ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [490] Abhidhammabhājanīye "ariyo"ti avatvā aṭṭhaṅgiko maggoti vuttaṃ.
Evaṃ avuttepi ayaṃ ariyoeva. Yathā hi muddhābhisittassa rañño muddhābhisittāya
deviyā kucchimhi jāto putto rājaputtoti avuttepi rājaputtoyeva hoti,
evamayampi ariyoti avuttepi ariyoevāti veditabbo. Sesamidhāpi saccavibhaṅge
vuttanayeneva veditabbaṃ.
     [493] Pañcaṅgikavārepi aṭṭhaṅgikopi avuttepi aṭṭhaṅgikoeva veditabbo.
Lokuttaramaggo hi pañcaṅgiko nāma natthi. Ayamettha ācariyānaṃ samānaṭṭhakathā.
Vitaṇḍavādī panāha "lokuttaramaggopi aṭṭhaṅgiko nāma natthi, pañcaṅgikoyeva
hotī"ti. So suttaṃ āharāti 1- vutto addhā aññaṃ apassanto imaṃ 2-
mahāsaḷāyatanato suttappadesaṃ āharissati.- "yā tathābhūtassa diṭṭhi, sāssa hoti
sammādiṭṭhi. Yo tathābhūtassa saṅkappo, vāyāmo, sati, yo tathābhūtassa samādhi,
svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo
suparisuddho hotī"ti. 3-
@Footnote: 1 cha.Ma. āharāhīti       2 cha.Ma. idaṃ       3 Ma.u. 14/431/371

--------------------------------------------------------------------------------------------- page343.

Tato "etassa annataraṃ suttapadaṃ āharā"ti vattabbo. Sace āharati, iccetaṃ kusalaṃ. No ce āharati, sayaṃ āharitvā "evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī"ti 1- iminā te satthu sāsanena vādo bhinno. Lokuttaramaggo pañcaṅgiko nāma natthi, aṭṭhaṅgikova hotīti vattabbo. Imāni pana tīṇi aṅgāni pubbe parisuddhāni vattanti, lokuttaramaggakkhaṇe parisuddhatarāni honti. Atha pañcaṅgiko maggoti idaṃ kimatthaṃ gahitanti? atirekakiccadassanatthaṃ. Yasmiñhi samaye micchāvācaṃ pajahati sammāvācaṃ pūreti, tasmiṃ samaye sammākammantasammāājīvā natthi. Imāni pañca kārāpakaṅgāneva micchāvācaṃ pajahanti, sammāvācā pana sayaṃ virativasena pūreti. Yasmiṃ samaye micchākammantaṃ pajahanti, sammākammantaṃ pūreti, tasmiṃ samaye sammāvācāsammāājīvā natthi. Imāni pañca kārāpakaṅgāneva micchākammantaṃ pajahanti, sammākammanto pana sayaṃ virativasena pūreti. Yasmiṃ samaye micchāājīvaṃ pajahanti, sammāājīvaṃ pūreti, tasmiṃ samaye sammāvācāsammākammantā natthi. Imāni pañca kārāpakaṅgāneva micchāājīvaṃ pajahanti, sammāājīvo pana sayaṃ virativasena pūreti. Imaṃ etesaṃ pañcannaṃ kārāpakaṅgānaṃ kiccātirekataṃ dassetuṃ pañcaṅgiko maggoti gahitaṃ. Lokuttaramaggo pana aṭṭhaṅgikova hoti, pañcaṅgiko nāma natthi. Yadi sammāvācādīhi saddhiṃ aṭṭhaṅgikoti vadatha, catasso sammāvācācetanā tisso sammākammantacetanā satta sammāājīvacetanāti imamhā cetanābahuttā kathaṃ muccissatha. Tasmā pañcaṅgikova lokuttaramaggoti. Cetanābahuttāpi 2- pamuccissāma, aṭṭhaṅgikova lokuttaramaggoti ca vakkhāma. Tvaṃ tāva mahācattārīsakabhāṇako hosi na hosīti pucchitabbo. Sace na homīti vadati, tvaṃ abhāṇakattā na jānāsīti vattabbo. Sace bhāṇakosmīti vadati, suttaṃ āharāti vattabbo. Sace suttaṃ āharati, iccetaṃ kusalaṃ. No ce āharati, sayaṃ uparipaṇṇāsato āharitabbaṃ:- @Footnote: 1 Ma.u. 14/431/371 2 cha.Ma. cetanābahuttā ca

--------------------------------------------------------------------------------------------- page344.

