ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [490] Abhidhammabhājanīye "ariyo"ti avatvā aṭṭhaṅgiko maggoti vuttaṃ.
Evaṃ avuttepi ayaṃ ariyoeva. Yathā hi muddhābhisittassa rañño muddhābhisittāya
deviyā kucchimhi jāto putto rājaputtoti avuttepi rājaputtoyeva hoti,
evamayampi ariyoti avuttepi ariyoevāti veditabbo. Sesamidhāpi saccavibhaṅge
vuttanayeneva veditabbaṃ.
     [493] Pañcaṅgikavārepi aṭṭhaṅgikopi avuttepi aṭṭhaṅgikoeva veditabbo.
Lokuttaramaggo hi pañcaṅgiko nāma natthi. Ayamettha ācariyānaṃ samānaṭṭhakathā.
Vitaṇḍavādī panāha "lokuttaramaggopi aṭṭhaṅgiko nāma natthi, pañcaṅgikoyeva
hotī"ti. So suttaṃ āharāti 1- vutto addhā aññaṃ apassanto imaṃ 2-
mahāsaḷāyatanato suttappadesaṃ āharissati.- "yā tathābhūtassa diṭṭhi, sāssa hoti
sammādiṭṭhi. Yo tathābhūtassa saṅkappo, vāyāmo, sati, yo tathābhūtassa samādhi,
svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo
suparisuddho hotī"ti. 3-
@Footnote: 1 cha.Ma. āharāhīti       2 cha.Ma. idaṃ       3 Ma.u. 14/431/371
     Tato "etassa annataraṃ suttapadaṃ āharā"ti vattabbo. Sace āharati,
iccetaṃ kusalaṃ. No ce āharati, sayaṃ āharitvā "evamassāyaṃ ariyo aṭṭhaṅgiko
maggo bhāvanāpāripūriṃ gacchatī"ti 1- iminā te satthu sāsanena vādo bhinno.
Lokuttaramaggo pañcaṅgiko nāma natthi, aṭṭhaṅgikova hotīti vattabbo.
     Imāni pana tīṇi aṅgāni pubbe parisuddhāni vattanti, lokuttaramaggakkhaṇe
parisuddhatarāni honti. Atha pañcaṅgiko maggoti idaṃ kimatthaṃ gahitanti?
atirekakiccadassanatthaṃ. Yasmiñhi samaye micchāvācaṃ pajahati sammāvācaṃ pūreti,
tasmiṃ samaye sammākammantasammāājīvā natthi. Imāni pañca kārāpakaṅgāneva
micchāvācaṃ pajahanti, sammāvācā pana sayaṃ virativasena pūreti. Yasmiṃ samaye
micchākammantaṃ pajahanti, sammākammantaṃ pūreti, tasmiṃ samaye sammāvācāsammāājīvā
natthi. Imāni pañca kārāpakaṅgāneva micchākammantaṃ pajahanti, sammākammanto
pana sayaṃ virativasena pūreti. Yasmiṃ samaye micchāājīvaṃ pajahanti, sammāājīvaṃ
pūreti, tasmiṃ samaye sammāvācāsammākammantā natthi. Imāni pañca kārāpakaṅgāneva
micchāājīvaṃ pajahanti, sammāājīvo pana sayaṃ virativasena pūreti. Imaṃ etesaṃ
pañcannaṃ kārāpakaṅgānaṃ kiccātirekataṃ dassetuṃ pañcaṅgiko maggoti gahitaṃ.
Lokuttaramaggo pana aṭṭhaṅgikova hoti, pañcaṅgiko nāma natthi.
     Yadi sammāvācādīhi saddhiṃ aṭṭhaṅgikoti vadatha, catasso sammāvācācetanā
tisso sammākammantacetanā satta sammāājīvacetanāti imamhā cetanābahuttā
kathaṃ muccissatha. Tasmā pañcaṅgikova lokuttaramaggoti. Cetanābahuttāpi 2-
pamuccissāma, aṭṭhaṅgikova lokuttaramaggoti ca vakkhāma. Tvaṃ tāva
mahācattārīsakabhāṇako hosi na hosīti pucchitabbo. Sace na homīti vadati, tvaṃ abhāṇakattā
na jānāsīti vattabbo. Sace bhāṇakosmīti vadati, suttaṃ āharāti vattabbo.
