![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Pañhāpucchakavaṇṇanā [638] Pañhāpucchake pālianusāreneva jhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana tiṇṇaṃ jhānānaṃ nimittārammaṇattā parittārammaṇādibhāvena navattabbatā veditabbā. Lokuttarā panettha maggakāle phalakāle vā siyā appamāṇārammaṇā. Catutthaṃ jhānaṃ siyā parittārammaṇanti ettha kusalato terasa catutthajjhānāni sabbatthapādakacatutthaṃ, iddhividhacatutthaṃ, dibbasotañāṇacatutthaṃ, cetopariyañāṇacatutthaṃ, pubbenivāsañāṇacatutthaṃ, dibbacakkhuñāṇacatutthaṃ yathākammūpagañāṇacatutthaṃ, anāgataṃsañāṇacatutthaṃ, ākāsānañcāyatanādicatutthaṃ, lokuttaracatutthanti. Tattha sabbatthapādakacatutthaṃ navattabbārammaṇameva hoti. Iddhividhacatutthaṃ cittavasena kāyaṃ pariṇāmentassa adissamānena kāyena pāṭihāriyakaraṇe kāyārammaṇattā parittārammaṇaṃ. Kāyavasena cittaṃ pariṇāmentassa dissamānena kāyena pāṭihāriyaṃ katvā brahmalokaṃ gacchantassa samāpatticittārammaṇattā mahaggatārammaṇaṃ. Dibbasotañāṇacatutthaṃ saddārammaṇattā parittārammaṇaṃ. Cetopariyañāṇacatutthaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ, rūpāvacarā- rūpāvacaracittajānanakāle mahaggatārammaṇaṃ, lokuttaracittajānanakāle appamāṇārammaṇaṃ. Cetopariyañāṇalābhī pana puthujjano puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. @Footnote: 1 abhi. 34/271/81 2 cha.Ma. veditabbo Sotāpanno sotāpannassa ceva puthujjanassa ca. Sakadāgāmī sakadāgāmino ceva heṭṭhimānañca dvinnaṃ. Anāgāmī anāgāmino ceva heṭṭhimānañca tiṇṇaṃ. Khīṇāsavo sabbesampi jānāti. Pubbenivāsañāṇacatutthaṃ kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ, rūpāvacarārūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ, "atīte buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayiṃsu, phalaṃ sacchikariṃsū"ti anussaraṇakāle appamāṇārammaṇaṃ, nāmagottānussaraṇakāle navattabbārammaṇaṃ. Dibbacakkhuñāṇacatutthaṃ vaṇṇārammaṇattā parittārammaṇaṃ. Yathākammūpagañāṇacatutthaṃ kāmāvacarakammānussaraṇakāle parittārammaṇaṃ, rūpāvacarārūpāvacarakammānussaraṇakāle mahaggatārammaṇaṃ. Anāgataṃsañāṇacatutthaṃ anāgate kāmadhātuyā nibbattijānanakāle parittārammaṇaṃ, rūpārūpabhavesu nibbattijānanakāle mahaggatārammaṇaṃ, "anāgate buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayissanti, 1- phalaṃ sacchikarissantī"ti jānanakāle appamāṇārammaṇaṃ, "anāgate saṅkho nāma rājā bhavissatī"tiādinā 2- nayeneva 3- nāmagottānussaraṇakāle navattabbārammaṇaṃ. Ākāsānañcāyatanaākiñcaññāyatanacatutthaṃ navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ mahaggatārammaṇaṃ. Lokuttaracatutthaṃ appamāṇārammaṇaṃ. Kiriyatopi tesaṃ dvādasannaṃ jhānānaṃ idameva ārammaṇavidhānaṃ. Tīṇi jhānāni namaggārammaṇāti paccavekkhaṇañāṇaṃ vā cetopariyādiñāṇaṃ vā maggaṃ ārammaṇaṃ kareyya, tīṇi jhānāni tathā appavattito namaggārammaṇā, sahajātahetuvasena pana siyā maggahetukā. Viriyajeṭṭhikāya vā vīmaṃsājeṭṭhikāya vā maggabhāvanāya maggādhipatino. Chandacittajeṭṭhakakāle phalakāle ca navattabbā. @Footnote: 1 cha.Ma. bhāvessanti 2 dī.pā. 11/106/64 3 cha.Ma. nayena Catutthaṃ jhānanti idhāpi kusalato terassu catutthajjhānesu sabbatthapādakaiddhividhadibbasotadibbacakkhuyathākammūpagañāṇacatutthañceva catubbidhañca āruppacatutthaṃ maggārammaṇādibhāvena na vattabbaṃ. Cetopariyapubbenivāsa- anāgataṃsañāṇacatutthaṃ pana maggārammaṇaṃ hoti. Na vattabbaṃ maggahetukaṃ maggādhipatīti vā, lokuttaracatutthaṃ maggārammaṇaṃ na hoti, maggakāle pana sahajātahetuvasena maggahetukaṃ. Viriyavīmaṃsājeṭṭhikāya maggabhāvanāya maggādhipati. Chandacittajeṭṭhikāya ceva maggabhāvanāya phalakāle ca na vattabbaṃ. Kiriyatopi dvādasasu jhānesu ayameva nayo. Tīṇi jhānāni navattabbāti atītādīsu ekadhammampi ārabbha appavattanato 1- navattabbāti veditabbā. Catutthaṃ jhānanti kusalato terasasu catutthajjhānesu sabbatthapādakacatutthaṃ navattabbārammaṇameva. Iddhividhacatutthaṃ kāyavasena cittapariṇāmane 2- samāpatticittārammaṇattā atītārammaṇaṃ, "anāgate