![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Abhidhammabhājanīyavaṇṇanā [206-214] Idāni abhidhammabhājanīyaṃ hoti. Tattha "ariyasaccānī"ti avatvā nip- padesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ "cattāri saccānī"ti vuttaṃ. Ariyasaccānīti hi vutte avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca akusalamūlāni @Footnote: 1 cha.Ma. saṅkhaṃ 2 cha.Ma. saṅgahitattā 3 cha.Ma....yānena. evamuparipi Sāsavāni avasesā ca sāsavā kusalā dhammā na saṅgayhanti. Na ca kevalaṃ taṇhāva dukkhaṃ samudāneti, imepi avasesā ca kilesādayo paccayā samudānentiyeva. Iti imepi paccayā dukkhaṃ samudānentiyevāti nippadesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ "ariyasaccānī"ti avatvā "cattāri saccānī"ti vuttaṃ. Niddesavāre ca nesaṃ paṭhamaṃ dukkhaṃ aniddisitvā tasseva dukkhassa sukhaniddesanatthaṃ 1- dukkhasamudayo niddiṭṭho. Tasmiṃ hi niddiṭṭhe "avasesā ca kilesā"tiādinā nayena dukkhasaccaṃ sukhaniddesaṃ hoti. Nirodhasaccamettha taṇhāya pahānaṃ "taṇhāya ca avasesānañca kilesānaṃ pahānan"ti evaṃ yathāvuttassa samudayassa pahānavasena pañcahākārehi niddiṭṭhaṃ. Maggasaccaṃ panettha paṭhamajjhānikasotāpattimaggavasena dhammasaṅgaṇiyaṃ 2- vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhaṃ. Tattha nayabhedo veditabbo, taṃ upari pakāsayissāma. Yasmā pana na kevalaṃ aṭṭhaṅgikamaggova paṭipadā, "pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti 3- vacanato pana puggalajjhāsayavasena pañcaṅgikopi maggo paṭipadāevāti desito, tasmā taṃ nayaṃ dassetuṃ pañcaṅgikavāropi niddiṭṭho. Yasmā pana 4- na kevalaṃ aṭṭhaṅgikapañcaṅgikamaggāva paṭipadā, sampayuttakā pana atirekapaññāsadhammāpi paṭipadāeva, tasmā taṃ nayaṃ dassetuṃ tatiyo sabbasaṅgāhikavāropi niddiṭṭho. Tattha "avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā"ti idaṃ parihāyati. Sesaṃ sabbattha sadisameva. Tattha aṭṭhaṅgikavārassa "taṇhāya ca avasesānañca kilesānaṃ pahānan"tiādīsu pañcasu koṭṭhāsesu paṭhamakoṭṭhāse tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitaṃ appaṇihitapaṭipadāti imesu pañcasu ṭhānesu 5- dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ @Footnote: 1 cha.Ma. sukhaniddesatthaṃ 2 abhi. 34/277/84 3 Ma.u. 14/433/373 @4 cha.Ma. ca 5 cha.Ma. vāresu Vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve, sādhipatī aṭṭhāti sabbampi nayasahassaṃ hoti. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti cattāri nayasahassāni honti. Yathā ca paṭhamakoṭṭhāse cattāri, evaṃ sesesupīti aṭṭhaṅgikavāre pañcasu koṭṭhāsesu vīsati nayasahassāni honti. Tathā pañcaṅgikavāre sabbasaṅgāhikavāre cāti sabbānipi saṭṭhī nayasahassāni satthārā vibhattāni. Pāli pana saṅkhepena āgatā. Evamidaṃ tividhamahāvāraṃ pañcadasakoṭṭhāsaṃ saṭṭhinayasahassapaṭimaṇḍitaṃ abhidhammabhājanīyaṃ nāma niddiṭṭhanti veditabbaṃ. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Book 54 page 130-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3078 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3078 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=171 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2866 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2812 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2812 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]