ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [32] Idāni abhidhammabhājanīyaṃ hoti. Tattha rūpakkhandhaniddeso heṭṭhā
rūpakaṇḍe vitthāritanayeneva veditabbo.
     [34] Vedanākkhandhaniddese ekavidhenāti ekakoṭṭhāsena. Phassasampayuttoti
phassena sampayutto. Sabbāpi catubhūmikavedanā. Sahetukaduke sahetukā
catubhūmikavedanā, ahetukā kāmāvacarāva. Iminā upāyena kusalapadādīhi vuttā
vedanā jānitabbā. Apicāyaṃ vedanākkhandho ekavidhena phassasampayuttato
Dassito, duvidhena sahetukāhetukato, tividhena jātito, catubbidhena bhummantarato,
pañcavidhena indriyato. Tattha sukhindriyadukkhindriyāni kāyapasādavatthukāni
kāmāvacarāneva, somanassindriyaṃ chaṭṭhavatthukaṃ vā avatthukaṃ vā tebhūmikaṃ,
domanassindriyaṃ chaṭṭhavatthukaṃ kāmāvacaraṃ. Upekkhindriyaṃ
cakkhvādicatuppasādavatthukaṃ chaṭṭhavatthukañca avatthukañca catubhūmikaṃ. Chabbidhena vatthuto
dassito. Tattha purimā pañca vedanā cakkhvādipañcappasādavatthukā 1- kāmāvacarāva,
chaṭṭhā avatthukā vā savatthukā vā catubhūmikā.
     Sattavidhena tattha manosamphassajābhedato dassito. 2- Aṭṭhavidhena tattha
kāyasamphassajābhedato, navavidhena sattavidhabhede manoviññāṇadhātusamphassajābhedato,
dasavidhena aṭṭhavidhabhede manoviññāṇadhātusamphassajābhedato. Etesu hi sattavidhabhede
manosamphassajā manodhātusamphassajā manoviññāṇadhātusamphassajāti dvidhā bhinnā.
Aṭṭhavidhabhede tāya saddhiṃ kāyasamphassajāpi sukhā dukkhāti dvidhā bhinnā.
Navavidhabhede sattavidhe vuttā manoviññāṇadhātusamphassajā kusalādivasena tidhā
bhinnā. Dasavidhabhede aṭṭhavidhe vuttā manoviññāṇadhātusamphassajā kusalādivaseneva
tidhā bhinnā.
     Kusalattiko cettha kevalaṃ pūraṇatthameva vutto. Sattavidhaaṭṭhavidhanavavidhabhedesu
pana nayaṃ dātuṃ yuttaṭṭhāne nayo dinno. Abhidhammaṃ hi patvā tathāgatena nayaṃ
dātuṃ yuttaṭṭhāne nayo adinno nāma natthi. Ayaṃ tāva dukamūlake eko
vāro.
     Satthā hi imasmiṃ abhidhammabhājanīye vedanākkhandhaṃ bhājento tike gahetvā dukesu
pakkhipi, duke gahetvā tikesu pakkhipi, tike ca duke ca ubhatovaḍḍhananīhārena āhari.
Sattavidhena catuvīsatividhena tiṃsavidhena bahuvidhenāti sabbathāpi bahuvidhena vedanākkhandhaṃ
dasseti. 3- Kasmā? puggalajjhāsayena ceva desanāvilāsena ca. Dhammaṃ sotuṃ
@Footnote: 1 cha.Ma. pañcapasādavatthukā     2 cha. dassitā       3 cha.Ma. dassesi, Sī. desesi
Nisinnadevaparisāya hi ye devaputtā tike ādāya dukesu pakkhipitvā kathiyamānaṃ
paṭivijjhituṃ sakkonti, tesaṃ sappāyavasena tathā katvā desesi. Ye itarehi
ākārehi kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ tehākārehi desesīti ayamettha
puggalajjhāsayo. Sammāsambuddho pana attano mahāvisayatāya tike vā dukesu
pakkhipitvā duke vā tikesu 1- pakkhipitvā tike ca duke ca 1- ubhatovaḍḍhanena
vā sattavidhādinayena vā yathā yathā icchati, tathā tathā desetuṃ
sakkoti. Tasmāpi imehākārehi desesīti ayamassa desanāvilāso.
