ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page310.

8. Sammappadhānavibhaṅga 1. Suttantabhājanīyavaṇṇanā [390] Idāni tadanantare sammappadhānavibhaṅge cattāroti gaṇanaparicchedo, tena na tato heṭṭhā na uddhanti sammappadhānaparicchedaṃ dīpeti. Sammappadhānāti kāraṇappadhānā upāyappadhānā yonisopadhānā. Idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Viriyaṃ ārabhatīti kāyikacetasikaviriyaṃ karoti. Paṭipāṭiyā teneva sahajātena viriyena cittaṃ ukkhipati. Padahatīti padhānaviriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Uppannānaṃ pāpakānanti anuppannānanti avattabbataṃ āpannānaṃ pāpadhammānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vuḍḍhiyā. 1- Pāripūriyāti paripūraṇatthāya. Ayaṃ tāva catunnaṃ sammappadhānānaṃ uddesavāravasena ekapadiko atthuddhāro. [391] Idāni paṭipāṭiyā tāni padāni bhājetvā dassetuṃ kathañca bhikkhu anuppannānantiādinā nayena niddesavāro āraddho. Tattha yaṃ heṭṭhā dhammasaṅgahe āgatasadisaṃ, taṃ tassa vaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Yaṃ pana tasmiṃ anāgataṃ, tattha chandaniddese tāva yo chandoti yo chandanīyavasena @Footnote: 1 cha.Ma. vaḍḍhiyā

--------------------------------------------------------------------------------------------- page311.

Chando. Chandīkatāti chandikabhāvo, chandakaraṇākāro vā. Kattukamyatāti kattukāmatā. Kusaloti cheko. Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando diṭṭhichando viriyachando dhammacchandoti bahuvidho nānappakāro. Tesu dhammacchandoti imasmiṃ ṭhāne kattukamyatākusaladhammacchando adhippeto. Imaṃ chandaṃ janetīti chandaṃ kurumāno chandaṃ janeti nāma. Sañjanetīti upasaggena padaṃ vaḍḍhitaṃ. Uṭṭhāpetīti chandaṃ kurumānova taṃ uṭṭhāpeti 1- nāma. Samuṭṭhāpetīti 2- upasaggena padaṃ vaḍḍhitaṃ. Nibbattetīti chandaṃ kurumānova taṃ nibbatteti nāma. Abhinibbattetīti upasaggena padaṃ vaḍḍhitaṃ. Apica chandaṃ karontova chandaṃ janeti nāma. Tameva satataṃ karonto sañjaneti nāma. Kenacideva antarāyena patitaṃ puna ukkhipanto uṭṭhāpeti 1- nāma. Pabandhaṭṭhitiṃ pāpento samuṭṭhāpeti 2- nāma. Taṃ pākaṭaṃ karonto nibbatteti nāma. Anosakkanatāya alīnavuttitāya anolīnavuttitāya abhimukhabhāvena nibbattento abhinibbatteti nāma. [394] Viriyaniddese viriyaṃ karontova viriyaṃ ārabhati nāma. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Viriyaṃ karontoyeva ca āsevati bhāveti nāma. Punappunaṃ karonto bahulīkaroti. Āditova karonto ārabhati. Punappunaṃ karonto samārabhati. Bhāvanāvasena bhajanto āsevati. Vaḍḍhento bhāveti. Sabbakiccesu tadeva bahulīkaronto bahulīkarotīti veditabbo. [395] Cittapaggahaniddese viriyapaggahena yojento cittaṃ paggaṇhāti, ukkhipatīti attho. Punappunaṃ paggaṇhanto sampaggaṇhāti. Evaṃ sampaggahitaṃ yathā na patati, tathā naṃ viriyupatthambhena upatthambhento upatthambheti. Upatthambhitampi thirabhāvatthāya punappunaṃ upatthambhento paccupatthambheti nāma. [406] Ṭhitiyāti padassa niddese sabbesampi asammosādīnaṃ ṭhitivevacanabhāvaṃ dassetuṃ yā ṭhiti so asammosotiādi vuttaṃ. Ettha hi heṭṭhimaṃ heṭṭhimaṃ padaṃ @Footnote: 1 cha.Ma. uṭṭhapeti 2 cha.Ma. samuṭṭhapetīti

--------------------------------------------------------------------------------------------- page312.

