ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page134.

5. Indriyavibhaṅga 1. Abhidhammabhājanīyavaṇṇanā [219] Idāni tadanantare indriyavibhaṅge bāvīsatīti gaṇanaparicchedo. Indriyānīti paricchinnadhammanidassanaṃ. Idāni tāni sarūpato dassento cakkhundriyantiādimāha. Tattha cakkhudvāre indattaṃ kāretīti cakkhundriyaṃ. Sotaghānajivhākāyadvāre indattaṃ kāretīti kāyindriyaṃ. Vijānanalakkhaṇe indattaṃ kāretīti manindriyaṃ. Itthībhāve indattaṃ kāretīti itthindriyaṃ. Purisabhāve indattaṃ kāretīti purisindriyaṃ. Anupālanalakkhaṇe indattaṃ kāretīti jīvitindriyaṃ. Sukhalakkhaṇe indattaṃ kāretīti sukhindriyaṃ. Dukkhasomanassadomanassaupekkhālakkhaṇe indattaṃ kāretīti upekkhindriyaṃ. Adhimokkhalakkhaṇe indattaṃ kāretīti saddhindriyaṃ. Paggahalakkhaṇe indattaṃ kāretīti viriyindriyaṃ. Upaṭṭhānalakkhaṇe indattaṃ kāretīti satindriyaṃ. Avikkhepalakkhaṇe indattaṃ kāretīti samādhindriyaṃ. Dassanalakkhaṇe indattaṃ kāretīti paññindriyaṃ. anaññātaññassāmītipavatte jānanalakkhaṇe indattaṃ kāretīti anaññātaññassāmītindriyaṃ. Ñātānaṃyeva dhammānaṃ puna ājānane indattaṃ kāretīti aññindriyaṃ. Aññātāvībhāve indattaṃ kāretīti aññātāvindriyaṃ. Idha suttantabhājanīyannāma na gahitaṃ. Kasmā? suttante imāya paṭipāṭiyā Bāvīsatiyā indriyānaṃ anāgatattā. Suttantasmiṃ hi katthaci dve indriyāni kathitāni, katthaci tīṇi, katthaci pañca. Evaṃ pana nirantaraṃ dvāvīsati āgatāni nāma natthi. Ayaṃ tāvettha aṭṭhakathānayo. Ayaṃ pana aparo nayo:- etesu hi atthato lakkhaṇādīhi kamato ca vijāniyā bhedābhedā tathā kiccā bhūmito ca vinicchayaṃ.

--------------------------------------------------------------------------------------------- page135.

Tattha cakkhvādīnaṃ tāva "cakkhatī"tiādinā 1- nayena attho pakāsito. Pacchimesu pana tīsu paṭhamaṃ pubbabhāge anaññātaṃ amataṃ padaṃ catusaccadhammaṃ vā jānissāmīti evaṃ paṭipannassa uppajjanato indriyaṭṭhasambhavato ca anaññātaññassāmītindriyanti vuttaṃ, dutiyaṃ ājānanato ca indriyaṭṭhasambhavato ca aññindriyaṃ, tatiyaṃ aññātāvino catūsu saccesu niṭṭhitaññāṇakiccassa khīṇāsavasseva uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ. Ko panesa indriyaṭṭho nāmāti. Indaliṅgaṭṭho indriyaṭṭho, indadesitaṭṭho indriyaṭṭho, indadiṭṭhaṭṭho indriyaṭṭho, indasiṭṭhaṭṭho indriyaṭṭho, indajuṭṭhaṭṭho indriyaṭṭho, so sabbopi idha yathāyogaṃ yujjati, bhagavā hi sammāsambuddho paramissariyabhāvato indo, kusalākusalañca kammaṃ kammesu kassaci issariyābhāvato. Tenevettha kammasañjanitāni tāva 2- indriyāni kusalākusalakammaṃ ulliṅgenti, tena ca siṭṭhānīti indaliṅgaṭṭhena indasiṭṭhaṭṭhena ca indriyāni. Sabbāneva pana tāni 3- bhagavatā yabhābhūtato pakāsitāni ca abhisambuddhāni cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca indriyāni. Teneva bhagavatā munindena kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Apica ādhipaccasaṅkhātena issariyaṭṭhenāpi etāni indriyāni. Cakkhuviññāṇādippavattiyaṃ hi cakkhvādīnaṃ siddhamādhipaccaṃ, tasmiṃ hi tikkhe tikkhattā mande ca mandattāti ayaṃ tāvettha atthato vinicchayo. Lakkhaṇādīhīti lakkhaṇarasapaccupaṭṭhānapadaṭṭhānehipi cakkhvādīnaṃ vinicchayaṃ vijāniyāti attho. Tāni panetesaṃ 4- lakkhaṇādīni heṭṭhā vuttāneva. Paññindriyādīni hi cattāri atthato amohoyeva. Sesāni tattha sarūpenevāgatāni. @Footnote: 1 cha.Ma. cakkhatīti cakkhūti.... 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma. etāni 4 cha.Ma. nesaṃ

--------------------------------------------------------------------------------------------- page136.

