ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                          Kusalaniddesavaṇṇanā
     [292] Idāni imināva nayena kusalacittādīsupi paccayākāraṃ dassetuṃ
katame dhammā kusalātiādimāraddhaṃ. Yathā pana akusale paṭhamaṃ mātikaṃ nikkhipitvā
pacchā niddeso kato, na tathā idha. Kasmā? appanāvāre nānattabhāvato. 1-
Lokiyakusalādīsu hi tesaṃ dhammānaṃ dukkhasaccapariyāpannattā "evametassa kevalassa
dukkhakkhandhassā"ti appanā hoti, lokuttarakusalādīsu "evametesaṃ dhammānan"ti.
Tasmā ettha sādhāraṇato mātikaṃ ṭhapetuṃ na sakkāti pāṭiyekkaṃ tesaṃ tesaṃ
kusalādīnaṃ mātikaṃ uddisitvāva niddeso katoti.
     Tattha yasmā ekacittakkhaṇe kusalasaṅkhārena saddhiṃ avijjā natthi, tasmā
taṃ avatvā avijjā viya akusalānaṃ, kusalānaṃ mūlato kusalamūlaṃ, taṇhupādānānañca
abhāvato taṇhāṭṭhāne taṇhā viya ārammaṇe ajjhogāḷho pasādo,
upādānaṭṭhāne upādānaṃ viya daḷhanipātī nāma adhimokkho vutto. Sesaṃ
heṭṭhā vuttanayeneva veditabbanti.
                         Kusalaniddesavaṇṇanā.
                           -----------



             The Pali Atthakatha in Roman Book 54 page 227. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5357              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5357              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=5016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=4568              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=4568              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]