ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page408.

14. Sikkhāpadavibhaṅga 1. Abhidhammabhājanīyavaṇṇanā [703] Idāni tadanantare sikkhāpadavibhaṅge pañcāti gaṇanaparicchedo. Sikkhāpadānīti sikkhitabbapadāni, sikkhākoṭṭhāsāti attho. Apica upari āgatā sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṅkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattāpi sikkhāpadāni. Pāṇātipātāti pāṇassa atipātā, ghātanā māraṇāti attho. Veramaṇīti virati. Adinnādānāti adinnassa ādānā, parapariggahitassa haraṇāti attho. Kāmesūti vatthukāmesu. Micchācārāti kilesakāmavasena lāmakācāRā. Musāvādāti abhūtavādato. Surāmerayamajjapamādaṭṭhānāti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti pupphāsavo phalāsavo guḷāsavo madhvāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanāya taṃ pivanti, sā pamādakāraṇattā pamādaṭṭhānaṃ, tasmā surāmerayamajjapamādaṭṭhānā. Ayaṃ tāvettha mātikānikkhepassa attho. [704] Padabhājanīye pana yasmiṃ samaye kāmāvacarantiādi sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Yasmā pana na kevalaṃ viratiyeva sikkhāpadaṃ, cetanāpi sikkhāpadameva, tasmā taṃ dassetuṃ dutiyanayo dassito. Yasmā ca na kevalaṃ eteyeva dve dhammā sikkhāpadaṃ, cetanāsampayuttā pana paropaṇṇāsa dhammāpi sikkhitabbakoṭṭhāsato sikkhāpadameva, tasmā tatiyanayopi dassito. Tattha duvidhaṃ sikkhāpadaṃ pariyāyasikkhāpadaṃ nippariyāyasikkhāpadañca. Tattha virati nippariyāyasikkhāpadaṃ. Sā hi "pāṇātipātā veramaṇī"ti pāliyaṃ āgatā, no cetanā. Viramanto ca tāyaeva tato tato viramati, na cetanāya, cetanaṃ pana

--------------------------------------------------------------------------------------------- page409.

Āharitvā dassesi. Tathā sesacetanāsampayuttadhamme. Vītikkamakāle hi veracetanā dussīlyaṃ nāma. Tasmā sā viratikālepi sulīlyavasena vuttā, phassādayo taṃsampayuttattā gahitāti. Idāni etesu sikkhāpadesu ñāṇasamuttejanatthaṃ imesaṃ pāṇātipātādīnaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlato kammato sāvajjato payogato ca vinicchayo veditabbo. Tattha dhammatoti pañcapete pāṇātipātādayo cetanādhammāva honti. Koṭṭhāsato pañcapi kammapathāeva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇo. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro itthīpurisārammaṇo. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Surāpānaṃ saṅkhārārammaṇaṃ. Vedanāto pāṇātipāto dukkhavedano. Adinnādānaṃ tivedanaṃ. Tañhi haṭṭhatuṭṭhassa adinnaṃ ādiyato sukhavedanaṃ hoti, bhītakāle dukkhavedanaṃ, majjhattassa hutvā gaṇhato adukkhamasukhavedanaṃ. Micchācāro sukhavedano vā adukkhamasukhavedano vā. Musāvādo adinnādānaṃ viya tivedano. Surāpānaṃ sukhamajjhattavedanaṃ. Mūlato pāṇātipāto dosamohamūlo. Adinnādānaṃ kiñcikāle lobhamohamūlaṃ, kiñcikāle dosamohamūlaṃ. Micchācāro lobhamohamūlo. Musāvādo kiñcikāle lobhamohamūlo, kiñcikāle dosamohamūlo. Surāpānaṃ lobhamohamūlaṃ. Kammato musāvādo cettha vacīkammaṃ, sesā kāyakammameva. Sāvajjato pāṇātipāto atthi appasāvajjo, atthi mahāsāvajjo. Tathā adinnādānādīni. Tesaṃ nānākaraṇaṃ heṭṭhā 1- dassitameva. Ayaṃ pana aparo nayo:- kunthakipillikassa hi vadho appasāvajjo, tato mahantatarassa mahāsāvajjo. Sopi appasāvajjo, tato mahantatarāya sakuṇikāya @Footnote: 1 saṅgaṇī.A. 1/1/145

--------------------------------------------------------------------------------------------- page410.