Kamatoti ayampi desanākkamova. Tattha ajjhattadhammaṃ pariññāya ariyabhūmipaṭilābho hotīti attabhāvapariyāpannāni cakkhundriyādīni paṭhamaṃ desitāni. So pana attabhāvo yaṃ dhammaṃ upādāya itthīti vā purisoti vā saṅkhyaṃ gacchati, ayaṃ soti nidassanatthaṃ tato itthindriyaṃ purisindriyañca. So duvidhopi jīvitindriyapaṭibaddhavuttīti ñāpanatthaṃ tato jīvitindriyaṃ. Yāva tassa pavatti, tāva etesaṃ vedayitānaṃ anivatti. Yañca kiñci vedayitaṃ, sabbantaṃ sukhadukkhanti ñāpanatthaṃ tato sukhindriyādīni. Taṃnirodhatthaṃ pana ete dhammā bhāvetabbāti paṭipattidassanatthaṃ tato saddhādīni. Imāya paṭipattiyā ekadhammo 1- paṭhamaṃ attani pātubhavatīti paṭipattiyā amoghabhāvadassanatthaṃ tato anaññātaññassāmītindriyaṃ, tasseva phalattā tato anantaraṃ bhāvetabbattā ca tato aññindriyaṃ. Ito paraṃ bhāvanāya imassa adhigamo, adhigate ca panimasmiṃ natthi kiñci uttarikaraṇīyanti ñāpanatthaṃ ante paramassāsabhūtaṃ aññātāvindriyaṃ desitanti ayamettha kamo. Bhedābhedāti jīvitindriyasseva cettha bhedo. Taṃ hi rūpajīvitindriyaṃ arūpajīvitindriyanti duvidhaṃ hoti. Sesānaṃ abhedoti evamettha bhedābhedato vinicchayaṃ vijāniyā. Kiccāti kimindriyānaṃ kiccanti ce. Cakkhundriyassa tāva "cakkhvāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo"ti vacanato yaṃ taṃ indriyapaccayabhāvena sādhetabbaṃ attano tikkhamandādibhāvena cakkhuviññāṇādidhammānaṃ tikkhamandādisaṅkhātaattākārānuvattāpanaṃ, idaṃ kiccanti. 2- Evaṃ sotaghānajivhākāyānaṃ. Manindriyassa pana sahajātadhammānaṃ attano vasavattāpanaṃ, jīvitindriyassa sahajātadhammānupālanaṃ, itthindriyapurisindriyānaṃ itthīpurisanimittakuttākappākārānuvidhānaṃ, sukhadukkhasomanassadomanassindriyānaṃ sahajātadhamme abhibhavitvā yathāsakaṃ oḷārikākārānupāpanaṃ, upekkhindriyassa @Footnote: 1 cha.Ma. esa dhammo 2 cha.Ma. kiccaṃ

--------------------------------------------------------------------------------------------- page137.

Santapaṇītamajjhattākārānupāpanaṃ, saddhādīnaṃ paṭipakkhābhibhavanaṃ sampayuttadhammānañca pasannākārādibhāvasampāpanaṃ, anaññātaññassāmītindriyassa saṃyojanattayappahānañceva sampayuttakānañca tappahānābhimukhabhāvakaraṇaṃ, aññindriyassa kāmarāgabyāpādāditanu- karaṇappahānañceva sahajātānañca attano vasānuvattāpanaṃ, aññātāvindriyassa sabbakiccesu ussukkappahānañceva amatābhimukhabhāvapaccayatā ca sampayuttānanti evamettha kiccato vinicchayaṃ vijāniyā. Bhūmitoti cakkhusotaghānajivhākāyaitthīpurisasukhadukkhadomanassindriyāni cettha kāmāvacarāneva, manindriyajīvitindriyaupekkhindriyāni saddhāviriyasatisamādhi- paññindriyāni ca catubhūmipariyāpannāni, somanassindriyaṃ kāmāvacararūpāvacara- lokuttaravasena bhūmittayapariyāpannaṃ, avasāne tīṇi lokuttarānevāti evaṃ bhūmito vinicchayaṃ vijāniyā. Evaṃ hi vijānanto:- saṃvegabahulo bhikkhu ṭhito indriyasaṃvare indriyāni pariññāya dukkhassantaṃ nigacchatīti. [220] Niddesavāre "yaṃ cakkhu catunnaṃ mahābhūtānan"tiādi sabbaṃ dhammasaṅgaṇiyaṃ padabhājane 1- vuttanayeneva veditabbaṃ. Viriyindriyasamādhindriya- niddesādīsu ca sammāvāyāmo micchāvāyāmo sammāsamādhi micchāsamādhītiādīni na vuttāni. Kasmā? sabbasaṅgāhikattā. 2- Sabbasaṅgāhikāni hi idha indriyāni kathitāni. Evaṃ santepettha dasa indriyāni lokiyāni kāmāvacarāneva, tīṇi lokuttarāni, nava lokiyalokuttaramissakānīti. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 saṅgaṇī. A. 1/595/364 2 cha.Ma. sabbasaṅgāhakattā


             The Pali Atthakatha in Roman Book 54 page 134-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3141&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3141&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3282              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3282              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]