![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Pañhāpucchakavaṇṇanā [215] Pañhāpucchake catunnampi saccānaṃ khandhavibhaṅge vuttanayānusāreneva kusalādibhāvo veditabbo. Ārammaṇattikesu pana samudayasaccaṃ kāmāvacaradhamme assādentassa parittārammaṇaṃ hoti, mahaggatadhamme assādentassa mahaggatārammaṇaṃ, paññattidhamme 1- assādentassa navattabbārammaṇaṃ. Dukkhasaccaṃ kāmāvacaradhamme ārabbha uppannaṃ parittārammaṇaṃ, rūpārūpāvacaradhamme ārabbha uppattikāle mahaggatārammaṇaṃ, navalokuttaradhamme paccavekkhaṇakāle appamāṇārammaṇaṃ, paṇṇattiṃ paccavekkhaṇakāle navattabbārammaṇaṃ. Maggasaccaṃ sahajātahetuvasena sabbadāpi maggahetukaṃ, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipati, chandacittesu aññatarādhipatikāle navattabbaṃ nāma hoti. Dukkhasaccaṃ ariyānaṃ maggapaccavekkhaṇakāle maggārammaṇaṃ, tesaṃyeva maggaṃ garuṃ katvā paccavekkhaṇakāle maggādhipati, sesadhammapaccavekkhaṇakāle navattabbaṃ hoti. @Footnote: 1 cha.Ma. paññattiṃ Dve saccānīti dukkhasamudayasaccāni. Etāni hi atītādibhede dhamme ārabbha uppattikāle atītādiārammaṇāni honti. Samudayasaccaṃ ajjhattādibhede dhamme assādentassa ajjhattādiārammaṇaṃ hoti, dukkhasaccaṃ ākiñcaññāyatanakāle navattabbārammaṇampīti veditabbaṃ. Iti imasmiṃ pañhāpucchake dve saccāni lokiyāni honti, dve lokuttarāni. Yathā ca imasmiṃ, evaṃ purimesupi dvīsu. Sammāsambuddhena hi tīsupi suttantabhājanīyādīsu lokiyalokuttarāneva saccāni kathitāni. Evamayaṃ saccavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya saccavibhaṅgavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 54 page 132-133. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3117 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3117 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=223 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3082 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3004 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3004 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]