Mahāsāvajjo. Tato godhāya, tato sasakassa, tato migassa, tato gavayassa, tato assassa, tato hatthissa vadho mahāsāvajjo. Tatopi dussīlamanussassa, tato gorūpasīlakamanussassa, tato saraṇagatassa, tato pañcasikkhāpadikassa, tato sāmaṇerassa, tato puthujjanabhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato anāgāmissa, tato khīṇāsavassa vadho atimahāsāvajjoyeva. Adinnādānaṃ dussīlassa santake appasāvajjaṃ, tato gorūpasīlakassa santake mahāsāvajjaṃ. Tato saraṇagatassa, tato pañcasikkhāpadikassa, sāmaṇerassa, puthujjanabhikkhuno, sotāpannassa, sakadāgāmissa, tato anāgāmissa santake mahāsāvajjaṃ. Tato khīṇāsavassa santake atimahāsāvajjaṃyeva. Micchācāropi 1- dussīlāya itthiyā vītikkamane 2- appasāvajjo, tato gorūpasīlakāya mahāsāvajjo. Tato saraṇagatāya, pañcasikkhāpadikāya, sāmaṇeriyā, puthujjanabhikkhuniyā, sotāpannāya, sakadāgāminiyā, tato anāgāminiyā vītikkamane mahāsāvajjo. Khīṇāsavāya pana bhikkhuniyā ekantamahāsāvajjova. Musāvādo kākaṇikamattassa atthāya musākathane appasāvajjo, tato aḍḍhamāsakassa, māsakassa, pañcamāsakassa, aḍḍhakahāpaṇassa, kahāpaṇassa, tato anagghaniyabhaṇḍassa atthāya musākathane mahāsāvajjo. Musā kathetvā pana saṃghaṃ bhindantassa ekantamahāsāvajjova. Surāpānaṃ pasatamattassa pāne appasāvajjaṃ, añjalimattassa pāne mahāsāvajjaṃ. Kāyacālanasamatthaṃ pana bahuṃ pivitvā gāmaghātanigamaghātakammaṃ karontassa ekantamahāsāvajjameva. Pāṇātipātañhi patvā khīṇāsavassa vadho mahāsāvajjo. Adinnādānaṃ patvā khīṇāsavasantakassa haraṇaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkamanaṃ, @Footnote: 1 cha.Ma. pi-saddo na dissati 2 cha.Ma. vītikkame

--------------------------------------------------------------------------------------------- page411.

Musāvādaṃ patvā musāvādena saṃghabhedo, surāpānaṃ patvā kāyacālanasamatthaṃ bahuṃ pivitvā gāmanigamaghātanaṃ mahāsāvajjaṃ. Sabbehipi panetehi musāvādena saṃghabhedanameva mahāsāvajjaṃ. Tañhi kappaṃ niraye pācanasamatthaṃ mahākibbisaṃ. Payogatoti pāṇātipāto sāhatthikopi hoti āṇattikopi. Tathā adinnādānaṃ. Micchācāramusāvādasurāpānāni sāhatthikānevāti. Evamettha pāṇātipātādīnaṃ dhammādivasena vinicchayaṃ ñatvā pāṇātipātā veramaṇītiādīnampi dhammato koṭṭhāsato ārammaṇato vedanāto mūlato kammato khaṇḍato samādānato payogato ca vinicchayo veditabbo. Tattha dhammatoti pariyāyasīlavasena paṭipāṭiyā pañca cetanādhammāva. Koṭṭhāsatoti pañcapi kammapathāeva. Ārammaṇatoti pāṇātipātā veramaṇī parassa jīvitindriyaṃ ārammaṇaṃ katvā attano veracetanāya viramati. Itarāsupi eseva nayo. Sabbāpi hi etā vītikkamitabbavatthuṃ ārammaṇaṃ katvā veracetanāhiyeva viramanti. Vedanātoti sabbāpi sukhavedanā vā honti majjhattavedanā vā. Mūlatoti ñāṇasampayuttacittena viramantassa alobhaadosaamohamūlā honti, ñāṇavippayuttacittena viramantassa alobhaadosamūlā honti. Kammatoti musāvādā veramaṇīyevettha vacīkammaṃ, sesā kāyakammaṃ. Khaṇḍatoti gahaṭṭhā yaṃ yaṃ vītikkamanti, taṃ tadeva khaṇḍaṃ hoti bhijjati, avasesaṃ na bhijjati. Kasmā? gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva gopenti. Sāmaṇerānaṃ pana ekasmimpi 1- vītikkamante sabbānipi 1- bhijjantiyeva. Na kevalañca etāni, sesasīlānipi bhijjantiyeva. Tesaṃ pana vītikkamo daṇḍakammavatthuko, "puna evarūpaṃ na karissāmī"ti daṇḍakamme kate sīlaṃ paripuṇṇaṃ hoti. Samādānatoti sayameva "pañca sīlāni adhiṭṭhahāmī"ti adhiṭṭhahantenapi pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi samādinnāni honti, aññassa santike nisīditvā "pañca sīlāni samādiyāmī"ti @Footnote: 1 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page412.

Samādiyantenapi pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi samādinnāneva honti. Payogato sabbānipi sāhatthikapayogānevāti veditabbāni. [712] Idāni yāsaṃ sikkhānaṃ koṭṭhāsabhāvena imāni pañca sikkhāpadāni vuttāni, tāni dassetuṃ katame dhammā sikkhāti ayaṃ sikkhāvāro āraddho. Tattha yasmā sabbepi catubhūmikā kusalā dhammā sikkhitabbabhāvato sikkhā, tasmā te dassetuṃ yasmiṃ samaye kāmāvacarantiādi vuttaṃ. Tattha heṭṭhā cittuppādakaṇḍe 1- vuttanayeneva pāliṃ vitthāretvā attho veditabbo, idha pana mukhamattameva dassitanti. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 54 page 408-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9640&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9640&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=767              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=9795              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7816              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]