     Tattha tike ādāya dukesu pakkhipitvā desitavāro dukamūlako nāma, duke
ādāya tikesu pakkhipitvā desitavāro tikamūlako nāma, tike ca duke ca ubhato
vaḍḍhetvā desitavāro ubhatovaḍḍhitakavāro 2- nāma, avasāne
sattavidhenātiādivāro bahuvidhavāro nāmāti ime tāva cattāro mahāvāRā.
     Tattha dukamūlake dukesu labbhamānena ekekena dukena saddhiṃ tikesu
alabbhamāne vedanāttikapītittikasanidassanattike apanetvā sese labbhamānake
ekūnavīsati tike yojetvā dutiyadukapaṭhamatikayojanavārādīni nava vārasatāni
paññāsañca vārā honti. Tepi sabbe 3- pāliyaṃ saṅkhipitvā tattha tattha
dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā.
     Tikamūlakepi tikesu labbhamānena ekekena tikena saddhiṃ dukesu alabbhamāne
paṭhamadukādayo duke apanetvā sese labbhamānake sahetukadukādayo paññāsa
duke yojetvā paṭhamatikadutiyadukayojanavārādīni nava vārasatāni paññāsañca vārā
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti        2 cha. ubhatovaḍḍhitako
@3 cha.Ma. te sabbepi.
Honti. Tepi sabbe pāliyaṃ saṅkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā
vuttā. Asammuyhantena pana vitthārato veditabbā.
     Ubhatovaḍḍhitake duvidhabhede dutiyadukaṃ tividhabhedepi 1- paṭhamatikaṃ ādiṃ katvā
labbhamānehi ekūnavīsatiyā dukehi labbhamāne ekūnavīsatitike yojetvā
dutiyadukapaṭhamatikayojanavārādayo ekūnavīsati vārā vuttā. Esa dukatikānaṃ vasena
ubhatovaḍḍhitattā ubhatovaḍḍhitako nāma tatiyo mahāvāro.
     Bahuvidhavārassa sattavidhaniddese ādito paṭṭhāya labbhamānesu ekūnavīsatiyā
tikesu ekekena saddhiṃ catasso bhūmiyo yojetvā ekūnavīsati sattavidhavārā
vuttā. Catuvīsatividhaniddesepi tesaṃyeva tikānaṃ vasena ekūnavīsati vārā vuttā.
Tathā bahuvidhavāre cāti. Tiṃsavidhavāro ekoyevāti sabbepi aṭṭhapaññāsa vārā
honti. Ayaṃ tāvettha vāraparicchedavasena pālivaṇṇanā.
     Idāni atthavaṇṇanā hoti. Tattha sattavidhaniddeso tāva uttānatthoyeva.
Catuvīsatividhaniddese cakkhusamphassapaccayā vedanākkhandho atthi kusaloti
kāmāvacaraaṭṭhakusalacittavasena veditabbo. Atthi akusaloti dvādasaakusalacittavasena
veditabbo. Atthi abyākatoti tisso manodhātuyo, tisso ahetukamanoviññāṇadhātuyo,
aṭṭha mahāvipākāni, dasa kāmāvacarakiriyāti catuvīsatiyā cittānaṃ vasena veditabbo.
    Tattha aṭṭha kusalāni dvādasa akusalāni ca javanavasena labbhanti,
kiriyāmanodhātu āvajjanavasena labbhati. Dve vipākamanodhātuyo sampaṭicchannavasena,
tisso vipākamanoviññāṇadhātuyo santīraṇatadālambanavasena, kiriyāhetukamanoviññāṇadhātu
voṭṭhabbanavasena, aṭṭha mahāvipākacittāni tadārammaṇavasena, nava
kiriyācittāni javanavasena labbhanti. Sotaghānajivhākāyadvāresupi eseva nayo.
