ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         10. Bojjhaṅgavibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [466] Idāni tadanantare bojjhaṅgavibhaṅge sattāti gaṇanaparicchedo.
Bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti:-
yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya
līnudhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ
upaddavānaṃ paṭipakkhabhūtāya satidhammavicayaviriyapītipassaddhisamādhiupekkhāsaṅkhātāya
dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhati
kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā
sacchikaroti, tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā
jhānaṅgamaggaṅgādīni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti
katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā
senāṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti
vā 1- bojjhaṅgā"ti.
     Apica "bojjhaṅgāti kenaṭṭhena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā,
bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā,
sambujjhantīti bojjhaṅgā"ti iminā paṭisambhidānayenāpi 2- bojjhaṅgattho
veditabbo.
     Satisambojjhaṅgotiādīsu pasaṭṭho sundaro ca bojjhaṅgo sambojjhaṅgo,
satiyeva sambojjhaṅgo satisambojjhaṅgo. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo,
pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo viriyasambojjhaṅgo,
pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo
samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Tesu "satiñca
khvāhaṃ bhikkhave sabbatthikaṃ vadāmī"ti 3- vacanato sabbesaṃ sambojjhaṅgānaṃ
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 khu.paṭi. 31/579/488 (syā)  3 saṃ.Ma. 19/234/102
Upakārakattā satisambojjhaṅgo paṭhamaṃ vutto. Tato paraṃ "so tathā sato viharanto
taṃ dhammaṃ paññāya pavicinatī"tiādinā 1- nayena evaṃ anukkameneva nikkhepapayojanaṃ
pāliyaṃ āgatameva.
     Kasmā panete satteva vuttā anūnā anadhikāti? līnuddhaccapaṭipakkhato
Sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha "yasmiñca
kho bhikkhave samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa
bhāvanāya, kālo viriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa
bhāvanāyā"ti. 2- Tayo uddhaccassa paṭipakkhā. Yathāha "yasmiñca kho bhikkhave
samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa
bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa
bhāvanāyā"ti. 3- Eko panettha loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco
viya ca sabbesu rājakiccesu sabbabojjhaṅgesu icchitabbato sabbatthiko. Yathāha
"satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmī"ti. "sabbatthakan"tipi pāli, dvinnampi
sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva
vuttāti veditabbā.
     [467] Idāni nesaṃ ekasmiṃyevārammaṇe attano attano kiccavasena
nānākāraṇaṃ 4- dassetuṃ tattha katamo satisambojjhaṅgotiādi āraddhaṃ. Tattha
idha bhikkhūti imasmiṃ sāsane bhikkhu. Satimā hotīti paññāya paññavā yasena
yasavā dhanena dhanavā viya satiyā satimā hoti, satisampannoti attho. Paramenāti
uttamena. Tañhi paramatthasaccassa nibbānassa ceva maggasaccassa ca anulomato
paramannāma hoti uttamaṃ seṭṭhaṃ. Satinepakkenāti nepakkaṃ vuccati paññā,
satiyā ceva nepakkena cāti attho.
@Footnote: 1 Ma.u. 14/150/133      2 saṃ.Ma. 19/234/100
@3 saṃ.Ma. 19/234/101      4 cha.Ma. nānākaraṇaṃ
     Kasmā pana imasmiṃ satibhājanīye paññā saṅgahitāti? satiyā
balavabhāvadīpanatthaṃ. Sati hi paññāya saddhimpi uppajjati vināpi, paññāya saddhiṃ
uppajjamānā balavatī hoti, vinā uppajjamānā dubbalā. Tenassā
balavabhāvadīpanatthaṃ paññā gahitā. 1- Yathā hi dvīsu disāsu dve rājamahāmattā
tiṭṭheyyuṃ. Tesu eko rājaputtaṃ gahetvā tiṭṭhati, 2- eko attano dhammatāya
ekakova. Tesu rājaputtaṃ gahetvā ṭhito attanopi tejena rājaputtassapi tejena tejavā
hoti, attano dhammatāya ṭhito na tena samatejo hoti, evameva rājaputtaṃ
gahetvā ṭhitamahāmacco 3- viya paññāya saddhiṃ uppannā sati, attano dhammatāya
ṭhito viya vinā paññāya uppannā. Tattha yathā rājaputtaṃ gahetvā ṭhito
attanopi tejena rājaputtassapi tejena tejavā hoti, evaṃ paññāya saddhiṃ uppannā
sati balavatī hoti. Yathā attano dhammatāya ṭhito na tena samatejo hoti,
evaṃ vinā paññāya uppannā dubbalā hotīti balavabhāvadīpanatthaṃ paññā
gahitāti.