"katamā ca bhikkhave sammāvācā. Sammāvācaṃpahaṃ bhikkhave dvāyaṃ vadāmi:- atthi bhikkhave sammāvācā sāsavā puññabhāgiyā upadhivepakkā, atthi bhikkhave sammāvācā ariyā anāsavā lokuttarā maggaṅgā. Katamā ca bhikkhave sammāvācā sāsavā puññabhāgiyā upadhivepakkā. Musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī. Ayaṃ bhikkhave sammāvācā sāsavā puññabhāgiyā upadhivepakkā. Katamā ca bhikkhave sammāvācā ariyā anāsavā lokuttarā maggaṅgā. Yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhipi vacīduccaritehi ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave sammāvācā ariyā anāsavā lokuttarā maggaṅgā. .pe. Katamo ca bhikkhave sammākammanto. Sammākammantaṃpahaṃ bhikkhave dvāyaṃ vadāmi .pe. Upadhivepakko. Katamo ca bhikkhave sammākammanto ariyo anāsavo lokuttaro .pe. Katamo ca bhikkhave sammāājīvo. Sammāājīvaṃpahaṃ bhikkhave dvāyaṃ vadāmi .pe. Upadhivepakko. Katamo ca bhikkhave sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. Yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī. Ayaṃ bhikkhave sammāājīvo ariyo anāsavo lokuttaro maggaṅgo"ti. 1- @Footnote: 1 Ma.u. 14/138,139,140/124-5

--------------------------------------------------------------------------------------------- page345.

Evamettha catūhi vacīduccaritehi tīhi kāyaduccaritehi micchājīvato cāti ekekāva virati ariyā anāsavā lokuttarā maggaṅgāti vuttā, kuto ettha cetanābahuttaṃ, kuto pañcaṅgiko maggo, idante suttaṃ akāmakassa lokuttaramaggo aṭṭhaṅgikoti dīpeti. Sace ettakena sallakkheti, iccetaṃ kusalaṃ. No ce sallakkheti, aññānipi kāraṇāni āharitvā saññāpetabbo. Vuttaṃ hetaṃ bhagavatā:- "yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati .pe. Imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva subhadda samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. 1- Aññesupi anekesu suttasatesu aṭṭhaṅgikova maggo āgato. Kathāvatthupakaraṇepi vuttaṃ:- maggānaṭṭhaṅgiko 2- seṭṭho saccānaṃ caturo padā virāgo seṭṭho dhammānaṃ dvipadānañca cakkhumāti attheva suttantoti, āmantā. Tena hi aṭṭhaṅgiko maggo"ti. 3- Sace pana ettakenāpi saññattiṃ na gacchati, gaccha vihāraṃ pavisitvā yāguṃ pivāhīti uyyojetabbo. Uttariṃ pana kāraṇaṃ vakkhatīti aṭṭhānametaṃ. Sesamettha uttānatthameva. Nayā panettha gaṇetabbā. Aṭṭhaṅgikamaggasmiñhi ekato pucchitvā ekato vissajjane catūsu maggesu cattāri nayasahassāni vibhattāni, pañcaṅgikamagge ekato pucchitvā ekato vissajjane cattāri, pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ vissajjane cattāri cattārīti pañcasu aṅgesu vīsati. Iti purimāni aṭṭha imāni ca vīsatīti sabbānipi maggavibhaṅge aṭṭhavīsati nayasahassāni vibhattāni. Tāni ca kho nibbattitalokuttarāni kusalāneva, vipāke pana kusalato tiguṇā nayā kātabbāti. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 dī.Ma. 10/214/132-3 2 cha.Ma. maggānaṃ aṭṭhaṅgiko 3 abhi. 37/872/496


             The Pali Atthakatha in Roman Book 54 page 342-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8100&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8100&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=580              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6448              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]