohitaṅkoti 5 cha.Ma. marumpā 6 Ma. kathalaṃ, cha. kaṭhalaṃ

--------------------------------------------------------------------------------------------- page71.

[174] Āpodhātuniddesādīsu heṭṭhā vuttanayeneva veditabbaṃ. Āpo āpogatantiādīsu ābandhanavasena āPo. Tadeva āposabhāvaṅgatattā 1- āpogataṃ nāma. Sinehavasena sineho. 2- Soyeva sinehasabhāvaṅgatattā 3- sinehagataṃ nāma. Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo. Pittaṃ semhantiādīnipi vaṇṇasaṇṭhānadisokāsaparicchedavasena pariggahetvā dhātuvaseneva manasikātabbāni. Tatrāyaṃ nayo:- pittesu hi abaddhapittaṃ jīvitindriyapaṭibaddhaṃ sakalasarīraṃ byāpetvā ṭhitaṃ. Baddhapittaṃ pittakosake ṭhitaṃ. Tattha yathā pūvaṃ byāpetvā ṭhite tele na pūvaṃ jānāti "telaṃ maṃ byāpetvā ṭhitan"ti, nāpi telaṃ jānāti "ahaṃ pūvaṃ byāpetvā ṭhitan"ti, evameva na sarīraṃ jānāti "abaddhapittaṃ maṃ byāpetvā ṭhitan"ti, nāpi abaddhapittaṃ jānāti "ahaṃ sarīraṃ byāpetvā ṭhitan"ti. Yathā ca vassodakena puṇṇe kosātakīkosake na kosātakīkosako jānāti "mayi vassodakaṃ ṭhitan"ti, nāpi vassodakaṃ jānāti "ahaṃ kosātakīkosake ṭhitan"ti, evameva na pittakosako jānāti "mayi baddhapittaṃ ṭhitan"ti, nāpi baddhapittaṃ jānāti "ahaṃ pittakosake ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pittaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Semhaṃ ekapatthapūrappamāṇaṃ 4- udarapaṭale ṭhitaṃ. Tattha yathā uparisañjātapheṇupaṭalāya candanikāya na candanikā jānāti "mayi pheṇupaṭalaṃ 5- ṭhitan"ti, nāpi pheṇupaṭalaṃ jānāti "ahaṃ candanikāya ṭhitan"ti, evameva na udarapaṭalaṃ jānāti "mayi semhaṃ ṭhitan"ti, nāpi semhaṃ jānāti "ahaṃ udarapaṭale ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti semhaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. @Footnote: 1 cha.Ma. āpobhāvaṃ gatattā 2 cha.Ma. snehavasena sneho. evamuparipi @3 cha.Ma. snehabhāvaṃ gatattā 4 Sī. ekapattapūrappamāṇaṃ @5 cha.Ma. pheṇa.... evamuparipi

--------------------------------------------------------------------------------------------- page72.