     Cirakatampīti attano vā parassa vā kāyena cirakataṃ vattaṃ vā kasiṇamaṇḍalaṃ
vā kasiṇaparikammaṃ vā. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ
bahukampi vattasīse ṭhatvā dhammakathaṃ vā kammaṭṭhānavinicchayaṃ vā, vimuttāyatanasīse
vā ṭhatvā dhammakathameva. Saritā hotīti taṃ kāyaviññattiṃ vacīviññattiñca
samuṭṭhāpetvā pavattaarūpadhammakoṭṭhāsaṃ "evaṃ uppajjitvā evaṃ niruddho"ti saritā
hoti. Anussaritāti punappunaṃ saritā. Ayaṃ vuccati satisambojjhaṅgoti ayaṃ evaṃ
uppannā sesabojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā sati satisambojjhaṅgo nāma
kathiyati.
     So tathā sato viharantoti so bhikkhu tenākārena uppannāya satiyā
sato hutvā viharanto. Taṃ dhammanti taṃ cirakataṃ cirabhāsitaṃ heṭṭhā vuttappakāradhammaṃ.
@Footnote: 1 cha.Ma. saṅgahitā        2 cha.Ma. tiṭṭheyya
@3 Sī. ṭhito mahāmatto, cha.Ma. ṭhitamahāmatto
Paññāya vicinatīti paññāya aniccaṃ dukkhaṃ anattāti vicinati. Pavicinatīti aniccaṃ
dukkhaṃ anattāti tattha paññaṃ carāpento pavicinati. Parivīmaṃsaṃ āpajjatīti olokanaṃ
gavesanaṃ āpajjati. Ayaṃ vuccatīti idaṃ vuttappakāraṃ bojjhaṅgasamuṭṭhāpakaṃ
vipassanāñāṇaṃ dhammavicayasambojjhaṅgo nāma vuccati.
     Tassa taṃ dhammanti tassa bhikkhuno taṃ heṭṭhā vuttappakāradhammaṃ. Āraddhaṃ
hotīti paripuṇṇaṃ hoti paggahitaṃ. Asallīnanti āraddhattāyeva asallīnaṃ. Ayaṃ
vuccatīti idaṃ bojjhaṅgasamuṭṭhāpakaṃ vipassanāsampayuttaṃ viriyaṃ viriyasambojjhaṅgo
nāma vuccati.
     Nirāmisāti kāmāmisalokāmisavaṭṭāmisānaṃ abhāvena nirāmisā parisuddhā. Ayaṃ
vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā pīti pītisambojjhaṅgo
nāma vuccati.
     Pītimanassāti pītisampayuttacittassa. Kāyopi passambhatīti khandhattayasaṅkhāto
nāmakāyo kilesadarathapaṭipassaddhiyā passambhati. Cittampīti viññāṇakkhandhopi tatheva
passambhati. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā passaddhi
passaddhisambojjhaṅgo nāma vuccati.
     Passaddhakāyassa sukhinoti passaddhakāyatāya uppannasukhena sukhitassa.
Samādhiyatīti sammā ādhiyati, niccalaṃ hutvā ārammaṇe ṭhapiyati, appanāppattaṃ viya
hoti. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā cittekaggatā
samādhisambojjhaṅgo nāma vuccati.