@Footnote: 1 cha.Ma. tividhabhede ca
     Manodvāre pana atthi kusaloti catubhūmikakusalavasena kathitaṃ, atthi akusaloti
dvādasaakusalavasena, atthi abyākatoti ekādasannaṃ kāmāvacaravipākānaṃ dasannaṃ
kiriyānaṃ navannaṃ rūpāvacarārūpāvacarakiriyānaṃ catunnaṃ sāmaññaphalānanti
catuttiṃsacittuppādavasena kathitaṃ. Tattha catubhūmikakusalañceva akusalañca javanavasena labbhati.
Kiriyato ahetukamanoviññāṇadhātu āvajjanavasena, ekādasa vipākacittāni
tadārammaṇavasena, tebhūmikakiriyā ceva sāmaññaphalāni ca javanavaseneva labbhanti. Tāni
sattavidhādīsu yattha katthaci ṭhatvā kathetuṃ vaṭṭanti. Tiṃsavidhe pana ṭhatvā dīpiyamānāni
sukhadīpanāni hontīti tiṃsavidhasmiṃyeva ṭhatvā dīpayiṃsu.
     Etāni hi sabbānipi cittāni cakkhudvāre upanissayakoṭiyā samatikkamavasena
bhāvanāvasenāti tīhākārehi labbhanti. Tathā sotadvāramanodvāresupi.
Ghānajivhākāyadvāresu pana samatikkamavasena bhāvanāvasenāti dvīhākārehi 1-
labbhantīti veditabbāni. Kathaṃ? idha bhikkhu vihāracārikaṃ caramāno kasiṇamaṇḍalaṃ
disvā "kinnāmetan"ti pucchitvā kasiṇamaṇḍalanti vutte puna "kiṃ iminā
karontī"ti pucchati. Athassa ācakkhanti "etaṃ 2- bhāvetvā jhānāni uppādetvā
samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantī"ti. Ajjhāsayasampanno
kulaputto "bhāriyaṃ etan"ti asallakkhetvā "mayāpi esa guṇo nibbattetuṃ
vaṭṭati, na kho pana sakkā esa nipajjitvā niddāyantena nibbattetuṃ,
āditova viriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī"ti cintetvā sīlaṃ sodheti. Tato sīle
patiṭṭhāya dasa palibodhe upacchinditvā ticīvaraparamena santosena santuṭṭho
ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā kammaṭṭhānaṃ uggaṇhitvā kasiṇaparikammaṃ
katvā samāpattiyo uppādetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā
@Footnote: 1 cha.Ma. dvīhevākārehi         2 cha.Ma. evaṃ
Rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ cakkhuviññāṇaṃ
catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā cakkhusamphassapaccayā nāma
jātā. Evaṃ tāva upanissayavasena labbhanti.
     Cakkhudvāre pana rūpe āpāthagate "iṭṭhe me ārammaṇe rāgo uppanno,
aniṭṭhe paṭigho, asamapekkhanāya moho, vinibandhassa pana me māno uppanno,
parāmaṭṭhassa diṭṭhi, vikkhepagatassa uddhaccaṃ, asanniṭṭhāgatassa vicikicchā,
thāmagatassa anusayo uppanno"ti pariggahe ṭhito kulaputto attano kilesuppattiṃ
ñatvā "ime me kilesā vaḍḍhamānā anayabyasanāya saṃvattissanti, handa ne
niggaṇhāmī"ti cintetvā "na kho pana sakkā nipajjitvā niddāyantena
kilese niggaṇhituṃ, āditova viriyaṃ kātuṃ vaṭṭati sīlaṃ sodhetun"ti heṭṭhā
vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā
kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti
evaṃ rūpārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā
cakkhusamphassapaccayā nāma jātā. Evaṃ samatikkamavasena labbhanti.
     Cakkhudvāre pana rūpe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti "idaṃ
rūpaṃ kinnissitan"ti. Tato naṃ "bhūtannissitan"ti ñatvā cattāri mahābhūtāni
upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato
sappaccayaṃ nāmarūpaṃ pariggaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā
saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā
kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti
evaṃ rūpārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā cakkhusamphassapaccayā nāma
jātā. Evaṃ bhāvanāvasena labbhanti.
