ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [408] Abhidhammabhājanīye sabbānipi sammappadhānāni dhammasaṅgaṇiyaṃ 1-
vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni. Tattha nayabhedo
veditabbo. Kathaṃ? paṭhamasammappadhāne tāva sotāpattimagge jhānābhinivese
suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā
appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena
dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve  nayasatāni. Tāni
catūhi adhipatīhi  catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti
sabbampi nayasahassaṃ hoti. Tathā dutiyasammappadhānādīsu suddhikasammappadhāne cāti
sotāpattimagge pañca nayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti
kusalavaseneva vīsati nayasahassāni. Vipāke pana sammappadhānehi kattabbakiccaṃ
@Footnote: 1 abhi. 34/357/101
Natthīti vipākavāro na gahitoti. Sammappadhānāni panettha nibbattitalokuttarāneva
kathitānīti veditabbāni.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 54 page 323-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7684              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7684              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6592              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5750              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5750              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]