Pubbo anibaddhokāso. Yattha yattheva khāṇukaṇṭakappaharaṇaaggijālādīhi abhihaṭe sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapīḷakādayo vā uppajjanti, tattha tattheva tiṭṭhati. Tattha yathā pharasuppahārādivasena paggharitaniyyāse rukkhe na rukkhassa pharasuppahārādippadesā jānanti "amhesu niyyāso ṭhito"ti, nāpi niyyāso jānāti "ahaṃ rukkhassa pharasuppahārādippadesesu ṭhito"ti, evameva na sarīrassa khāṇukaṇṭakādīhi abhihaṭappadesā jānanti "amhesu pubbo ṭhito"ti, nāpi pubbo jānāti "ahaṃ tesu padesesu 1- ṭhito"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pubbo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Lohitaṃ 2- saṃsaraṇalohitaṃ abaddhapittaṃ viya sakalasarīraṃ byāpetvā ṭhitaṃ. Sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapatthapūraṇamattaṃ 3- vakkahadayayakanapapphāsāni tementaṃ ṭhitaṃ. Tattha saṃsaraṇalohite abaddhapittasadisova 4- vinicchayo. Itaraṃ pana yathā jajjarakapālaṭṭhe udake heṭṭhā leḍḍukhaṇḍādīni 5- temayamāne na leḍḍukhaṇḍādīni jānanti "mayaṃ udakena temiyamānā 6- ṭhitā"ti, nāpi udakaṃ jānāti "ahaṃ leḍḍukhaṇḍādīni tememī"ti, evameva na yakanassa heṭṭhābhāgaṭṭhānaṃ vakkādīni vā jānanti "mayaṃ lohitaṃ ṭhitaṃ, amhe vā temayamānaṃ ṭhitan"ti, nāpi lohitaṃ jānāti "ahaṃ yakanassa heṭṭhābhāgaṃ pūretvā vakkādīni temayamānaṃ ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā iti lohitaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Sedo aggisantāpādikālesu kesalomakūpavivarāni pūretvā tiṭṭhati ceva paggharati ca. Tattha yathā udakā abbūḷhamattesu bhisamuḷālakumudanāḷakalāpesu na @Footnote: 1 Sī. khāṇukaṇṭakādīhi abhihatesu 2 cha. lohitesu 3 cha.Ma. ekapatthapūraṇappamāṇaṃ @4 Sī. abaddhapitte viya 5 cha.Ma....khaṇḍāni 6 Ma. temayamānā

--------------------------------------------------------------------------------------------- page73.

Bhisādikalāpavivarāni jānanti "amhehi udakaṃ paggharatī"ti, nāpi bhisādikalāpavivarehi paggharantaṃ udakaṃ jānāti "ahaṃ bhisādikalāpavivarehi paggharāmī"ti, evameva na kesalomakūpavivarāni jānanti "amhehi sedo paggharatī"ti, nāpi sedo jānāti "ahaṃ kesalomakūpavivarehi paggharāmī"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti sedo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Medo thūlassa sakalasarīraṃ pharitvā kīsassa jaṅghamaṃsādīni nissāya ṭhito patthinnasineho. Tattha yathā haliddipilotikapaṭicchanne maṃsapuñje na maṃsapuñjo jānāti "maṃ nissāya haliddipilotikā ṭhitā"ti, nāpi haliddipilotikā jānāti "ahaṃ maṃsapuñjaṃ nissāya ṭhitā"ti, evameva na sakalasarīre jaṅghādīsu vā maṃsaṃ jānāti "maṃ nissāya medo ṭhito"ti, nāpi medo jānāti "ahaṃ sakalasarīre jaṅghādīsu vā maṃsaṃ nissāya ṭhito"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti medo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto patthinnasineho patthinnayūsabhūto ābandhanākāro āpodhātūti. Assu yadā sañjāyati, tadā akkhikūpake pūretvā tiṭṭhati vā paggharati vā. Tattha yathā udakapuṇṇesu taruṇatālaṭṭhikūpakesu na taruṇatālaṭṭhikūpakā jānanti "amhesu udakaṃ ṭhitana"ti, nāpi udakaṃ jānāti "ahaṃ taruṇatālaṭṭhikūpakesu ṭhitan"ti, evameva na akkhikūpakā jānanti "amhesu assu ṭhitan"ti, nāpi assu jānāti "ahaṃ akkhikūpakesu ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti assu nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Vasā aggisantāpādikāle hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsapuṭanalāṭaaṃsakūṭesu ṭhitavilīnasineho. Tattha yathā pakkhittatele ācāme na ācāmo jānāti

--------------------------------------------------------------------------------------------- page74.

