ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                          9. Iddhipādavibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [431] Idāni tadanantare iddhipādavibhaṅge cattāroti gaṇanaparicchedo.
Iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti
vā etāya sattā iddhā vuddhā ukkaṃsagatā hontītipi iddhi. Paṭhamenatthena
iddhieva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā
pādoti iddhipādo, pādoti patiṭṭhā adhigamupāyoti attho. Tena hi yasmā
uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati.
Ettāvatā 1- "cattāro iddhipādā"ti ettha attho veditabbo.
     Idāni te bhājetvā dassetuṃ idha bhikkhūtiādi āraddhaṃ. Tattha idha bhikkhūti
imasmiṃ sāsane bhikkhu. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko
chandādhiko vā samādhi chandasamādhi. Kattukamyatāchandaṃ adhipatiṃ karitvā
paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhāRā. Catukiccasādhakassa
sammappadhānaviriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi
ca upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanaṭṭhena 2- ijjhanti etāya
sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti
saṅkhagatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ
adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Yañhi parato "iddhipādoti
tathābhūtassa vedanākkhandho .pe. Viññāṇakkhandho"ti vuttaṃ, taṃ iminā atthena
yujjati. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ
karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ viriyaṃ .pe. Cittaṃ. Vīmaṃsaṃ
adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsasamādhīti vuccati.
@Footnote: 1 cha.Ma. evaṃ tāva          2 cha.Ma. ijjhanakaṭṭhena
     Idāni chandasamādhiādīni padāni bhājetvā dassetuṃ kathañca bhikkhūtiādi
āraddhaṃ. Tattha chandañce bhikkhu adhipatiṃ karitvāti yadi bhikkhu chandaṃ adhipatiṃ chandaṃ
jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā samādhiṃ paṭilabhati nibbatteti, evaṃ
nibbattito ayaṃ samādhi chandasamādhi nāma vuccatīti attho. Viriyañcetiādīsupi
eseva nayo. Ime vuccanti padhānasaṅkhārāti ettāvatā chandiddhipādaṃ bhāvayamānassa
bhikkhuno padhānābhisaṅkhārasaṅkhātaṃ catukiccasādhakaṃ viriyaṃ kathitaṃ. Tadekajjhaṃ
abhisaññūhitvāti taṃ sabbampi ekato rāsiṃ katvāti attho. Saṅkhyaṃ gacchatīti
ekaṃ 1- vohāraṃ gacchatīti veditabbanti attho.
     [433] Idāni "../../bdpicture/chandasamādhipadhānasaṅkhāro"ti etasmiṃ padasamūhe chandādidhamme
bhājetvā dassetuṃ tattha katamo chandotiādi āraddhaṃ. Taṃ uttānatthameva.
     Upeto hotīti iddhipādasaṅkhāto dhammarāsi upeto hoti. Tesaṃ dhammānanti
tesaṃ sampayuttakānaṃ chandādidhammānaṃ. Iddhi samiddhītiādīni sabbāni
nipphattivevacanāneva. Evaṃ santepi ijjhanakaṭṭhena iddhi. Sampuṇṇā iddhi
samiddhi. Upasaggena vā padaṃ vaḍḍhitaṃ. Ijjhanākāro ijjhanā. Samijjhanāti upasaggena
padaṃ vaḍḍhitaṃ. Attano santāne pātubhāvavasena labhanaṃ lābho. Parihīnānampi viriyārambhavasena
puna lābho paṭilābho. Upasaggena vā padaṃ vaḍḍhitaṃ. Pattīti adhigamo.
Aparihānavasena sammā pattīti sampatti. Phusanāti paṭilābhaphusanā. Sacchikiriyāti
paṭilābhasacchikiriyāva. Upasampadāti paṭilābhaupasampadāevāti veditabbā.
     Tathābhūtassāti tenākārena bhūtassa, te chandādidhamme paṭilabhitvā ṭhitassāti
attho. Vedanākkhandhotiādīhi chandādayo anto katvā cattāropi khandhā kathitā.
Te dhammeti te cattāro arūpakkhandhe, chandādayo vā tayo dhammetipi vuttaṃ.
Āsevatītiādīni vuttatthāneva. Sesaiddhipādaniddesesupi imināva nayena attho
veditabbo.