Uparimassuparimassattho, 1- uparimaṃ uparimaṃ padaṃ 2- heṭṭhimassa heṭṭhimassa atthotipi vattuṃ vaṭṭati. Sesaṃ sabbattha uttānatthamevāti. Ayantāva pālivaṇṇanā. Ayaṃ panettha vinicchayakathā:- ayañhi sammappadhānakathā nāma duvidhā lokiyā lokuttarā ca. Tattha lokiyā sabbapubbabhāge hoti, sā kassapasaṃyuttapariyāyena lokiyamaggakkhaṇe veditabbā. Vuttañhi tattha:- 3- "cattārome āvuso sammappadhānā. Katame cattāro. 3- Idhāvuso bhikkhu `anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyun'ti ātappaṃ karoti, `uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyun'ti ātappaṃ karoti, `anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyun'ti ātappaṃ karoti, `uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyun'ti ātappaṃ karotī"ti. 4- Ettha ca anuppannā kusalā dhammāti samathavipassanā ceva maggo ca. Uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati, purimasmiṃ vā samathavipassanāva gahetabbāti vuttaṃ. Taṃ pana na yuttaṃ. Tattha "uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī"ti atthassa āvībhāvanatthaṃ idaṃ vatthu:- eko kira khīṇāsavatthero "mahācetiyañca mahābodhiñca vandissāmī"ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā piṅgarapariveṇaṃ 5- pāvisi. Sāyaṇhasamaye mahābhikkhusaṃghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṃghe vanditvā paṭikkante manussānaṃ @Footnote: 1 cha.Ma. uparimassa uparimassa padassa attho 2 cha.Ma. ayaṃ pāṭho na dissati @3-3 pāliyaṃ ime pāṭhā na dissanti 4 saṃ.ni. 16/145/189 @5 Ma. piyaṅgapariveṇaṃ, cha. vihārapariveṇaṃ

--------------------------------------------------------------------------------------------- page313.

Sāyamāsabhuttavelāya sāmaṇerampi ajānāpetvā "cetiyaṃ vandissāmī"ti ekakova nikkhami. Sāmaṇero "kinnu kho thero avelāya ekakova gacchati, jānissāmī"ti upajjhāyassa padānupadikova nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena mahācetiyaṅgaṇaṃ āruḷho. Sāmaṇeropi anupadaṃyeva āruḷho. Mahāthero mahācetiyaṃ oloketvā 1- buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho mahācetiyaṃ vandati. Sāmaṇeropi therassa vandanākāraṃ disvā "upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā"ti cintesi. There vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhite sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento "kadā āgatosī"ti pucchi. Tumhākaṃ cetiyaṃ vandanakāle bhante, ativiya pasannā cetiyaṃ vandittha, kinnu kho pupphāni labhitvā pūjeyyāthāti. Āma pūjeyyāmi 2- sāmaṇera imasmiṃ cetiye viya aññatra ettakaṃ dhātunidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyāti. Tenahi bhante adhivāsetha, āharissāmīti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannāni pupphāni gahetvā parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimamukhaṃ asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā "pūjetha bhante"ti āha. Thero atimandāni no sāmaṇera pupphānīti āha. Gacchatha bhante bhagavato guṇe āvajjetvā pūjethāti. Thero pacchimamukhanissitena sopāṇena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmi paripuṇṇā, pupphāni patitvā dutiyabhūmiyaṃ @Footnote: 1 cha. ulloketvā 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page314.

Jaṇṇuppamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjeti, 1- sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi, sabbaṃ cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe "sāmaṇera pupphāni na khiyyantī"ti āha. Parissāvanaṃ bhante adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni khīṇāni. Thero parissāvanaṃ sāmaṇerassa datvā saṭṭhihatthapākārena 2- cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi "yāva mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhituṃ 3- no"ti. Tato "na sakkhissatī"ti disvā sāmaṇeraṃ āha "sāmaṇera tvaṃ idāni mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditaṃ kañjiyaṃ pivissasī"ti. Daharakabhāvassa nāmesa doso, yaṃ so upajjhāyassa kathāya saṃvejetvā "kammaṭṭhānaṃ me bhante ācikkhathā"ti na yāci. "amhākaṃ upajjhāyo kiṃ vadatī"ti taṃ pana asuṇanto viya agamāsi. Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati, "kataraṃ gāmaṃ pavisatha bhante"ti pucchitvā pana "idāni me upajjhāyo gāmadvāraṃ sampatto bhavissatī"ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsenāgantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati "sāmaṇera mā evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyarūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati, santāya samāpattiyā parihīnāya 4- brahmacariyavāse santhambhituṃ na sakkontī"ti. Sāmaṇero "kiṃ katheti 5- mayhaṃ upajjhāyo"ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kambupeṇḍavihāraṃ 6- nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti. @Footnote: 1 cha.Ma. pūjesi 2 cha. saddhiṃ hatthipākārena 3 cha.Ma. rakkhitunti @4 cha.Ma. parihīnā 5 cha.Ma. kathesi @6 Sī. kampupelandavihāraṃ, cha.Ma. kammupendavihāraṃ

--------------------------------------------------------------------------------------------- page315.

Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kambupeṇḍagāmato nikkhamitvā padumasaraṃ oruyha gāyamānā pupphāni bhañjati, tasmiṃ samaye sāmaṇero padumasaramatthakena gacchati, gacchanto pana sakkalasikāya 1- kāṇamakkhikā viya tassā gītasadde bajjhi. Tāvadeva iddhi antarahitā, chinnapakkho kāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalītūlaṃ viya patamānaṃ anupubbena padumasaratīre aṭṭhāsi. So vegenāgantvā 2- upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero "pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī"ti kiñci avatvā piṇḍāya pāvisi. Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno, sāpi sāmaṇeraṃ ākāsena gacchantañca punāgantvā ṭhitañca disvā "addhā esa maṃ nissāya ukkaṇṭhito"ti ñatvā "paṭikkama sāmaṇerā"ti āha. sopi paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā "kiṃ bhante"ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī "ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na idāni yuttaṃ pariccajitun"ti "idheva tiṭṭhā"ti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi gantvā 3- nānappakāraṃ ovadamānā vacanaṃ agaṇhantaṃ āhaṃsu "tvaṃ amhe uccākulāti mā sallakkhesi, 4- mayaṃ pesakārā, sakkhissasi pesakārakammaṃ kātun"ti. Sāmaṇero āha "upāsaka gihibhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā, mā sāṭakamatte lobhaṃ karothā"ti. Pesakārako udare bandhasāṭakaṃ 5- datvā gharaṃ netvā dhītaraṃ adāsi. So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu. Tassa bhariyā na tāva @Footnote: 1 cha.Ma. sakkaralasikāya 2 cha.Ma. vegena gantvā 3 cha.Ma. āgantvā @4 Sī. uccākulikāti mā sallakkhesi, cha.Ma. mā-saddo na dissati @5 cha.Ma. baddhasāṭakaṃ

--------------------------------------------------------------------------------------------- page316.

Āgacchati, so itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā āgamāsi. Atha naṃ so "aticirena āgatāsī"ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha "aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato āharitvā dāyakā pesakārakāpi atthi, ahañca 1- ekikā, tvampi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi. Sace icchasi, bhuñja, no ce icchasi, mā bhuñjā"ti. So "na kevalaṃ ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī"ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ pagghari. 2- So tasmiṃ kāle upajjhāyassa vacanaṃ anussari "idaṃ sandhāya maṃ upajjhāyo `anāgate kāle kāṇapesakāriyā hatthena madditaṃ kañjiyaṃ pivissasī'ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo"ti mahāsaddena roditumārabhi. Tamenaṃ aññe "alaṃ āvuso mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātun"ti āhaṃsu. So "nāhaṃ etamatthaṃ rodāmi, apica kho idaṃ sandhāya rodāmī"ti sabbaṃ pavattiṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti. Aparampi vatthu:- tiṃsamattā bhikkhū kalyāṇiyaṃ mahācetiyaṃ vanditvā aṭavīmaggena mahāmaggaṃ otaramānā antarāmagge jhāmakkhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasiṃsu. 3- Tassa sarīraṃ masimakkhitaṃ hoti, masimakkhitaṃyeva ca ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakhāṇuko viya 4- khāyati. So divasabhāge kammaṃ katvā upaḍḍhajhāyamānānaṃ 5- dārūnaṃ kalāpaṃ @Footnote: 1 cha.Ma. ahaṃ pana 2 cha.Ma. paggharati 3 cha.Ma. addasaṃsu @4 Ma. jhāmakhāṇu viya 5 Sī.,Ma. upaḍḍhajhāmakānaṃ