"maṃ telaṃ ajjhottharitvā ṭhitan"ti, nāpi telaṃ jānāti "ahaṃ ācāmaṃ ajjhottharitvā ṭhitan"ti, evameva na hatthatalādippadeso jānāti "maṃ vasā ajjhottharitvā ṭhitā"ti, nāpi vasā jānāti "ahaṃ hatthatalādippadese ajjhottharitvā ṭhitā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vasā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Kheḷo tathārūpe kheḷuppattipaccaye sati ubhohi kapolapassehi orohitvā jivhāya tiṭṭhati. Tattha yathā abbhocchinnaudakanissande nadītīrakūpake na kūpatalaṃ jānāti "mayi udakaṃ santiṭṭhatī"ti, nāpi udakaṃ jānāti "ahaṃ kūpatale santiṭṭhāmī"ti, evameva na jivhātalaṃ jānāti "mayi ubhohi kapolapassehi orohitvā kheḷo ṭhito"ti, nāpi kheḷo jānāti "ahaṃ ubhohi kapolapassehi orohitvā jivhātale ṭhito"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kheḷo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Siṅghāṇikā yadā sañjāyati, tadā nāsapuṭe pūretvā tiṭṭhati vā paggharati vā. Tattha yathā pūtidadhibharitāya sippikāya na sippikā jānāti "mayi pūtidadhi ṭhitan"ti, nāpi pūtidadhi jānāti "ahaṃ sippikāya ṭhitan"ti, evameva na nāsapuṭā jānanti "amhesu siṅghāṇikā ṭhitā"ti, nāpi siṅghāṇikā jānāti "ahaṃ nāsapuṭesu ṭhitā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti siṅghāṇikā imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Lasikā aṭṭhikasandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīsu ṭhitā. Tattha yathā telabbhañjite akkhe na akkho jānāti "maṃ telaṃ abbhañjitvā ṭhitan"ti, nāpi telaṃ jānāti "ahaṃ akkhaṃ abbhañjitvā ṭhitan"ti, evameva na

--------------------------------------------------------------------------------------------- page75.

Asītisatasandhiyo 1- jānanti "lasikā amhe abbhañjitvā ṭhitā"ti, nāpi lasikā jānāti "ahaṃ asītisatasandhiyo abbhañjitvā ṭhitā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lasikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Muttaṃ vatthissa abbhantare ṭhitaṃ. Tattha yathā candanikāya pakkhitte adhomukhe ravaṇaghaṭe na ravaṇaghaṭo jānāti "mayi candanikāraso ṭhito"ti, nāpi candanikāraso jānāti "ahaṃ ravaṇaghaṭe ṭhito"ti, evameva na vatthi jānāti "mayi muttaṃ ṭhitan"ti, nāpi muttaṃ jānāti "ahaṃ vatthimhi ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti muttaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Yaṃ vā panāti avasesesu tīsu koṭṭhāsesu āpodhātuṃ sandhāya vuttaṃ. Bāhiraāpodhātuniddese mūlaṃ paṭicca nibbatto raso mūlaraso nāma. Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade, evamidha niyamo natthi, yaṅkiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti āvāṭādīsu ṭhitaudakāni. Antalikkhānīti paṭhaviṃ appattāni vassodakāni. Yaṃ vā panāti himodakakappavināsakaudakapaṭhavīsandhārakaudakādīni idha yevāpanakaṭṭhānaṃ paviṭṭhāni. [175] Tejodhātuniddese tejanavasena tejo. Tejova tejobhāvaṃ gatattā tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti caṇḍausumaṃ. Tadeva usumabhāvaṃ gatattā usumagataṃ. Yena cāti yena ca 2- tejogatena kuppitena. Santappatīti ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto @Footnote: 1 cha.Ma....sandhayo. evamuparipi 2 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page76.