     Tathā samāhitanti tena appanāppattena viya samādhinā samāhitaṃ. Sādhukaṃ
ajjhupekkhitā hotīti suṭṭhu ajjhupekkhitā hoti. Tesaṃ dhammānaṃ pahānavaḍḍhane 1-
abyāvaṭo 2- hutvā ajjhupekkhati. Ayaṃ vuccatīti ayaṃ channaṃ bojjhaṅgānaṃ
anosakkanaanativattanabhāvasādhako majjhattākāro upekkhāsambojjhaṅgo nāma vuccati.
@Footnote: 1 cha.Ma. hāpanavaḍḍhane    2 Ma. avāvaṭo
     Ettāvatā kiṃ kathitaṃ nāma hoti? apubbaṃ acarimaṃ ekacittakkhaṇe
nānārasalakkhaṇā pubbabhāgavipassanā bojjhaṅgā kathitā hontīti.
                            Paṭhamo nayo.
     [468-469] Idāni yena pariyāyena satta bojjhaṅgā cuddasa honti,
tassa pakāsanatthaṃ dutiyanayaṃ dassento puna satta bojjhaṅgātiādimāha.
Tatrāyaṃ anupubbapadavaṇṇanā:- ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre
pariggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre
pariggaṇhantassa uppannā sati. Yadapīti yāpi. Tadapīti sāpi. Abhiññāyāti
abhiññeyyadhamme abhijānanatthāya. Sambodhāyāti sambodhi vuccati maggo,
maggatthāyāti attho. Nibbānāyāti vānaṃ vuccati taṇhā, sā tattha natthīti
nibbānaṃ, tadatthāya, asaṅkhatāya amatadhātuyā sacchikiriyatthāya saṃvattatīti attho.
Dhammavicayasambojjhaṅgepi eseva nayo.
     Kāyikaṃ viriyanti caṅkamaṃ adhiṭṭhahantassa uppannaviriyaṃ. Cetasikaṃ viriyanti
na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ
vimuccissatīti evaṃ kāyappayogaṃ vinā uppannaviriyaṃ. Kāyapassaddhīti tiṇṇaṃ
khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi.
Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo. Imasmiṃ naye satta
bojjhaṅgā lokiyalokuttaramissakā kathitā.
     Porāṇakattherā pana ettakena pākaṭaṃ na hotīti vibhajitvā dassesuṃ.
Etesu hi ajjhattadhammesu sati pavicayo upekkhāti ime tayo attano
khandhārammaṇattā lokiyāva honti, tathā maggaṃ appattaṃ kāyikaviriyaṃ. Avitakkaavicārā
pana pītisamādhayo lokuttarā honti, sesā lokiyalokuttaramissakāti.
     Tattha ajjhattaṃ tāva dhammesu satipavicayaupekkhā ajjhattārammaṇā,
lokuttarā pana bahiddhārammaṇāti tesaṃ lokuttarabhāvo mā yujjittha. Caṅkamappayogena
nibbattaviriyampi lokiyanti vadanto na kilamati. Avitakkaavicārā ca 1- pītisamādhayo
kadā lokuttarāva hontīti? kāmāvacare tāva pītisambojjhaṅgo labbhati,
avitakkaavicārā pīti na labbhati. Rūpāvacare avitakkāvicārā pīti labbhati,
pītisambojjhaṅgo pana na labbhati. Arūpāvacare sabbena sabbaṃ na labbhati.
Ettha pana alabbhamānakaṃ upādāya labbhamānakāpi paṭikkhitatā. Evamayaṃ avitakkāvicāro
pītisambojjhaṅgo kāmāvacaratopi nikkhanto rūpāvacaratopi arūpāvacaratopīti
nibbattitalokuttaroyevāti kathito.
     Tathā kāmāvacare samādhisambojjhaṅgo labbhati, avitakkāvicāro ca 1- samādhi
na labbhati. Rūpāvacarārūpāvacaresu avitakkāvicāro samādhi labbhati, samādhisambojjhaṅgo
pana na labbhati. Ettha pana alabbhamānakaṃ upādāya labbhamānakopi paṭikkhitto.
