![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Pañhāpucchakavaṇṇanā [504] Pañhāpucchake pālianusāreneva maggaṅgānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipetāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Neva hi maggo na phalaṃ maggaṃ ārammaṇaṃ karoti. Sahajātahetuvasena panettha kusalāni maggahetukāni, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggadhipatīni, chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti, phalakālepi na vattabbāneva. Atītādīsu ekārammaṇabhāvenapi na vattabbāni, nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchakepi nibbattitalokuttarāneva maggaṅgāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttarāni maggaṅgāni kathitāni, abhidhammabhājanīye pana pañhāpucchake ca lokuttarānevāti evamayaṃ maggavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya maggaṅgavibhaṅgavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 54 page 346. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8191 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8191 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=594 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7751 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6568 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6568 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]