Hoti. Yena ca jīrīyatīti yena ca 1- ayaṃ kāyo jīrayati, 2- indriyavekallataṃ balaparikkhayaṃ valitacapalitādibhāvañca 3- pāpuṇāti. Yena ca pariḍayhatīti yena ca 1- kuppitena ayaṃ kāyo ḍayhati, so ca puggalo ḍayhāmi ḍayhāmīti kandanto satadhotasappigosītacandanādilepanañceva tālavaṇṭavātañca paccāsiṃsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yenetaṃ asitaṃ vā odanādi pītaṃ vā pānakādi khāyitaṃ vā piṭṭhakhajjakādi sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca purimā tayo tejodhātū catusamuṭṭhānā, pacchimo kammasamuṭṭhānova. Ayaṃ tāvettha padavaṇṇanā. 4- Idaṃ pana manasikāravidhānaṃ:- idha bhikkhu "yena santappati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātū"ti manasikaroti. "yena jīrayati, yena pariḍayhati, yena asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātū"ti manasikaroti. Yaṃ vā panāti imasmiṃ sarīre pākatiko eko utu atthi, so yevāpanakaṭṭhānaṃ paviṭṭho. Bāhiratejodhātuniddese kaṭṭhaṃ paṭicca pajjalito kaṭṭhupādāno aggi kaṭṭhaggi nāma. Sakalikaggiādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ saṅkaḍḍhitvā jālāpito aggi kacavaraggi. Indaggīti asaniaggi. Aggisantāpoti jālāya vā vītacchitaṅgārānaṃ 5- vā santāPo. Suriyasantāpoti ātaPo. Kaṭṭhasannicayasantāpoti kaṭṭharāsiṭṭhāne santāPo. Sesesupi eseva nayo. Yaṃ vā panāti petaggikappavināsakagginirayaggiādayo idha yevāpanakaṭṭhānaṃ paviṭṭhā. [176] Vāyodhātuniddese vāyanavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Uddhaṅgamā vātāti @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha. jīrīyati. evamuparipi 3 cha.Ma. valipalitādi... @4 cha.Ma. padasaṃvaṇṇanā 5 cha.Ma. vītaccitaṅgārānaṃ

--------------------------------------------------------------------------------------------- page77.

Uggārahikkārādipavattakā 1- uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Khurakavātāti khurena viya hadayaṃ phālanakavātā. 2- Uppalakavātāti hadayamaṃsameva uppāṭanakavātā. Assāsoti antopavisananāsikāvāto passāsoti bahinikkhamananāsikāvāto. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva. Ayamettha padavaṇṇanā. Idaṃ pana manasikāravidhānaṃ:- idha bhikkhu uddhaṅgamādibhede vāte uddhaṅ gamādivasena pariggahetvā "uddhaṅgamā vātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto vitthambhanākāro vāyodhātū"ti manasikaroti. Sesesupi eseva nayo. Yaṃ vāpanāti sese vāyokoṭṭhāse anugatā vātā idha yevāpanakaṭṭhānaṃ paviṭṭhā. Bāhiravāyodhātuniddese puratthimā vātāti puratthimadisato āgatā vātā. Pacchimuttaradakkhiṇesupi eseva nayo. Sarajā vātāti saha rajena sarajā. Arajā vātāti rajavirahitā suddhā arajā nāma. Sītāti sītautusamuṭṭhānā sītabalāhakantare samuṭṭhitā. Uṇhāti uṇhautusamuṭṭhānā uṇhabalāhakantare samuṭṭhitā. Parittāti mandavātā tanukavātā. 3- Adhimattāti balavavātā. Kāḷāti kāḷabalāhakantare samuṭṭhitā. Yehi abbhāhato chavivaṇṇo kāḷako hoti, tesaṃ etaṃ adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti antamaso makkhikāyapi pakkhāyūhanasamuṭṭhitā vātā. Supaṇṇavātāti garuḷavātā. Kāmañca imepi pakkhavātāva, ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti @Footnote: 1 cha. uggārahikkādi... 2 cha.Ma. phālanavātā 3 cha.Ma. mandā tanukavātā

--------------------------------------------------------------------------------------------- page78.

