![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Pañhāpucchakavaṇṇanā [427] Pañhāpucchake pālianusāreneva sammappadhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Sahajātahetuvasena pana maggahetukāni, vīmaṃsaṃ jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni, chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti. Viriyajeṭṭhikāya pana aññassa viriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti vā. Atītādīsu ekārammaṇabhāvenapi na vattabbāni. Nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchake nibbattitalokuttarāneva sammappadhānāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā sammappadhānā kathitā. Abhidhammabhājanīya- pañhāpucchakesu pana lokuttarāyevāti evamayaṃ sammappadhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya sammappadhānavibhaṅgavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 54 page 324. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7700 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7700 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=502 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6735 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5855 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5855 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]