![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Pañhāpucchakavaṇṇanā [714] Pañhāpucchake pālinayānusāreneva sikkhāpadānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana yāni sikkhāpadāni ettha sattārammaṇānīti vuttāni, tāni yasmā sattoti saṅkhagate saṅkhāreyeva ārammaṇaṃ karonti, yasmā ca sabbānipi etāni sampattavirativaseneva niddiṭṭhāni, tasmā "parittārammaṇā"ti ca "paccuppannārammaṇā"ti ca vuttaṃ. Yato pana viramati, tassa vatthuno accantabahiddhattā sabbesampi bahiddhārammaṇatā veditabbāti. Pañhāpucchakavaṇṇanā niṭṭhitā. Imasmiṃ pana sikkhāpadavibhaṅge sammāsambuddhena abhidhammabhājanīyepi pañhāpucchakepi lokiyāneva sikkhāpadāni kathitāni. Ubhopi hi ete nayā lokiyattā ekaparicchedāeva. Evamayaṃ sikkhāpadavibhaṅgo dveparivaṭṭaṃ nīharitvāva bhājetvā dassitoti. Sammohavinodaniyā vibhaṅgaṭṭhakathāya sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 abhi. 34/1/21The Pali Atthakatha in Roman Book 54 page 412. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9742 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9742 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=774 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=9996 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7993 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7993 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]