Tālapaṇṇehi vā aññena vā kenaci maṇḍalasaṇṭhānena samuṭṭhāpitā vātā. Vidhūpanavātāti vījanapattakena samuṭṭhāpitā vātā. Imāni ca tālavaṇṭavidhūpanāni anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Yaṃ vā panāti idha pāliyaṃ āgate ṭhapetvā sesā vātā yevāpanakaṭṭhānaṃ paviṭṭhā. [177] Ākāsadhātuniddese appaṭighaṭṭanaṭṭhena na kassatīti ākāso. Ākāsova ākāsabhāvaṃ gatattā ākāsagataṃ. Aghaṭṭanīyatāya aghaṃ. Aghameva aghabhāvaṃ gatattā aghagataṃ. Vivaroti antaraṃ. Tadeva vivarabhāvaṃ gatattā vivaragataṃ. Asamphuṭṭhaṃ maṃsalohitehīti maṃsalohitehi nissaṭaṃ. Kaṇṇacchiddantiādi pana tasseva pabhedadassanaṃ. Tattha kaṇṇacchiddanti kaṇṇasmiṃ chiddaṃ vivaraṃ maṃsalohitehi asamphuṭṭhokāso. Sesesupi eseva nayo. Yenāti yena vivarena etaṃ asitādibhedaṃ ajjhoharaṇīyaṃ ajjhoharati, anto paveseti. Yatthāti yasmiṃ antoudarapaṭalasaṅkhāte okāse etadeva catubbidhaṃ ajjhoharaṇīyaṃ tiṭṭhati. Yenāti yena vivarena sabbampetaṃ vipakkaṃ kasaṭabhāvaṃ āpannaṃ nikkhamati, taṃ udarapaṭalato yāva karīsamaggā vidatthicaturaṅgulamattaṃ chiddaṃ maṃsalohitehi asamphuṭṭhaṃ nissaṭaṃ ākāsadhātūti veditabbaṃ. Yaṃ vā panāti ettha cammantaraṃ maṃsantaraṃ nahāruntaraṃ aṭṭhintaraṃ lomantaranti idaṃ sabbaṃ yevāpanakaṭṭhānaṃ paviṭṭhaṃ. Bāhirakaākāsadhātuniddese asamphuṭṭhaṃ catūhi mahābhūtehīti catūhi mahābhūtehi nissaṭaṃ bhittichiddakavāṭachiddādikaṃ veditabbaṃ. Iminā yasmiṃ ākāse parikammaṃ karontassa catukkapañcakajjhānāni uppajjanti taṃ kathitaṃ. [178] Viññāṇadhātuniddese cakkhuviññāṇasaṅkhātā dhātu cakkhuviññāṇadhātu. Sesāsupi eseva nayo. Iti imāsu chasu dhātūsu pariggahitāsu aṭṭhārasa dhātuyo pariggahitāva honti. Kathaṃ? paṭhavītejovāyodhātuggahaṇena tāva phoṭṭhabbadhātu gahitāva hoti, āpodhātuākāsadhātuggahaṇena dhammadhātu,

--------------------------------------------------------------------------------------------- page79.

Viññāṇadhātuggahaṇena tassā purecārikapacchācārikattā manodhātu gahitāva hoti. Cakkhuviññāṇadhātuādayo sutte āgatāeva, sesā nava āharitvā dassetabbā. Cakkhuviññāṇadhātuggahaṇena hi tassā nissayabhūtā cakkhudhātu ārammaṇabhūtā rūpadhātu ca gahitāva honati. Evaṃ sotaviññāṇadhātuādiggahaṇena sotadhātuādayoti aṭṭhārasapi gahitāva honti. Tāsu dasahi dhātūhi rūpapariggaho kathito hoti, sattahi arūpapariggaho, dhammadhātuyā siyā rūpapariggaho siyā arūpapariggaho. Iti aḍḍhekādasahi dhātūhi rūpapariggaho, aḍḍhaṭṭhadhātūhi arūpapariggahoti rūpārūpapariggaho kathito hoti. Rūpārūpaṃ pañcakkhandhā dassetabbā, 1- taṃ hoti dukkhasaccaṃ, taṃsamuṭṭhāpikā purimataṇahā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, tampajānako 2- maggo maggasaccanti idaṃ catusaccakammaṭṭhānaṃ aṭṭhārasadhātuvasena abhiniviṭṭhassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitanti veditabbaṃ. [179] Idāni dutiyachakkaṃ dassento aparāpi cha dhātuyotiādimāha. Tattha sukhadhātu dukkhadhātūti kāyappasādavatthukāni sukhadukkhāni sappaṭipakkhavasena yugaḷakato dassitāni. Sukhaṃ hi dukkhassa paṭipakkho, dukkhaṃ sukhassa. Yattakaṃ sukhena pharitaṭṭhānaṃ, tattakaṃ dukkhaṃ pharati. Yattakaṃ dukkhena pharitaṭṭhānaṃ, tattakaṃ sukhaṃ pharati. Somanassadhātu domanassadhātūti idampi tatheva yugaḷakaṃ kataṃ. Somanassañhi domanassassa paṭipakkho, domanassaṃ somanassassa. Yattakaṃ somanassena pharitaṭṭhānaṃ, tattakaṃ domanassaṃ pharati. Yattakaṃ domanassena pharitaṭṭhānaṃ, tattakaṃ somanassaṃ pharati. Upekkhādhātu avijjādhātūti idaṃ pana padadvayaṃ 3- sarikkhakavasena yugaḷakaṃ kataṃ. Ubhayampi hetaṃ avibhūtattā sarikkhakaṃ hoti. Tattha sukhadukkhadhātuggahaṇena taṃsampayuttā kāyaviññāṇadhātu vatthubhūtā kāyadhātu ārammaṇabhūtā phoṭṭhabbadhātu ca gahitāva honti. Somanassadomanassadhātuggahaṇena taṃsampayuttā manoviññāṇadhātu @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. taṃpajānano 3 cha.Ma. dvayaṃ

