ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [638] Pañhāpucchake pālianusāreneva jhānānaṃ kusalādibhāvo veditabbo.
Ārammaṇattikesu pana tiṇṇaṃ jhānānaṃ nimittārammaṇattā parittārammaṇādibhāvena
navattabbatā veditabbā. Lokuttarā panettha maggakāle phalakāle vā siyā
appamāṇārammaṇā. Catutthaṃ jhānaṃ siyā parittārammaṇanti ettha kusalato terasa
catutthajjhānāni sabbatthapādakacatutthaṃ, iddhividhacatutthaṃ, dibbasotañāṇacatutthaṃ,
cetopariyañāṇacatutthaṃ, pubbenivāsañāṇacatutthaṃ, dibbacakkhuñāṇacatutthaṃ
yathākammūpagañāṇacatutthaṃ, anāgataṃsañāṇacatutthaṃ, ākāsānañcāyatanādicatutthaṃ,
lokuttaracatutthanti.
     Tattha sabbatthapādakacatutthaṃ navattabbārammaṇameva hoti.
     Iddhividhacatutthaṃ cittavasena kāyaṃ pariṇāmentassa adissamānena kāyena
pāṭihāriyakaraṇe kāyārammaṇattā parittārammaṇaṃ. Kāyavasena cittaṃ pariṇāmentassa
dissamānena kāyena pāṭihāriyaṃ katvā brahmalokaṃ gacchantassa
samāpatticittārammaṇattā mahaggatārammaṇaṃ.
     Dibbasotañāṇacatutthaṃ saddārammaṇattā parittārammaṇaṃ.
     Cetopariyañāṇacatutthaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ, rūpāvacarā-
rūpāvacaracittajānanakāle mahaggatārammaṇaṃ, lokuttaracittajānanakāle appamāṇārammaṇaṃ.
Cetopariyañāṇalābhī pana puthujjano puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ.
@Footnote: 1 abhi. 34/271/81        2 cha.Ma. veditabbo
Sotāpanno sotāpannassa ceva puthujjanassa ca. Sakadāgāmī sakadāgāmino ceva
heṭṭhimānañca dvinnaṃ. Anāgāmī anāgāmino ceva heṭṭhimānañca tiṇṇaṃ.
Khīṇāsavo sabbesampi jānāti.
     Pubbenivāsañāṇacatutthaṃ kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ,
rūpāvacarārūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ, "atīte
buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayiṃsu, phalaṃ sacchikariṃsū"ti anussaraṇakāle
appamāṇārammaṇaṃ, nāmagottānussaraṇakāle navattabbārammaṇaṃ.
     Dibbacakkhuñāṇacatutthaṃ vaṇṇārammaṇattā parittārammaṇaṃ.
     Yathākammūpagañāṇacatutthaṃ kāmāvacarakammānussaraṇakāle parittārammaṇaṃ,
rūpāvacarārūpāvacarakammānussaraṇakāle mahaggatārammaṇaṃ.
     Anāgataṃsañāṇacatutthaṃ anāgate kāmadhātuyā nibbattijānanakāle
parittārammaṇaṃ, rūpārūpabhavesu nibbattijānanakāle mahaggatārammaṇaṃ, "anāgate
buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayissanti, 1- phalaṃ sacchikarissantī"ti jānanakāle
appamāṇārammaṇaṃ, "anāgate saṅkho nāma rājā bhavissatī"tiādinā 2- nayeneva 3-
nāmagottānussaraṇakāle navattabbārammaṇaṃ.
     Ākāsānañcāyatanaākiñcaññāyatanacatutthaṃ navattabbārammaṇaṃ.
Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ mahaggatārammaṇaṃ.
     Lokuttaracatutthaṃ appamāṇārammaṇaṃ.
     Kiriyatopi tesaṃ dvādasannaṃ jhānānaṃ idameva ārammaṇavidhānaṃ. Tīṇi jhānāni
namaggārammaṇāti paccavekkhaṇañāṇaṃ vā cetopariyādiñāṇaṃ vā maggaṃ ārammaṇaṃ
kareyya, tīṇi jhānāni tathā appavattito namaggārammaṇā, sahajātahetuvasena
pana siyā maggahetukā. Viriyajeṭṭhikāya vā vīmaṃsājeṭṭhikāya vā maggabhāvanāya
maggādhipatino. Chandacittajeṭṭhakakāle phalakāle ca navattabbā.
@Footnote: 1 cha.Ma. bhāvessanti     2 dī.pā. 11/106/64      3 cha.Ma. nayena
     Catutthaṃ jhānanti idhāpi kusalato terassu catutthajjhānesu
sabbatthapādakaiddhividhadibbasotadibbacakkhuyathākammūpagañāṇacatutthañceva catubbidhañca
āruppacatutthaṃ maggārammaṇādibhāvena na vattabbaṃ. Cetopariyapubbenivāsa-
anāgataṃsañāṇacatutthaṃ pana maggārammaṇaṃ hoti. Na vattabbaṃ maggahetukaṃ maggādhipatīti vā,
lokuttaracatutthaṃ maggārammaṇaṃ na hoti, maggakāle pana sahajātahetuvasena maggahetukaṃ.
Viriyavīmaṃsājeṭṭhikāya maggabhāvanāya maggādhipati. Chandacittajeṭṭhikāya ceva maggabhāvanāya
phalakāle ca na vattabbaṃ. Kiriyatopi dvādasasu jhānesu ayameva nayo.