Sace suttaṃ āharati, iccetaṃ kusalaṃ. No ce āharati, sayaṃ uparipaṇṇāsato
āharitabbaṃ:-
@Footnote: 1 Ma.u. 14/431/371       2 cha.Ma. cetanābahuttā ca
         "katamā ca bhikkhave sammāvācā. Sammāvācaṃpahaṃ bhikkhave
    dvāyaṃ vadāmi:- atthi bhikkhave sammāvācā sāsavā puññabhāgiyā
    upadhivepakkā, atthi bhikkhave sammāvācā ariyā anāsavā
    lokuttarā maggaṅgā.
           Katamā ca bhikkhave sammāvācā sāsavā puññabhāgiyā
    upadhivepakkā. Musāvādā veramaṇī pisuṇāya vācāya veramaṇī
    pharusāya vācāya veramaṇī samphappalāpā veramaṇī. Ayaṃ bhikkhave
    sammāvācā sāsavā puññabhāgiyā upadhivepakkā.
           Katamā ca bhikkhave sammāvācā ariyā anāsavā lokuttarā
    maggaṅgā. Yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino
    ariyamaggaṃ bhāvayato catūhipi vacīduccaritehi ārati
    virati paṭivirati veramaṇī. Ayaṃ bhikkhave sammāvācā ariyā anāsavā
    lokuttarā maggaṅgā. .pe.
           Katamo ca bhikkhave sammākammanto. Sammākammantaṃpahaṃ
    bhikkhave dvāyaṃ vadāmi .pe. Upadhivepakko.
           Katamo ca bhikkhave sammākammanto ariyo anāsavo
    lokuttaro .pe.
           Katamo ca bhikkhave sammāājīvo. Sammāājīvaṃpahaṃ bhikkhave
    dvāyaṃ vadāmi .pe. Upadhivepakko.
           Katamo ca bhikkhave sammāājīvo ariyo anāsavo lokuttaro
    maggaṅgo. Yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino
    ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati
    veramaṇī. Ayaṃ bhikkhave sammāājīvo ariyo anāsavo lokuttaro
    maggaṅgo"ti. 1-
@Footnote: 1 Ma.u. 14/138,139,140/124-5
     Evamettha catūhi vacīduccaritehi tīhi kāyaduccaritehi micchājīvato cāti
ekekāva virati ariyā anāsavā lokuttarā maggaṅgāti vuttā, kuto ettha
cetanābahuttaṃ, kuto pañcaṅgiko maggo, idante suttaṃ akāmakassa lokuttaramaggo
aṭṭhaṅgikoti dīpeti. Sace ettakena sallakkheti, iccetaṃ kusalaṃ. No ce
sallakkheti, aññānipi kāraṇāni āharitvā saññāpetabbo. Vuttaṃ hetaṃ bhagavatā:-
         "yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo
    na upalabbhati, samaṇopi tattha na upalabbhati .pe. Imasmiṃ kho
    subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva
    subhadda samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. 1-
    Aññesupi anekesu suttasatesu aṭṭhaṅgikova maggo āgato. Kathāvatthupakaraṇepi
vuttaṃ:-
          maggānaṭṭhaṅgiko 2- seṭṭho     saccānaṃ caturo padā
          virāgo seṭṭho dhammānaṃ        dvipadānañca cakkhumāti
attheva suttantoti, āmantā. Tena hi aṭṭhaṅgiko maggo"ti. 3- Sace pana
ettakenāpi saññattiṃ na gacchati, gaccha vihāraṃ pavisitvā yāguṃ pivāhīti
uyyojetabbo. Uttariṃ pana kāraṇaṃ vakkhatīti aṭṭhānametaṃ. Sesamettha uttānatthameva.
     Nayā panettha gaṇetabbā. Aṭṭhaṅgikamaggasmiñhi ekato pucchitvā ekato
vissajjane catūsu maggesu cattāri nayasahassāni vibhattāni, pañcaṅgikamagge
ekato pucchitvā ekato vissajjane cattāri, pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ
vissajjane cattāri cattārīti pañcasu aṅgesu vīsati. Iti purimāni aṭṭha imāni
ca vīsatīti sabbānipi maggavibhaṅge aṭṭhavīsati nayasahassāni vibhattāni. Tāni ca
kho nibbattitalokuttarāni kusalāneva, vipāke pana kusalato tiguṇā nayā
kātabbāti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 dī.Ma. 10/214/132-3       2 cha.Ma. maggānaṃ aṭṭhaṅgiko       3 abhi. 37/872/496



             The Pali Atthakatha in Roman Book 54 page 342-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8100              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8100              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=580              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6448              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]