ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 54 : PALI ROMAN Vibhanga.A. (sammoha.)

                       2. Abhidhammabhajaniyavannana
     [183] Abhidhammabhajaniye sarupeneva sabbapi dhatuyo dassento attharasa
dhatuyo cakkhudhatu rupadhatutiadimaha. Tattha uddesavare tava:-
              atthato lakkhanadihi 5-       kamatavatvasankhato 6-
              paccaya atha datthabba        veditabbo vinicchayo.
     Tattha atthatoti cakkhatiti cakkhu. Rupayatiti rupam. Cakkhussa vinnanam
cakkhuvinnananti evamadina tava nayena cakkhvadinam visesatthato veditabbo
vinicchayo. Avisesena pana vidahati, dhiyate, vidhanam, vidhiyate etaya, ettha va
dhiyatiti dhatu. Lokiya hi dhatuyo karanabhavena vavatthita hutva suvannarajatadidhatuyo
viya suvannarajatadim anekappakaram samsaradukkham vidahanti. Bharaharehi ca
bharo viya sattehi dhiyante, dhariyantiti attho. Dukkhavidhanamattameva ceta
avasavattanato. Etahi ca karanabhutahi 7- samsaradukkham sattehi anuvidhiyati.
@Footnote: 1 Si. bhavetabba, cha. labhapetabba            2 cha.Ma. eva-saddo na dissati
@3 cha.Ma. abhisankhipitva   4 cha.Ma. sammasanacarova   5 cha.Ma. lakkhanadito
@6 Ma....sankhyato      7 cha.Ma. karanabhutahi

--------------------------------------------------------------------------------------------- page83.

Tathavihitancetam samsaradukkham 1- etasveva dhiyati, thapiyatiti attho. Iti cakkhvadisu ekeko dhammo yathasambhavam vidahati dhiyatetiadiatthavasena dhatuti vuccati. Apica yatha titthiyanam atta nama sabhavato natthi, na evameta. Eta pana attano sabhavam dharentiti dhatuyo. Yatha ca loke vicitta haritalamanosiladayo silavayava dhatuyoti vuccanti, evametapi dhatuyo viya dhatuyo. Vicitta heta nananneyyavayavati. Yatha va sarirasankhatassa samudayassa avayavabhutesu rasasonitadisu annamannam visabhagalakkhanaparicchinnesu dhatusamanna, evametesupi pancakkhandhasankhatassa attabhavassa avayavesu dhatusamanna veditabba. Annamannam visabhagalakkhanaparicchinna hete cakkhvadayoti. Apica dhatuti nijjivamattassetam adhivacanam. Tatha hi bhagava "../../bdpicture/chadhaturo ayam bhikkhu puriso"tiadisu 2- jivasannasamuhanattham dhatudesanam akasiti. Tasma yathavuttenatthena cakkhu ca tam dhatu cati cakkhudhatu .pe. Manovinnananca tam dhatu cati manovinnanadhatuti evam tavettha atthato vinnatabbo vinicchayo. Lakkhanadihiti cakkhvadinam lakkhanadihepettha veditabbo vinicchayo. Tani ca pana nesam lakkhanadini hettha vuttanayeneva veditabbani. Kamatoti idhapi pubbe vuttesu uppattikkamadisu desanakkamova yujjati. So ca panayam hetuphalanupubbavavatthanavasena vutto. Cakkhudhatu rupadhatuti idanhi dvayam hetu, cakkhuvinnanadhatuti phalam. Evam sabbattha kamato veditabbo vinicchayo. Tavatvatoti tavabhavato. Idam vuttam hoti:- tesu tesu hi suttabhidhammapadesesu abhadhatu, subhadhatu, akasanancayatanadhatu, vinnanancayatanadhatu, akincannayatanadhatu, nevasannanasannayatanadhatu, sannavedayitanirodhadhatu, kamadhatu, byapadadhatu, vihimsadhatu, nekkhammadhatu, abyapadadhatu, avihimsadhatu, @Footnote: 1 cha.Ma. ayam patho na dissati 2 Ma.u. 14/343-4/306

--------------------------------------------------------------------------------------------- page84.