     Tīṇi jhānāni navattabbāti atītādīsu ekadhammampi ārabbha appavattanato 1-
navattabbāti veditabbā.
     Catutthaṃ jhānanti kusalato terasasu catutthajjhānesu sabbatthapādakacatutthaṃ
navattabbārammaṇameva. Iddhividhacatutthaṃ kāyavasena cittapariṇāmane 2-
samāpatticittārammaṇattā atītārammaṇaṃ, "anāgate imāni pupphāni mā milāyiṃsu, dīpā
mā nibbāyiṃsu, eko aggikkhandho samuṭṭhātu, pabbato samuṭṭhātū"ti adhiṭṭhānakāle
anāgatārammaṇaṃ, cittavasena kāyapariṇāmanakāle kāyārammaṇattā paccuppannārammaṇaṃ.
Dibbasotañāṇacatutthaṃ 3- saddārammaṇattā paccuppannārammaṇaṃ. Cetopariyañāṇacatutthaṃ
atīte sattadivasabbhantare uppajjitvā niruddhacittajānanakāle atītārammaṇaṃ, anāgate
sattadivasabbhantare uppajjanakacittajānanakāle anāgatārammaṇaṃ. "yathā imassa bhoto
manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti.
So bahuñcepi ādisati, tatheva taṃ hoti no aññathā"ti iminā hi suttena 4-
cetopariyañāṇasseva pavatti pakāsitā. Addhānapaccuppannasantatipaccuppannavaseneva
paccuppannaṃ ārabbha pavattikāle paccuppannārammaṇaṃ. Vitthārakathā panettha heṭṭhā
aṭṭhakathākaṇḍavaṇṇanāyaṃ 5- vuttanayeneva veditabbā.
     Pubbenivāsañāṇacatutthaṃ atītakkhandhānussaraṇakāle atītārammaṇaṃ, nāma-
gottānussaraṇakāle navattabbārammaṇaṃ. Dibbacakkhuñāṇacatutthaṃ vaṇṇārammaṇattā
@Footnote: 1 cha.Ma. appavattito      2 Sī. cittapariṇāmena       3 cha.Ma. dibbasotacatutthaṃ
@4 aṅ.tika. 20/61/166   5 saṅgaṇī.A. 1/1420/467
Paccuppannārammaṇaṃ. Yathākammūpagañāṇacatutthaṃ atītakammameva ārammaṇaṃ karotīti
atītārammaṇaṃ. Anāgataṃsañāṇacatutthaṃ anāgatakkhandhānussaraṇakāle anāgatārammaṇaṃ,
nāmagottānussaraṇakāle navattabbārammaṇaṃ. Ākāsānañcāyatanaākiñcaññāyatanacatutthaṃ
navattabbārammaṇameva. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ
atītārammaṇameva. Lokuttaracatutthaṃ navattabbārammaṇameva. Kiriyatopi dvādasasu
catutthajjhānesu eseva nayo.
     Tīṇi jhānāni bahiddhārammaṇāti ajjhattato bahiddhābhūtaṃ nimittaṃ ārabbha
pavattito bahiddhārammaṇā.
     Catutthaṃ jhānanti idhāpi kusalato terasasu catutthajjhānesu sabbatthapādakacatutthaṃ
bahiddhārammaṇameva.
     Iddhividhacatutthaṃ kāyavasena cittapariṇāmanepi cittavasena kāyapariṇāmanepi
attanova kāyacittārammaṇattā ajjhattārammaṇaṃ, "bahiddhā hatthimpi dassetī"tiādinā
nayena pavattakāle bahiddhārammaṇaṃ.
     Dibbasotañāṇacatutthaṃ attano kucchigatasaddārammaṇakāle ajjhattārammaṇaṃ,
parassa saddārammaṇakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.
     Cetopariyañāṇacatutthaṃ bahiddhārammaṇameva.
     Pubbenivāsañāṇacatutthaṃ attano khandhānussaraṇakāle ajjhattārammaṇaṃ,
parassa khandhānañceva nāmagottassa ca anussaraṇakāle bahiddhārammaṇaṃ.
     Dibbacakkhuñāṇacatutthaṃ attano rūpārammaṇakāle ajjhattārammaṇaṃ, parassa
rūpārammaṇakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.
     Yathākammūpagañāṇacatutthaṃ attano kammajānanakāle ajjhattārammaṇaṃ, parassa
kammajānanakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.
     Anāgataṃsañāṇacatutthaṃ attano anāgate nibbattijānanakāle ajjhattārammaṇaṃ,
parassa khandhānussaraṇakāle ceva nāmagottānussaraṇakāle ca bahiddhārammaṇaṃ,
ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.
     Ākāsānañcāyatanacatutthaṃ bahiddhārammaṇaṃ. Ākiñcaññāyatanacatutthaṃ
navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ ajjhattārammaṇaṃ.
     Lokuttaracatutthaṃ bahiddhārammaṇameva. Kiriyatopi dvādasasu jhānesu ayameva
nayoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
     Imasmiṃ pana jhānavibhaṅge sammāsambuddhena suttantabhājanīyepi
lokiyalokuttaramissakāneva jhānāni kathitāni, abhidhammabhājanīyepi pañhāpucchakepi.
Tayopi hi ete nayā tebhūmikadhammamissakattā ekaparicchedāeva. Evamayaṃ
jhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                       jhānavibhaṅgavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 54 page 399-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9443              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9443              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=737              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=8889              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7362              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]