![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Abyākataniddesavaṇṇanā [306] Abyākataṃ heṭṭhā cittuppādakaṇḍe 2- āgatapaṭipāṭiyāva vibhattaṃ. Sabbavāresu ca avijjāmūlakā nayā parīhīnā. Kasmā? avijjāṭṭhāne ṭhapetabbassa Abhāvato. Kusalacittesu hi avijjāṭṭhāne ṭhapetabbaṃ kusalamūlaṃ atthi, cakkhu- viññāṇādīsu natthi. Sahetukesu pana kiñcāpi atthi, evaṃ santepi idha pacchinnattā tattha na gahitaṃ, pañcaviññāṇasote sotapatitāva hutvā desanā katāti veditabbā. Visesato panettha cakkhuviññāṇādīsu taṇhāṭṭhānaṃ upādānaṭṭhānaṃ ca parihīnaṃ. Kasmā? taṇhāṭṭhānārahassa balavadhammassa abhāvā adhimokkharahitattā @Footnote: 1 cha.Ma. nānattasambhavato 2 abhi. 34/431/120 Ca. Sesāhetukeseu pana 1- taṇhāṭṭhānameva parihīnaṃ. Sahetukesu pasādasabbhāvato taṇhāṭṭhāne pasādena padaṃ pūritaṃ. Evamettha kusalākusalavipākesu cakkhu- viññāṇādīsu saṅkhāraviññāṇanāmasaḷāyatanaphassavedanāmūlakā cha cha, sesāhetukesu adhimokkhamūlakena saddhiṃ satta satta, sahetukesu pana 1- pasādamūlakena saddhiṃ aṭṭha aṭṭha nayā veditabbā. Tattha cakkhuviññāṇādīsupi catunnampi catukkānaṃ ādivārova vutto. Dutiyavāro pacacyavisesaṭṭhena labbhamānopi na vutto, tatiyacatutthavārā asambhavatoyeva. Rūpamissakā hi te, na ca cakkhuviññāṇādīni rūpaṃ samuṭṭhāpenti. Yathā ca paṭhamacatukke dve vārā labbhanti, evaṃ sesacatukkesupi. Tasmā paṭhamacatukke dutiyavāro sesacatukkesu ca dve dve vārā avuttāpi vuttāva hontīti veditabbā. Sesāhetukābyākate sabbacatukkesu sabbepi vārā labbhanti, idha pacchinnattā pana parato na gahitā. Sotapatitāva hutvā desanā katāti. Sesa- sahetukavipākesupi eseva nayo aññatra arūpāvacaravipākā. Arūpāvacaravipākasmiñhi vāradvayameva labbhatīti. Abyākataniddesavaṇṇanā. ---------The Pali Atthakatha in Roman Book 54 page 227-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5372 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5372 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=372 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=5211 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=4701 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=4701 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]