     Aparo bhikkhu suṇāti "kasiṇaparikammaṃ kira katvā samāpattiyo uppādetvā
samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantī"ti. Ajjhāsayasampanno
kulaputto "bhāriyaṃ etan"ti asallakkhetvā "mayāpi esa guṇo nibbattetuṃ
vaṭṭatī"ti purimanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi
parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā
lokuttarāti evaṃ sotaviññāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti
catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ tāva upanissayavasena
labbhanti.
     Sotadvāre pana sadde āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva
veditabbaṃ. Evaṃ saddārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā
sotasamphassapaccayā nāma jātā. Evaṃ samatikkamavasena labbhanti.
     Sotadvāre pana sadde āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti
"ayaṃ saddo kinnissito"ti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ
saddārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā sotasamphassapaccayā nāma
jātā. Evaṃ bhāvanāvasena labbhanti.
     Ghānajivhākāyadvāresu pana gandhārammaṇādīsu āpāthagatesu "iṭṭhe
me ārammaṇe rāgo uppanno"ti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ.
Evaṃ gandhārammaṇādīsu uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā
ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ tīsu dvāresu samatikkamavasena
labbhanti.
     Ghānadvārādīsu pana gandhādīsu āpāthagatesu eko evaṃ pariggahaṃ
paṭṭhapeti "ayaṃ gandho, ayaṃ raso, idaṃ phoṭṭhabbaṃ kinnissitan"ti sabbaṃ
Cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīni sammasitvā
nibbattitāti ayaṃ vedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ
bhāvanāvasena labbhanti.
     Manodvāre pana tīhipi ākārehi labbhanti. Ekacco hi jātiṃ bhayato
passati, jaraṃ byādhiṃ maraṇaṃ bhayato passati. Bhayato disvā "jātijarābyādhimaraṇehi
muccituṃ vaṭṭati, na kho pana sakkā nipajjitvā niddāyantena jātiādīhi
muccituṃ, āditova viriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī"ti cintetvā cakkhudvāre
vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā
kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti
evaṃ jātijarābyādhimāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti
catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ tāva upanissayavasena
labbhanti.
     Manodvāre pana dhammārammaṇe āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva
veditabbaṃ. Evaṃ dhammārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti
catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ samatikkamavasena labbhanti.
     Manodvāre pana dhammārammaṇe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti
"etaṃ dhammārammaṇaṃ kinnissitan"ti. Vatthuṃ nissitanti. Vatthu kinnissitanti.
Mahābhūtannissitanti. 1- So cattāri mahābhūtāni upādārūpañca rūpanti
pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ
pariggaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā
arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā
rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ dhammārammaṇaṃ sammasitvā
@Footnote: 1 cha.Ma. mahābhūtāni nissitanti
Nibbattitāti ayaṃ vedanā manosamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena
labbhanti. Yā panetā sabbesampi catuvīsatividhādīnaṃ vārānaṃ pariyosānesu
cakkhusamphassajāvedanā .pe. Manosamphassajā vedanāti cha cha vedanā vuttā,
tā sampayuttapaccayavasena vuttāti.
                       Ayaṃ vedanākkhandhaniddeso.
     Saññākkhandhādayopi iminā upāyena veditabbā. Kevalaṃ hi saññākkhandhaniddese
tikesu vedanāttikapītittikāpi labbhanti, dukesupi 1- sukhasahagatadukādayopi.
Saṅkhārakkhandhaniddese phassassāpi saṅkhārakkhandhapariyāpannattā phassasampayuttoti
avatvā cittasampayuttoti vuttaṃ, dukesu cettha hetudukādayopi labbhanti. Tikā
saññākkhandhasadisāeva. Viññāṇakkhandhaniddese cakkhusamphassajādibhāvaṃ avatvā
cakkhuviññāṇantiādi vuttaṃ. Na hi sakkā viññāṇaṃ manosamphassajanti niddisituṃ.
Sesamettha saññākkhandhe vuttasadisameva. Imesaṃ pana tiṇṇampi khandhānaṃ niddeseyeva
vedanākkhandhaniddesato atirekā tikadukā laddhā. Tesaṃ vasena vārappabhedo
veditabboti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 54 page 39-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=912              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=912              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=393              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=332              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=332              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]