![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Pañhāpucchakavaṇṇanā pañhāpucchake pālianusāreneva mettādīnaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbāpi tīsu tikesu navattabbārammaṇāeva. Ajjhattārammaṇattike bahiddhārammaṇāti. Imasmiṃ pana appamaññāvibhaṅge sammāsambuddhena suttantabhājanīyepi lokiyāeva appamaññāyo kathitā, abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete nayā lokiyattā ekaparicchedāeva. Evamayaṃ appamaññāvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya appamaññāvibhaṅgavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 saṅgaṇī.A. 1/251/247The Pali Atthakatha in Roman Book 54 page 407. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9628 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9628 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=762 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=9709 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7747 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7747 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]