--------------------------------------------------------------------------------------------- page80.

Gahitā hoti. Avijjādhātuggahaṇena dhammadhātu gahitā. Upekkhādhātuggahaṇena cakkhusotaghānajivhāviññāṇadhātumanodhātuyo tāsaṃyeva vatthārammaṇabhūtā cakkhudhāturūpadhātuādayo ca gahitāti evaṃ aṭṭhārasapi dhātuyo gahitāva honti. Idāni tāsu dasahi dhātūhi rūpapariggahotiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Evampi ekassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitaṃ hotīti veditabbaṃ. Tattha katamā sukhadhātu, yaṃ kāyikaṃ sātantiādīni heṭṭhā vuttanayāneva. [181] Tatiyachakke kāmoti dve kāmā vatthukāmo ca kilesakāmo ca. Tattha kilesakāmaṃ sandhāya kāmapaṭisaṃyuttā dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ. Vatthukāmaṃ sandhāya kāmoyeva dhātu kāmadhātu, kāmāvacaradhammānametaṃ nāmaṃ. Byāpādapaṭisaṃyuttā dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova dhātu byāpādadhātu, dasaāghātavatthukassa paṭighassetaṃ nāmaṃ. Vihiṃsāpaṭisaṃyuttā dhātu vihiṃsādhātu, vihiṃsāvitakkassetaṃ nāmaṃ. Vihiṃsāyeva dhātu vihiṃsādhātu, parasattaviheṭhanassetaṃ 1- nāmaṃ. Ayampana heṭṭhā anāgatattā evaṃ atthādivibhāgato veditabbā:- vihiṃsanti etāya satte, vihiṃsanaṃ vā etaṃ sattānanti vihiṃsā. Sā viheṭhanalakkhaṇā karuṇāpaṭipakkhalakkhaṇā vā. Parasantāne ubbegajananarasā sakasantāne karuṇāviddhaṃsanarasā vā. Dukkhāyatanapaccupaṭṭhānā, paṭighapadaṭṭhānāti veditabbā. Nekkhammaṃ vuccati lobhā nikkhantattā alobho, nīvaraṇehi nikkhantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbakusalaṃ. Nekkhammapaṭisaṃyuttā dhātu nekkhammadhātu, nekkhammavitakkassetaṃ nāmaṃ. Nekkhammameva dhātu nekkhammadhātu, sabbassāpi kusalassetaṃ nāmaṃ. Abyāpādapaṭisaṃyuttā dhātu abyāpādadhātu, abyāpādavitakkassetaṃ nāmaṃ. Abyāpādova dhātu abyāpādadhātu, mettāyetaṃ nāmaṃ. Avihiṃsāpaṭisaṃyuttā dhātu avihiṃsādhātu, avihiṃsāvitakkassetaṃ nāmaṃ. Avihiṃsāva dhātu avihiṃsādhātu. Karuṇāyetaṃ nāmaṃ. @Footnote: 1 cha.Ma. parasattavihesanassetaṃ

--------------------------------------------------------------------------------------------- page81.