Sukhadhatu, dukkhadhatu, somanassadhatu, domanassadhatu, upekkhadhatu, avijjadhatu, arambhadhatu, nikkamadhatu, parakkamadhatu, hinadhatu, majjhimadhatu, panitadhatu, pathavidhatu, apodhatu, tejodhatu, vayodhatu, akasadhatu, vinnanadhatu, sankhatadhatu, asankhatadhatu, anekadhatunanadhatulokoti evamadayo annapi dhatuyo dissanti. Evam sati sabbasam vasena paricchedam akatva kasma attharasati ayameva paricchedo katoti ce. Sabhavato vijjamananam sabbasam dhatunam tadantogadhatta. Rupadhatuyeva hi abhadhatu. Subhadhatu pana rupadipatibaddha. Kasma? subhanimittatta. Subhanimittanhi subhadhatu. Tanca rupadihi vinimuttam na vijjati, kusalavipakarammana va rupadayoeva subhadhatuti rupadimattamevesa. Akasanancayatanadhatuadisu cittam manovinnanadhatu, sesa dhamma dhammadhatu. Sannavedayitanirodhadhatu pana sabhavato natthi. Dhatudvayanirodhamattameva hi sa. Kamadhatu dhammadhatumattam va hoti. Yathaha "tattha katama kamadhatu. Kamapatisamyutto takko .pe. Micchasankappo"ti. Attharasapi dhatuyo va. Yathaha "hetthato avicinirayam pariyantam katva uparito paranimmitavasavatti deve anto karitva yam etasmim antare etthavacara ettha pariyapanna khandhadhatuayatana rupam 1- vedana sanna sankhara vinnanam. Ayam vuccati kamadhatu"ti. Nekkhammadhatu dhammadhatueva. "sabbepi kusala dhamma nekkhammadhatu"ti va vacanato manovinnanadhatupi hotiyeva. Byapadavihimsaabyapadaavihimsasukhadukkhasomanassadomanassupekkhaavijjaarambhanikkama- parakkamadhatuyo dhammadhatuyeva. Hinamajjhimapanitadhatuyo attharasadhatumattameva. Hina hi cakkhvadayo hinadhatu, majjhimapanita cakkhvadayo majjhima ceva panita ca dhatu. Nippariyayena pana akusala dhammadhatumanovinnanadhatuyo hinadhatu, lokiya kusalabyakata @Footnote: 1 cha.Ma. rupa

--------------------------------------------------------------------------------------------- page85.

Ubhopi cakkhudhatuadayo ca majjhimadhatu, lokuttara pana dhammadhatumanovinnanadhatuyo panitadhatu. Pathavitejovayodhatuyo photthabbadhatuyeva. Apodhatu akasadhatu ca dhammadhatuyeva. Vinnanadhatu cakkhuvinnanadisattavinnanadhatusankhepoyeva. Sattarasa dhatuyo dhammadhatuekadeso ca sankhatadhatu, asankhatadhatu pana dhammadhatuekadesova. Anekadhatunanadhatuloko pana attharasadhatuppabhedamattamevati. Iti sabhavato vijjamananam sabbadhatunam tadantogadhatta attharaseva vuttati. Apica vijananasabhave vinnane jivasanninam jivasannasamuhanatthampi 1- attharaseva vutta. Santi hi satta vijananasabhave vinnane jivasannino, tesam cakkhusotaghanajivhakayamanovinnanadhatubhedena 2- tassa anekattam cakkhurupadipaccayayattavuttitaya aniccatanca pakasetva digharattanusayitam jivasannam samuhanitukamena bhagavata attharasa dhatuyo pakasita. Kinca bhiyyo:- tatha veneyyajjhasayavasena. Ye ca imaya natisankhepavittharaya desanaya veneyya satta, tadajjhasayavasena ca attharaseva pakasita. Sankhepavittharanayena tatha tatha hi dhammam pakasayati esa yatha yathassa saddhammatejavihatam vilayam khanena veneyyasattahadayesu tamo payatiti. Evamettha tavatvato veditabbo vinicchayo. Sankhatoti cakkhudhatu tava jatito eko dhammotveva sankhyam gacchati cakkhupasadoti. 3- Tatha sotaghanajivhakayarupasaddagandharasadhatuyo sotapasadadivasena. Photthabbadhatu pana pathavitejovayovasena tayo dhammati sankhyam gacchati. Cakkhuvinnanadhatu kusalakusalavipakavasena dve dhammati sankhyam gacchati. Tatha sotaghanajivhakayavinnanadhatuyo. Manodhatu pana @Footnote: 1 Ma. sannasamuhanatthampi 2 cha.Ma....kayavinnanamanovinnanadhatubhedena @pancadvaravajjanakusalakusal@ 3 cha.Ma. cakkhupasadavasena

--------------------------------------------------------------------------------------------- page86.

