ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        Abyākataniddesavaṇṇanā
     [306] Abyākataṃ heṭṭhā cittuppādakaṇḍe 2- āgatapaṭipāṭiyāva vibhattaṃ.
Sabbavāresu ca avijjāmūlakā nayā parīhīnā. Kasmā? avijjāṭṭhāne ṭhapetabbassa
Abhāvato. Kusalacittesu hi avijjāṭṭhāne ṭhapetabbaṃ kusalamūlaṃ atthi, cakkhu-
viññāṇādīsu natthi. Sahetukesu pana kiñcāpi atthi, evaṃ santepi idha pacchinnattā
tattha na gahitaṃ, pañcaviññāṇasote sotapatitāva hutvā desanā katāti veditabbā.
     Visesato panettha cakkhuviññāṇādīsu taṇhāṭṭhānaṃ upādānaṭṭhānaṃ ca
parihīnaṃ. Kasmā? taṇhāṭṭhānārahassa balavadhammassa abhāvā adhimokkharahitattā
@Footnote: 1 cha.Ma. nānattasambhavato        2 abhi. 34/431/120
Ca. Sesāhetukeseu pana 1- taṇhāṭṭhānameva parihīnaṃ. Sahetukesu pasādasabbhāvato
taṇhāṭṭhāne pasādena padaṃ pūritaṃ. Evamettha kusalākusalavipākesu cakkhu-
viññāṇādīsu saṅkhāraviññāṇanāmasaḷāyatanaphassavedanāmūlakā cha cha, sesāhetukesu
adhimokkhamūlakena saddhiṃ satta satta, sahetukesu pana 1- pasādamūlakena saddhiṃ
aṭṭha aṭṭha nayā veditabbā.
     Tattha cakkhuviññāṇādīsupi catunnampi catukkānaṃ ādivārova vutto.
Dutiyavāro pacacyavisesaṭṭhena labbhamānopi na vutto, tatiyacatutthavārā asambhavatoyeva.
Rūpamissakā hi te, na ca cakkhuviññāṇādīni rūpaṃ samuṭṭhāpenti. Yathā ca
paṭhamacatukke dve vārā labbhanti, evaṃ sesacatukkesupi. Tasmā paṭhamacatukke
dutiyavāro sesacatukkesu ca dve dve vārā avuttāpi vuttāva hontīti
veditabbā. Sesāhetukābyākate sabbacatukkesu sabbepi vārā labbhanti, idha
pacchinnattā pana parato na gahitā. Sotapatitāva hutvā desanā katāti. Sesa-
sahetukavipākesupi eseva nayo aññatra arūpāvacaravipākā. Arūpāvacaravipākasmiñhi
vāradvayameva labbhatīti.
                        Abyākataniddesavaṇṇanā.
                            ---------



             The Pali Atthakatha in Roman Book 54 page 227-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5372              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5372              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=372              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=5211              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=4701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=4701              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]