[182] Idāni tamevatthaṃ dassetuṃ tattha katamā kāmadhātūti padabhājanaṃ āraddhaṃ. Tattha paṭisaṃyuttoti sampayogavasena paṭisaṃyutto. Takko vitakkotiādīni vuttatthāneva. Viheṭhetīti bādheti dukkhāpeti. Heṭhanāti pāṇippahārādīhi bādhanā dukkhuppādanā. Balavaheṭhanā viheṭhanā. Hiṃsanti etāyāti hiṃsanā. Balavahiṃsanā vihiṃsanā. Rosanāti ghaṭṭanā. Virosanāti balavaghaṭṭanā. Sabbattha viupasaggena 1- padaṃ vaḍḍhitaṃ. Upahananti etenāti upaghāto, paresaṃ upaghāto parūpaghāto. Mettāyanti etāyāti metti. Mettāyanākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino bhāvo mettāyitattaṃ. Byāpādena vimuttassa cetaso vimutti cetovimutti. Ettha ca purimehi tīhi upacārappattāpi appanāppattāpi 2- mettā kathitā, pacchimena appanāppattāva. Karuṇāyanti etāyāti karuṇā. Karuṇāyanākāro karuṇāyanā. Karuṇāya ayitassa karuṇāsamaṅgino bhāvo karuṇāyitattaṃ. Vihiṃsāya vimuttassa cetaso vimutti cetovimutti. Idhāpi purimanayeneva upacārappanābhedo veditabbo. Ubhayatthāpi ca pariyosānapade mettā karuṇāti cetovimuttivisesanatthaṃ vuttaṃ. Ettha ca kāmavitakko sattesupi uppajjati saṅkhāresupi. Ubhayattha uppannopi kammapathabhedova. Byāpādo pana sattesu uppannoyeva kammapathaṃ bhindati, na itaro. Vihiṃsāyapi eseva nayo. Ettha ca dubbidhā kathā sabbasaṅgāhikā ceva asambhinnā ca. Kāmadhātuggahaṇena hi byāpādavihiṃsādhātuyopi gahitā. Kāmadhātu yāyeva pana nīharitvā nīharitvā dvepi etā dassitāti ayaṃ tāvettha sabbasaṅgāhikakathā. Ṭhapetvā pana byāpādavihiṃsādhātuyo sesā sabbāpi kāmadhātuevāti ayaṃ asambhinnakathā nāma. Nekkhammadhātuggahaṇenāpi abyāpādaavihiṃsādhātuyo gahitāyeva. Nekkhammadhātuto pana nīharitvā nīharitvā tadubhayampi dassitanti ayametthāpi sabbasaṅgāhikakathā. Ṭhapetvā abyāpādaavihiṃsādhātuyo avasesā nekkhammadhātūti ayaṃ asambhinnakathā nāma. @Footnote: 1 Ma. sabbattha vā upasaggena, cha. sabbattha vā viupasaggena 2 Sī. appaṇāpattāpi

--------------------------------------------------------------------------------------------- page82.

Imāhi ca chahi dhātūhi pariggahitāhi aṭṭhārasa dhātuyo pariggahitāva honti. Sabbāpi hi tā dhātuyo kāmadhātutova nīharitvā nīharitvā labbhāpetabbā 1- aṭṭhārasa dhātuyova hontīti tiṇṇaṃ chakkānaṃ vasena aṭṭhārasa honti. Evampana aggahetvā ekekasmiṃ chakke vuttanayeneva 2- aṭṭhārasa aṭṭhārasa katvā sabbānipi tāni aṭṭhārasakāni ekajjhaṃ abhisaṅkhipitvāpi 3- aṭṭhāraseva hontīti veditabbā. Iti imasmiṃ suttantabhājanīye soḷasadhātuyo kāmāvacarā, dve tebhūmikāti evamettha sammasanavārova 4- kathitoti veditabbo. Suttantabhājanīyavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 54 page 61-82. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1401&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1401&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2064              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2068              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2068              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]