@Footnote: 1 cha.Ma. etaṃ
     Ettāvatā kiṃ kathitanti? catunnaṃ bhikkhūnaṃ matthakappattaṃ kammaṭṭhānaṃ
kathitaṃ. Eko hi bhikkhu chandaṃ avassayati, kattukamyatākusaladhammacchandena
atthanibbattiyaṃ 1- sati ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa
nibbattane bhāroti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā
lokuttaradhammaṃ nibbatteti. Eko viriyaṃ avassayati, eko cittaṃ avassayati, eko
paññaṃ avassayati, paññāya atthanibbattiyaṃ sati ahaṃ lokuttaradhammaṃ nibbattessāmi,
natthi mayhaṃ etassa nibbattane bhāroti paññaṃ jeṭṭhakaṃ paññaṃ dhuraṃ paññaṃ
pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti.
     Kathaṃ? yathā hi catūsu amaccaputtesu ṭhānantaraṃ patthetvā vicarantesu
Eko upaṭṭhānaṃ avassayi, eko sūrabhāvaṃ, eko jātiṃ, eko mantaṃ, kathaṃ? tesu
Hi paṭhamo upaṭṭhāne appamādakāritāya atthanibbattiyā sati labbhamānaṃ "lacchāmetaṃ
ṭhānantaran"ti upaṭṭhānaṃ avassayi. Dutiyo upaṭṭhāne appamattopi "ekacco saṅgāme
paccupaṭṭhite saṇṭhātuṃ na sakkoti, avassaṃ kho pana rañño paccanto kuppissati.
Tasmiṃ kuppite rathadhure kammaṃ katvā rājānaṃ ārādhetvā āharāpessāmetaṃ
ṭhānantaran"ti sūrabhāvaṃ avassayi. Tatiyo "sūrabhāvepi sati ekacco hīnajātiko
hoti, jātiṃ sodhetvā ṭhānantaraṃ dadantā mayhaṃ dassantī"ti jātiṃ avassayi.
Catuttho "jātimāpi eko amantaniyo hoti, mantena kattabbakicce uppanne
āharāpessāmetaṃ ṭhānantaran"ti mantaṃ avassayi. Te sabbepi attano attano
avassayabalena ṭhānantarāni pāpuṇiṃsu.
     Tattha upaṭṭhāne appamatto hutvā ṭhānantarappatto viya chandaṃ avassāya
kattukamyatākusaladhammacchandena "atthanibbattiyaṃ sati ahaṃ lokuttaradhammaṃ
nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro"ti chandaṃ jeṭṭhakaṃ chandaṃ
dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo raṭṭhapālatthero
@Footnote: 1 cha.Ma. atthanipphattiyaṃ. evamuparipi
Viya. 1- So hi āyasmā chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sūrabhāvena
rājānaṃ ārādhetvā ṭhānantarappatto viya viriyaṃ jeṭṭhakaṃ viriyaṃ dhuraṃ viriyaṃ
pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo soṇatthero viya. 2- So hi
āyasmā viriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi.
     Jātisampattiyā ṭhānantarappatto viya cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ
pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo sambhūtatthero viya. So
hi āyasmā cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mantaṃ avassāya
ṭhānantarappatto viya vīmaṃsaṃ jeṭṭhakaṃ vīmaṃsaṃ dhuraṃ vīmaṃsaṃ pubbaṅgamaṃ katvā
lokuttaradhammanibbattako daṭṭhabbo thero mogharājā viya. So hi āyasmā vīmaṃsaṃ dhuraṃ
katvā lokuttaradhammaṃ nibbattesi.
     Ettha pana 3- tayo chandasamādhipadhānasaṅkhārasaṅkhātā dhammā iddhīpi honti
iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva.
Viriyacittavīmaṃsāsamādhipadhānasaṅkhātāpi tayo dhammā iddhīpi honti iddhipādāpi,
sesā pana sampayuttakā cattāro khandhā iddhipādāyeva. Ayaṃ tāva abhedato kathā.