Evamayaṃ avitakkāvicāro samādhi kāmāvacaratopi nikkhanto rūpāvacaratopi
arūpāvacaratopīti nibbattitalokuttaroyevāti kathitoti. 2-
     Apica lokiyaṃ gahetvā lokuttaro kātabbo, lokuttaraṃ gahetvā lokiyo
kātabbo. Ajjhattadhammesu hi satipavicayaupekkhānaṃ lokuttarabhāvanākālopi atthi.
Tatridaṃ suttaṃ:- "ajjhattavimokkhaṃ khvāhaṃ āvuso sabbaupādānakkhayaṃ vadāmi,
evamassime āsavā nānusentī"ti 3- iminā suttena lokuttarā honti. Yadā
pana caṅkamappayogena nibbatte kāyikaviriye avūpasanteyeva vipassanā maggena
ghaṭiyati, tadā taṃ lokuttaraṃ hoti. Ye pana therā "kasiṇajjhāne ānāpānajjhāne
brahmavihārajjhāne ca bojjhaṅgo uddharanto na vāretabbo"ti vadanti, tesaṃ
vāde avitakkāvicārā pītisamādhisambojjhaṅgā lokiyā hontīti.
                             Dutiyanayo.
@Footnote: 1 cha.Ma. pana              2 cha.Ma. kathito         3 saṃ.ni. 16/32/52
     [470-471] Idāni bojjhaṅgānaṃ bhāvanāvasena pavattaṃ tatiyanayaṃ
dassento puna satta bojjhaṅgātiādimāha. Tatthāpi ayaṃ anupubbapadavaṇṇanā:-
bhāvetīti vaḍḍheti, attano santāne punappunaṃ janeti abhinibbatteti.
Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. So cāyaṃ tadaṅgaviveko
vikkhambhanasamucchedapaṭipassaddhinissaraṇavivekoti pañcavidho. Tattha tadaṅgaviveko nāma
vipassanā. Vikkhambhanaviveko nāma aṭṭha samāpattiyo. Samucchedaviveko nāma maggo.
Paṭipassaddhiviveko nāma phalaṃ. Nissaraṇaviveko nāma sabbanimittanissaṭaṃ nibbānaṃ.
Evametasmiṃ pañcavidhe viveke nissitaṃ vivekanissitanti tadaṅgavivekanissitaṃ
samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho
veditabbo.
     Tathā hi ayaṃ satisambojjhaṅgabhāvanānuyogamanuyutto yogī vipassanākkhaṇe
kiccato tadaṅgavivekanissitaṃ ajjhāsayato nissaraṇavivekanissitaṃ maggakāle pana
kiccato samucchedavivekanissitaṃ ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ
bhāveti. Pañcavidhavivekanissitampīti eke. Te hi na kevalaṃ balavavipassanāmagga-
phalakkhaṇesueva bojjhaṅge 1- uddharanti, vipassanāpādakakasiṇajjhāna-
ānāpānāsubhabrahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi.
Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccatoeva vikkhambhanavivekanissitaṃ.
Yathā ca vipassanākkhaṇe "ajjhāsayato nissaraṇavivekanissitan"ti vuttaṃ,
evaṃ "paṭipassaddhivivekanissitampi bhāvetī"ti vattuṃ vaṭṭati. Eseva nayo
virāganissitādīsu. Vivekatthāeva hi virāgādayo.
     Kevalañcettha 2- vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo
cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena maggakkhaṇe ca
samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena,
@Footnote: 1 cha.Ma. bojjhaṅgaṃ                  2 cha.Ma. kevalañhettha
Maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ
lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo
yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati.
     Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇāmantaṃ 1-
pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi
bojjhaṅgabhāvanamanuytto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggatthaṃ
nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti.
Esa nayo sesabojjhaṅgesupi. Imasmimpi naye lokiyalokuttaramissakā bojjhaṅgā
kathitāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 54 page 332-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7871              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7871              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6185              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6185              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]