imāni pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsu, eko aggikkhandho samuṭṭhātu, pabbato samuṭṭhātū"ti adhiṭṭhānakāle anāgatārammaṇaṃ, cittavasena kāyapariṇāmanakāle kāyārammaṇattā paccuppannārammaṇaṃ. Dibbasotañāṇacatutthaṃ 3- saddārammaṇattā paccuppannārammaṇaṃ. Cetopariyañāṇacatutthaṃ atīte sattadivasabbhantare uppajjitvā niruddhacittajānanakāle atītārammaṇaṃ, anāgate sattadivasabbhantare uppajjanakacittajānanakāle anāgatārammaṇaṃ. "yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṃ vitakkissatīti. So bahuñcepi ādisati, tatheva taṃ hoti no aññathā"ti iminā hi suttena 4- cetopariyañāṇasseva pavatti pakāsitā. Addhānapaccuppannasantatipaccuppannavaseneva paccuppannaṃ ārabbha pavattikāle paccuppannārammaṇaṃ. Vitthārakathā panettha heṭṭhā aṭṭhakathākaṇḍavaṇṇanāyaṃ 5- vuttanayeneva veditabbā. Pubbenivāsañāṇacatutthaṃ atītakkhandhānussaraṇakāle atītārammaṇaṃ, nāma- gottānussaraṇakāle navattabbārammaṇaṃ. Dibbacakkhuñāṇacatutthaṃ vaṇṇārammaṇattā @Footnote: 1 cha.Ma. appavattito 2 Sī. cittapariṇāmena 3 cha.Ma. dibbasotacatutthaṃ @4 aṅ.tika. 20/61/166 5 saṅgaṇī.A. 1/1420/467 Paccuppannārammaṇaṃ. Yathākammūpagañāṇacatutthaṃ atītakammameva ārammaṇaṃ karotīti atītārammaṇaṃ. Anāgataṃsañāṇacatutthaṃ anāgatakkhandhānussaraṇakāle anāgatārammaṇaṃ, nāmagottānussaraṇakāle navattabbārammaṇaṃ. Ākāsānañcāyatanaākiñcaññāyatanacatutthaṃ navattabbārammaṇameva. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ atītārammaṇameva. Lokuttaracatutthaṃ navattabbārammaṇameva. Kiriyatopi dvādasasu catutthajjhānesu eseva nayo. Tīṇi jhānāni bahiddhārammaṇāti ajjhattato bahiddhābhūtaṃ nimittaṃ ārabbha pavattito bahiddhārammaṇā. Catutthaṃ jhānanti idhāpi kusalato terasasu catutthajjhānesu sabbatthapādakacatutthaṃ bahiddhārammaṇameva. Iddhividhacatutthaṃ kāyavasena cittapariṇāmanepi cittavasena kāyapariṇāmanepi attanova kāyacittārammaṇattā ajjhattārammaṇaṃ, "bahiddhā hatthimpi dassetī"tiādinā nayena pavattakāle bahiddhārammaṇaṃ. Dibbasotañāṇacatutthaṃ attano kucchigatasaddārammaṇakāle ajjhattārammaṇaṃ, parassa saddārammaṇakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ. Cetopariyañāṇacatutthaṃ bahiddhārammaṇameva. Pubbenivāsañāṇacatutthaṃ attano khandhānussaraṇakāle ajjhattārammaṇaṃ, parassa khandhānañceva nāmagottassa ca anussaraṇakāle bahiddhārammaṇaṃ. Dibbacakkhuñāṇacatutthaṃ attano rūpārammaṇakāle ajjhattārammaṇaṃ, parassa rūpārammaṇakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ. Yathākammūpagañāṇacatutthaṃ attano kammajānanakāle ajjhattārammaṇaṃ, parassa kammajānanakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ. Anāgataṃsañāṇacatutthaṃ attano anāgate nibbattijānanakāle ajjhattārammaṇaṃ, parassa khandhānussaraṇakāle ceva nāmagottānussaraṇakāle ca bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ. Ākāsānañcāyatanacatutthaṃ bahiddhārammaṇaṃ. Ākiñcaññāyatanacatutthaṃ navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ ajjhattārammaṇaṃ. Lokuttaracatutthaṃ bahiddhārammaṇameva. Kiriyatopi dvādasasu jhānesu ayameva nayoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Imasmiṃ pana jhānavibhaṅge sammāsambuddhena suttantabhājanīyepi lokiyalokuttaramissakāneva jhānāni kathitāni, abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete nayā tebhūmikadhammamissakattā ekaparicchedāeva. Evamayaṃ jhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Sammohavinodaniyā vibhaṅgaṭṭhakathāya jhānavibhaṅgavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 54 page 399-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9443 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9443 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=737 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=8889 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7362 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7362 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]