ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [427] Pañhāpucchake pālianusāreneva sammappadhānānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha
pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Sahajātahetuvasena pana
maggahetukāni, vīmaṃsaṃ jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni,
chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti. Viriyajeṭṭhikāya pana
aññassa viriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti
vā. Atītādīsu ekārammaṇabhāvenapi na vattabbāni. Nibbānassa pana
bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchake
nibbattitalokuttarāneva sammappadhānāni kathitāni. Sammāsambuddhena hi
suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā sammappadhānā kathitā. Abhidhammabhājanīya-
pañhāpucchakesu pana lokuttarāyevāti evamayaṃ sammappadhānavibhaṅgopi teparivaṭṭaṃ
nīharitvāva bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                    sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 54 page 324. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7700&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7700&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=502              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5855              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5855              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]