--------------------------------------------------------------------------------------------- page317.

Ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā "āvuso tuyhaṃ pitā tuyhaṃ pitāmaho 1- tuyhaṃ mātulo"ti hasamānā vatvā 2- "ko nāmosi tvaṃ upāsakā"ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā "tiṭṭhatha tāva bhante"ti āha. Mahātherā aṭṭhaṃsu. Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha "bhante tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ pattamhāti sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ, tumhākaṃ pana cittekaggatāmattampi natthi. Ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ, ākāsaṃ gahetvā paṭhaviṃ karomi, paṭhaviṃ ākāsaṃ. Dūraṃ gaṇhitvā santikaṃ, 3- santikaṃ dūraṃ. Cakkavāḷasahassaṃ khaṇena vinivijjhāmi, hatthe me passatha, idāni pana makkaṭahatthasadisā. Ahaṃ imeheva hatthehi idha nisinnova candimasuriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasuriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maṃyeva ārammaṇaṃ karitvā appamattā hotha bhante"ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsa janā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā. Ayaṃ tāva lokiyasammappadhānakathāya vinicchayo. Lokuttaramaggakkhaṇe panetaṃ ekameva viriyaṃ catukiccasādhanavasena cattāri nāmāni labhati. Tattha anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā @Footnote: 1 cha.Ma. mahāpitā 2 cha.Ma. gantvā 4 cha.Ma. santikaṃ karomi

--------------------------------------------------------------------------------------------- page318.

Dhammā nāma natthi. Anuppannā pana uppajjamānāpi eteyeva uppajjanti, pahīyamānāpi eteyeva pahiyyanti. 1- Tattha ekaccassa vattavasena kilesā na samudācaranti, ekaccassa ganthadhutaṅgasamādhivipassanānavakammabhavānaṃ 2- aññataravasena. Kathaṃ? ekacco hi vattasampanno hoti, tassa ca 3- dvāsīti khuddakavattāni 4- cuddasa mahāvattāni 5- cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva kilesā okāsaṃ na labhanti. Aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa vicarato ayonisomanasikārañceva sativossaggañca āgamma uppajjanti. Evaṃ asamudācāravasena anuppannā uppajjanti nāma. Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti, dvepi tayopi cattāropi pañcapi. Tasseva tepiṭakaṃ buddhavacanaṃ atthavasena pālivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa cintentassa vācentassa desentassa pakāsentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa ganthakammaṃ pahāya kusītassa vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma. Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati, tassa dhutaṅgaguṇe pariharantassa kilesā okāsaṃ na labhanti. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvaṭṭantassa 6- vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma. Ekacco pana aṭṭhasu samāpattīsu ciṇṇavasī hoti. Tassa paṭhamajjhānādīsu āvajjanavasīādīnaṃ vasena viharantassa kilesā okāsaṃ na labhanti. Aparabhāge @Footnote: 1 cha.Ma. pahīyanti 2 cha.Ma.....vipassanā navakammikānaṃ @3 cha.Ma. ca-saddo na dissati 4 vinaYu. 7/243/1 @5 vinaYu. 7/356/153 6 Sī. āvattassa, cha.Ma. āvaṭṭassa

--------------------------------------------------------------------------------------------- page319.

Panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma. Ekacco pana vipassako hoti, sattasu vā anupassanāsu 1- aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kilesā okāsaṃ na labhanti. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma. Ekacco navakammiko hoti, uposathāgārabhojanasālādīni karoti. Tassa tesaṃ upakaraṇāni cintentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjanti nāma. Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanāya kilesā okāsaṃ na labhanti. Aparabhāge panassa laddhāsevanassa ayonisomanasikāra- sativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma. Evaṃ tāva asamudācāravasena anuppannatā veditabbā. Kathaṃ ananubhūtārammaṇavasena? idhekacco ananubhūtapubbaṃ manāpiyādibhedaṃ Ārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgādayo kilesā uppajjanti. Evaṃ ananubhūtārammaṇavasena anuppannā uppajjanti nāma. Lokuttaramaggakkhaṇe pana ekameva viriyaṃ. Ye ca evaṃ anuppannā uppajjeyyuṃ, te yathā neva uppajjanti, evaṃ nesaṃ anuppādakiccaṃ uppannānañca pahānakiccaṃ sādheti. Tasmā uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvā vigatuppannaṃ @Footnote: 1 cha.Ma. vipassanāsu, khu.paṭi. 31/727/623 (syā)

--------------------------------------------------------------------------------------------- page320.

Okāsakatuppannaṃ bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvā vigataṃ nāma. Tadubhayampi bhutvā vigatuppannanti saṅkhyaṃ gacchati. Kusalākusalaṃ kammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati. Idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma, te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti. Anāgatakkhandhesu, paccuppannakkhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā "tāsu tāsu bhūmīsu asamugghātaṅgatā 1- kilesā bhūmiladdhuppannāti saṅkhyaṃ gacchantī"ti. Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti. Tattha sampativattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? ārammaṇassa adhigahitattā. Yathākiṃ? yathā khīrarukkhassa kudhāriyā 2- āhaṭāhaṭaṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā avikkhambhitakilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā, kasmā? avikkhambhitattā. Yathākiṃ? sace khīrarukkhaṃ kudhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena @Footnote: 1 cha.Ma. asamugghāṭitā 2 cha.Ma. kuṭhāriyā. evamuparipi

--------------------------------------------------------------------------------------------- page321.

Asamugghātitakilesā pana bhavagge nibbattassāpi nuppajjissantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma. Imesu uppannesu vattamānuppannaṃ bhutvāvigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ:- "hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, 1- atthaṅgataṃ atthaṅgameti, atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ natthi, taṃ pajahati. Hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibandho 2- mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati, kaṇhasukkadhammā yuganaddhā pavattanti. 3- Saṅkilesikā maggabhāvanā hoti .pe. Tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā .pe. Atthi dhammābhisamayoti. Yathā kathaṃ viya, yathāpi 4- taruṇo rukkho .pe. Apātubhūtāyeva na pātubhavantī"ti. 5- Iti pāliyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇaambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā @Footnote: 1 ka byantīkaroti 2 cha.Ma. vinibaddho 3 cha.Ma. samameva vattanti @4 cha.Ma. seyyathāpi 5 khu.paṭi. 31/699,700/605-6 (syā)

--------------------------------------------------------------------------------------------- page322.

Pacchiyo pūreyyuṃ, athañño puriso taṃ pharasunā chindeyya. Tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni ca nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno assa, athassa paṭhavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti. Evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti. Taruṇaputtāya itthiyā puna avijāyanatthaṃ byādhikānaṃ 1- rogavūpasamanatthaṃ pītabhesajjehi vāpi 2- ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya "uppannānaṃ pāpakānan"tiādi vuttaṃ. Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye uppajjeyyuṃ upādinnā khandhā, tepi pajahatiyeva. Vuttampi cetaṃ "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"ti 3- vitthāro. Iti maggo upādinnato anupādinnato ca vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato vuṭṭhāti. Arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti. @Footnote: 1 cha.Ma. byādhitānaṃ 2 cha.Ma. cāpi 3 khu.cūḷa. 30/89/22 (syā)

--------------------------------------------------------------------------------------------- page323.

Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti. Maggappavattiyāeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti "anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā"ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe viriyaṃ "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā"tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 54 page 310-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7357&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7357&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=465              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5657              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]