ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         Akusalaniddesavaṇṇanā
     [248-9] Idāni yathā heṭṭhā cittuppādakaṇḍe kusalattikaṃ ādiṃ
katvā nikkhittamātikāya paṭipāṭiyā paṭhamaṃ kusalaṃ bhājitaṃ, tathā idha mātikāya
anikkhittattā paṭhamaṃ kusalaṃ anāmasitvā "avijjāpaccayā saṅkhāro"ti akusaladhammavasena
mātikāya nikkhittattā nikkhepapaṭipāṭiyāva avijjādīni paṭiccasamuppādaṅgāni
bhājetvā dassetuṃ katame dhammā akusalātiādimāha. Tassattho heṭṭhā cittuppāda-
kaṇḍe 1- vuttanayeneva veditabbo. Yasmā pana ekacittakkhaṇe taṇhāya ca
kāmupādānassa ca sambhavo natthi, tasmā yaṃ ettha taṇhāpaccayā upādānaṃ labbhati,
tadeva dassetuṃ diṭṭhi diṭṭhigatantiādi vuttaṃ.
     Bhavaniddese ca yasmā upādānaṃ saṅkhārakkhandhe saṅgahaṃ gacchati, tasmā
"ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho"ti
vuttaṃ. Evañhi vuccamāne upādānassa upādānapaccayattaṃ āpajjeyya,
na ca tadeva tassa paccayo hoti. Jātiādiniddesesu yasmā ete arūpadhammānaṃ
jātiādayo, tasmā "khaṇḍiccaṃ pāliccaṃ valittacatā cuti cavanatā"ti na vuttaṃ.
     [250] Evaṃ paṭhamavāraṃ niṭṭhapetvā puna dutiyavāre yasmiṃ samaye
paṭhamavārena paccayākāro dassito, tasmiṃyeva samaye aparenapi nayena paccayākāraṃ
dassetuṃ visuṃ samayavavatthānavāraṃ avatvā tasmiṃ samaye avijjāpaccayā
@Footnote: 1 saṅgaṇī. A. 1/365/304
Saṅkhārotiādinā nayena desanā katā. Tattha ṭhapetvā phassanti idaṃ yasmā phassopi
nāmapariyāpanno, tasmā phassassa nāmato nīharaṇatthaṃ vuttaṃ.
     [252] Tatiyavāre yassa cittasamuṭṭhānarūpassa viññāṇaṃ paccayo, tasmiṃ
pavattamāne yasmā tenupaladdhānaṃ 1- cakkhvāyatanādīnaṃ upacitattaṃ paññāyati, tasmā
cakkhvāyatanassa upacayotiādi vuttaṃ. Yasmā ca kammajarūpassāpi tasmiṃ samaye
pavattamānassa 2- viññāṇaṃ pacchājātapaccayena paccayo hoti, tasmāpi evaṃ vuttaṃ.
Tattha kiñcāpi kammajaṃ cittasamuṭṭhānanti dveva santatiyo gahitā, itarāpi pana
dve santatiyo gahetabbā. Tāsampi hi viññāṇaṃ paccayo hotiyeva.
     [254] Catutthavāre pana yasmā ekacittakkhaṇepi mahābhūtarūpapaccayā
cakkhvāyatanādīni, hadayarūpapaccayā saḷāyatanaṃ, 3- nāmapaccayā ca pacchājātasahajātādi-
vasena yathānurūpaṃ sabbānipi pavattanti, tasmā tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ,
cakkhvāyatanantiādi vuttanti.
                         Paṭhamacatukkaniddeso.
     [256] Dutiyacatukke sabbaṃ uttānameva.
     [264] Tatiyacatukke yassa sampayuttapaccayabhāvo na hoti, yassa ca hoti,
taṃ visuṃ visuṃ dassetuṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ
nāmantiādi vuttaṃ.
                         Tatiyacatukkaniddeso.
     [272] Catutthacatukke phassapaccayā nāmaniddese kiñcāpi "ṭhapetvā
phassaṃ vedanākkhandho .pe. Viññāṇakkhandho, idaṃ vuccati phassapaccayā nāman"ti
na vuttaṃ, tathāpi anantarātītapadaniddese "ṭhapetvā phassaṃ vedanākkhandho
.pe. Viññāṇakkhandho"ti vuttattā avuttampi taṃ vuttameva hoti. Yadeva hi
nāmaṃ phassassa paccayo, phassopi tasseva paccayoti.
                         Catutthacatukkaniddeso.
@Footnote: 1 cha.Ma. tenupatthaddhānaṃ     2 cha.Ma. vattamānassa        3 cha.Ma. chaṭṭhāyatanaṃ
     Yathā cāyaṃ catutthacatukke 1- soḷasavārappabhedo avijjāmūlako paṭhamanayo
etasmiṃ paṭhamākusalacitte pakāsito, evaṃ saṅkhāramūlakādayo aṭṭha nayāpi veditabbā,
pāli pana saṅkhittā. Evameva tasmiṃ paṭhamākusalacitteyeva nava nayā chattiṃsa
catukkāni catucattāḷīsādhikañca vārasataṃ hotīti veditabbā. 2-
     [280] Idāni imināva nayena sesākusalacittesupi paccayākāraṃ dassetuṃ
katame dhammā akusalātiādimāraddhaṃ. Tattha yasmā diṭṭhivippayuttesu taṇhāpaccayā
upādānaṃ natthi, tasmā upādānaṭṭhāne upādānaṃ viya daḷhanipātinā adhimokkhena
padaṃ pūritaṃ. Domanassasahagatesu ca yasmā vedanāpaccayā taṇhāpi natthi,
tasmā taṇhāṭṭhāne taṇhā viya balavakilesena paṭighena padaṃ pūritaṃ, upādānaṭṭhāne
adhimokkheneva. Vicikicchāsampayutte pana yasmā sanniṭṭhānābhāvato
adhimokkhopi natthi, tasmā taṇhāṭṭhāne balavakilesabhūtāya vicikicchāya padaṃ pūritaṃ,
upādānaṭṭhānaṃ parihīnameva. Uddhaccasampayutte pana yasmā adhimokkho atthi,
tasmā taṇhāṭṭhāne balavakilesena uddhaccena padaṃ pūritaṃ, upādānaṭṭhāne
adhimokkheneva. Sabbattheva ca visesamattaṃ dassetvā pāli saṅkhittā. Yo cāyaṃ
viseso dassito, tattha kevalaṃ adhimokkhaniddesova apubbo. Sesaṃ heṭṭhā
āgatameva.
     Adhimokkhaniddese pana adhimuccanavasena adhimokkho. Adhimuccati vā tena ārammaṇe
cittaṃ nibbicikicchatāya sanniṭṭhānaṃ gacchatīti adhimokkho. Adhimuccanākāro
adhimuccanā. Tassa cittassa tasmiṃ vā ārammaṇe adhimuttatāti tadadhimuttatā.
Sabbacittesu ca paṭhamacitte vuttanayeneva nayacatukkavārappabhedo veditabbo.
Kevalañhi vicikicchāsampayutte upādānamūlakassa nayassa abhāvā aṭṭha nayā
dvattiṃsa catukkāni aṭṭhavīsādhikañca vārasataṃ hotīti.
                         Akusalaniddesavaṇṇanā.
                            --------
@Footnote: 1 cha. catucatukko         2 cha.Ma. veditabbaṃ



             The Pali Atthakatha in Roman Book 54 page 224-226. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5289              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5289              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3903              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]