     Bhedato pana chando iddhi nāma, chandadhurena bhāvitā cattāro khandhā
chandiddhipādo nāma. Samādhi padhānasaṅkhāroti dve dhammā saṅkhārakkhandhavasena
chandiddhipāde pavisanti. Pāde paviṭṭhātipi vattuṃ vaṭṭatiyeva. Tattheva samādhi
iddhi nāma, samādhidhurena bhāvitā cattāro khandhā samādhiddhipādo nāma. Chando
padhānasaṅkhāroti dve dhammā saṅkhārakkhandhavasena samādhiddhipāde pavisanti. Pāde
paviṭṭhātipi vattuṃ vaṭṭatieva. Tattheva padhānasaṅkhāro iddhi nāma, padhānasaṅkhārabhāvitā
cattāro khandhā padhānasaṅkhāriddhipādo nāma. Chando samādhīti dve dhammā
saṅkhārakkhandhavasena padhānasaṅkhāriddhipāde pavisanti. Pāde paviṭṭhātipi vattuṃ
@Footnote: 1 Ma.Ma. 13/293/268      2 vinaYu. 5/243/4    3 cha.Ma. ettha ca
Vaṭṭatieva. Tattheva viriyaṃ iddhi nāma, cittaṃ iddhi nāma, vīmaṃsā iddhi nāma
.pe. Pāde paviṭṭhātipi vattuṃ vaṭṭatieva. Ayaṃ bhedato kathā nāma.
     Ettha pana abhinavaṃ natthi, gahitameva vibhūtadhātukaṃ kataṃ. Kathaṃ? chando samādhi
Padhānasaṅkhāroti ime tayo dhammā iddhīpi honti iddhipādāpi, sesā
sampayuttakā cattāro khandhā iddhipādāyeva. Ime hi tayo dhammā ijjhamānā
sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā. Sampayuttakā pana
cattāro khandhā ijjhanakaṭṭhena iddhi nāma honti, patiṭṭhānaṭṭhena pādo
nāma. Iddhīti vā iddhipādoti vā na aññassa kassaci adhivacanaṃ, sampayuttakānaṃ
catunnaṃ khandhānaṃyeva adhivacanaṃ. Viriyacittavīmaṃsāsamādhipadhānasaṅkhāroti tayo dhammā
.pe. Catunnaṃ khandhānaṃyeva adhivacanaṃ.
     Apica pubbabhāgo pubbabhāgo iddhipādo nāma, paṭilābho paṭilābho
iddhi nāmāti veditabbo. Ayamattho upacārena vā vipassanāya vā dīpetabbo.
Paṭhamajjhānaparikammañhi iddhipādo nāma, paṭhamajjhānaṃ iddhi nāma.
Dutiyatatiyacatutthaākāsānañcāyatanaviññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatana-
parikammaṃ iddhipādo nāma, nevasaññānāsaññāyatanaṃ iddhi nāma. Sotāpattimaggassa
vipassanā iddhipādo nāma, sotāpattimaggo iddhi nāma. Sakadāgāmianāgāmi-
arahattamaggassa vipassanā iddhipādo nāma, arahattamaggo iddhi nāma,
paṭilābhenāpi dīpetuṃ vaṭṭatiyeva. Paṭhamajjhānañhi iddhipādo nāma, dutiyajjhānaṃ
iddhi nāma. Dutiyajjhānaṃ iddhipādo nāma, tatiyajjhānaṃ iddhi nāma .pe.
Anāgāmimaggo iddhipādo nāma, arahattamaggo iddhi nāma.
     Kenaṭṭhena iddhi, kenaṭṭhena pādoti. Ijjhanakaṭṭheneva iddhi, patiṭṭhānaṭṭheneva
pādo. Evamidhāpi iddhīti vā pādoti vā na aññassa kassaci adhivacanaṃ, sampayuttakānaṃ
catunnaṃ khandhānaṃyeva adhivacananti. Evaṃ vutte pana idamāhaṃsu:- catunnaṃ
Khandhānameva adhivacanaṃ bhaveyya, yadi satthā parato uttaracūḷabhājanīyaṃ nāma na
āhareyya. Uttaracūḷabhājanīye pana "../../bdpicture/chandoyeva chandiddhipādo, viriyameva, cittameva,
vīmaṃsāva vīmaṃsiddhipādo"ti kathitaṃ. Keci pana "iddhi nāma anipphannā, iddhipādo
nipphanno"ti vadiṃsu. Tesaṃ vacanaṃ paṭikkhipitvā iddhipi iddhipādopi nipphanno
tilakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iti imasmiṃ suttantabhājanīye
lokiyalokuttaramissakā iddhipādā kathitāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 54 page 325-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7717              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7717              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5903              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]