ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         13. Appamaññāvibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [642] Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo.
Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena
appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena pharantīti
pharaṇaappamāṇavasena appamaññāyoti vuccanti. Idha bhikkhūti imasmiṃ sāsane bhikkhu.
Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti
ekissā disāya. Paṭhamapariggahitaṃ sattaṃ upādāya ekadisapariyāpannasattapharaṇavasena
vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ karitvā. Viharatīti brahmavihārādhiṭṭhitaṃ
iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṅkiñci
ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho.
     Iti uddhanti eteneva ca nayena uparimadisanti vuttaṃ hoti. Adho tiriyanti
adhodisampi tiriyadisampi evameva. Ettha ca adhoti heṭṭhā. Tiriyanti anudisā. Evaṃ
sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti
ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi
pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu
hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya ayaṃ parasattoti vibhāgaṃ
akatvā attasamatāyāti vuttaṃ hoti. Athavā sabbattatāyāti sabbena cittabhāvena
īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ,
sabbasattayuttanti attho. Lokanti sattalokaṃ.
     Vipulenāti evamādipariyāyadassanato panettha puna "mettāsahagatenā"ti
vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna tathāsaddo itisaddo vā na
vutto, tasmā puna "mettāsahagatena cetasā"ti vuttaṃ. Nigamanavasena vā etaṃ
Vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ.
Paguṇavasena appamāṇaṃ. Sattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena
averaṃ. Domanassappahānato abyāpajjhaṃ, 1- niddukkhanti vuttaṃ hoti. Ayaṃ tāva
"mettāsahagatena cetasā"tiādinā nayena ṭhapitāya mātikāya attho.
     [643] Idāni yadetaṃ "kathañca bhikkhave mettāsahagatena cetasā"ti-
ādinā nayena vuttaṃ padabhājanīyaṃ, tattha yasmā idaṃ kammaṭṭhānaṃ dosacaritassa
sappāyaṃ, tasmā yathārūpe puggale ayaṃ mettā appanaṃ pāpuṇāti, taṃ mettāya
vatthubhūtaṃ puggalaṃ tāva dassetuṃ seyyathāpi nāma ekaṃ puggalantiādi vuttaṃ. Tattha
seyyathāpi nāmāti upamatthe 2- nipāto, yathā ekaṃ puggalanti attho. Piyanti
pemanīyaṃ. Manāpanti hadayavuḍḍhikaraṃ. Tattha pubbeva sannivāsena paccuppannahitena
vā piyo nāma hoti, sīlādiguṇasamāyogena manāpo nāma. Dānasamānattatāhi
vā piyatā, piyavacanaatthacariyatāhi manāpatā veditabbā. Yasmā cettha piyatāya
imassa byāpādappahānaṃ hoti, tato mettā sukhaṃ pharati, manāpatāya udāsīnatā
na saṇṭhāti, hirottappañca paccupaṭṭhāti, tato hirottappānupālitā mettā na
parihāyati, tasmā taṃ upamaṃ katvā idaṃ vuttaṃ piyaṃ manāpanti. Mettāyeyyāti
mettāya phareyya, tasmiṃ puggale mettaṃ kareyya, pavatteyyāti attho. Evameva
sabbe satteti yathā piyaṃ puggalaṃ mettāyeyya, evaṃ tasmiṃ puggale appanāppattāya
vasibhāvaṃ upagatāya mettāya majjhattaverisaṅkhātepi sabbe satte anukkamena
pharatīti attho. Metti mettāyanātiādīni vuttatthāneva.
     [644] Vidisaṃ vāti padaṃ tiriyaṃ vāti etassa atthavibhāvanatthaṃ vuttaṃ.
     [645] Pharitvāti ārammaṇakaraṇavasena phusitvā. Adhimuñcitvāti adhikabhāvena
muñcitvā, yathā muttaṃ sumuttaṃ hoti suppasāritaṃ suvitthataṃ, tathā muñcitvāti
attho.
@Footnote: 1 cha.Ma. abyāpajjaṃ             2 cha.Ma. opammatthe
     [648] Sabbadhiādiniddese yasmā tīṇipi etāni padāni sabbasaṅgāhikāni,
tasmā nesaṃ ekatova atthaṃ dassetuṃ sabbena sabbantiādi vuttaṃ. Tassa attho
heṭṭhā vuttoyeva.
     [650] Vipulādiniddese yasmā yaṃ appanāppattaṃ hutvā anantasattapharaṇavasena
vipulaṃ, taṃ niyamato bhūmivasena mahaggataṃ hoti. Yañca mahaggataṃ, taṃ appamāṇagocaravasena
appamāṇaṃ. Yaṃ appamāṇaṃ, taṃ paccatthikavighātavasena averaṃ. Yañca averaṃ, taṃ
vihatabyāpajjhatāya abyāpajjhaṃ. Tasmā "yaṃ vipulaṃ taṃ mahaggatan"tiādi vuttaṃ.
Avero abyāpajjhoti cettha liṅgavipariyāyena vuttaṃ. Manena vā saddhiṃ yojanā
kātabbā:- yaṃ appamāṇaṃ cittaṃ, so avero mano. Yo avero, so abyāpajjhoti.
Apicettha heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa uparimaṃ uparimaṃ vā
heṭṭhimassa heṭṭhimassa atthotipi veditabbaṃ. 1-
     [653] Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetanti idampi karuṇāya
vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Evarūpasmiñhi puggale balavakāruñañaṃ
uppajjati. Tattha duggatanti dukkhena samaṅgībhāvaṃ gataṃ. Durupetanti
kāyaduccaritādīhi upetaṃ, gatikulabhogādivasena vā tamabhāve ṭhito puggalo duggalo,
kāyaduccaritādīhi upetattā tamaparāyanabhāve ṭhito durupetoti evamettha attho
veditabbo.
     [663] Ekaṃ puggalaṃ piyaṃ manāpanti idampi muditāya vatthubhūtaṃ
puggalaṃ dassetuṃ vuttaṃ. Tattha gatikulabhogādivasena jotibhāve ṭhito piyo,
kāyasucaritādīhi upetattā jotiparāyanabhāve ṭhito manāpoti daṭṭhabbo.
     [673] Neva manāpaṃ na amanāpanti idampi upekkhāya vatthubhūtaṃ
puggalaṃ dassetuṃ vuttaṃ. Tattha mittabhāvaṃ asampattatāya neva manāpo, amittabhāvaṃ
asampattatāya na amanāpoti veditabbo. Sesamettha yaṃ vattababaṃ siyā, taṃ sabbaṃ
heṭṭhā cittuppādakaṇḍe 2- vuttameva. Bhāvanāvidhānampi etesaṃ kammaṭṭhānānaṃ
visuddhimagge vitthārato kathitamevāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. veditabbo          2 saṅgaṇī.A. 1/251/247



             The Pali Atthakatha in Roman Book 54 page 404-406. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9549              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9549              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=741              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=8980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7443              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]