Vipakasampaticchannavasena tayo dhammati sankhyam gacchati. Dhammadhatu tinnam arupakkhandhanam solasannam sukhumarupanam asankhataya ca dhatuya vasena visati dhammati sankhyam gacchati. Manovinnanadhatu sesakusalakusalabyakatavinnanavasena chasattati dhammati sankhyam gacchatiti evamettha sankhato veditabbo vinicchayo. Paccayati cakkhudhatuadinam cakkhuvinnanadhatuadisu paccayato veditabbo vinicchayo. So pana nesam 1- paccayabhavo niddesavare avibhavissati. Datthabbati datthabbato cettha vinicchayo veditabboti attho. Sabbaeva hi sankhata dhatuyo pubbantaparantavivittato dhuvasubhasukhattabhavasunnato paccayayattavuttito ca datthabba. Visesato panettha bheritalam viya cakkhudhatu datthabba, dando viya rupadhatu, saddo viya cakkhuvinnanadhatu. Tatha adasatalam viya cakkhudhatu, mukham viya rupadhatu, mukhanimittam viya cakkhuvinnanadhatu. Athava ucchutilani viya cakkhudhatu, yantacakkayatthi viya rupadhatu, ucchurasatelani viya cakkhuvinnanadhatu. Tatha adhararani viya cakkhudhatu, uttararani viya rupadhatu, aggi viya cakkhuvinnanadhatu. Esa nayo sotadhatuadisu. Manodhatu pana yathasambhavato cakkhuvinnanadhatuadinam purecaranucara viya datthabba. Dhammadhatuya vedanakkhandho sallamiva sulamiva ca datthabbo, sannasankharakkhandha vedanasallasulayoga atura viya. Puthujjananam va sanna asadukkhajananato rittamutthi viya, ayathabhuccanimittaggahakato vanamigo viya ca. 2- Sankhara patisandhiyam pakkhipanato angarakasuyam khipanapuriso 3- viya, jatidukkhanubandhanato rajapurisanubandhacora viya, sabbanatthavahassa khandhasantanassa hetuto visarukkhabijani viya, rupam nanavidhupaddavanimittato khuracakkam viya datthabbam. Asankhata pana dhatu amatato santato khemato ca datthabba. Kasma? Sabbanatthapatipakkhabhutatta. Manovinnanadhatu gahitarammanam muncitvapi annam @Footnote: 1 cha.Ma. so panetesam 2 cha.Ma. ca-saddo natthi 3 cha.Ma. khipanakapuriso

--------------------------------------------------------------------------------------------- page87.

Gahetvava pavattanato mahavanamakkato 1- viya duddamanato assakhalunako viya yatthakamanipatito vehasakhittadando viya lobhadosadinanappakarakilesayogato ranganato viya datthabbati. [184] Niddesavare cakkhunca paticca rupe cati idanca dvayam paticca annanca kiriyamanodhatunceva sampayuttakkhandhattayancati attho. Cakkhuvinnanadhatuya hi cakkhu nissayapaccayo hoti, rupam arammanapaccayo, kiriyamanodhatu vigatapaccayo, tayo arupino khandha 2- sahajatapaccayo. Tasma esa cakkhuvinnanadhatu ime cattaro paticca uppajjati nama. Sotanca paticcatiadisupi eseva nayo. Niruddhasamanantarati niruddhaya samanantaRa. Tajja manodhatuti tasmim arammane jata kusalakusalavipakato duvidha manodhatu sampaticchannakicca. Sabbadhammesu va pana pathamasamannaharoti etesu cakkhuvinnanadisu sabbadhammesu uppajjamanesu pathamasamannaharo, cakkhuvinnanadhatuadinam va arammanasankhatesu sabbadhammesu pathamasamannaharoti ayamettha attho veditabbo. Etena pancadvaravajjanakicca kiriyamanodhatu gahitati veditabba. Manodhatuyapi uppajjitva niruddhasamanantarati ettha pikaro sampindanattho. Tasma manodhatuyapi manovinnanadhatuyapiti ayamettha attho veditabbo. Tena ya ca vipakamanodhatuya uppajjitva niruddhaya samanantara uppajjati santiranakicca vipakamanovinnanadhatu, ya ca tassa uppajjitva niruddhaya samanantara uppajjati votthabbanakicca kiriyamanovinnanadhatu, ya ca tassa uppajjitva niruddhaya samanantara uppajjati javanakicca manovinnanadhatu, sa sabbapi kathita hotiti veditabba. Mananca paticcati bhavangamananca. 3- Dhamme cati catubhumikadhammarammanam. Uppajjati manovinnananti sahavajjanakam javanam nibbattati. @Footnote: 1 cha.Ma. vanamakkato 2 cha.Ma. arupakkhandha 3 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page88.

Imasmim pana thane hatthe gahitapanham nama ganhimsu. Mahadhammarakkhitatthero kira nama dighabhanakaabhayattheram hatthe gahetva aha "paticcatipi 1- nama agatatthane avajjanam visum na katabbam, bhavanganissitameva katabban"ti. Tasma idha manoti sahavajjanakam bhavangam. Manovinnananti javanamanovinnananti. 2- Imasmim pana abhidhammabhajaniye solasa dhatuyo kamavacara, dve catubhumika lokiyalokuttaramissaka kathitati. Abhidhammabhajaniyavannana nitthita. ------------------


             The Pali Atthakatha in Roman Book 54 page 82-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1921&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1921&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2252              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2205              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2205              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]