ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     24. Avigatapaccayaniddesavaṇṇanā
     [24] Avigatapaccayaniddese cattāro khandhātiādīnaṃ sabbākārena
atthipaccayaniddese vuttanayeneva attho veditabbo. Imassāpi hi paccayassa
atthipaccayena saddhiṃ byañjanamatteyeva nānattaṃ, na attheti.
                    Avigatapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                     Paccayaniddesapakiṇṇakavinicchayakathā
     idāni evaṃ uddesaniddesato dassitesu imesu catuvīsatiyā paccayesu
ñāṇacārassa visadabhāvatthaṃ anekadhammānaṃ ekapaccayabhāvato, ekadhammassa anekapaccaya-
bhāvato, ekapaccayassa anekapaccayabhāvato, paccayasabhāgato, paccayavisabhāgato,
yugaḷakato, janakājanakato, sabbaṭṭhānikāsabbaṭṭhānikato, rūpaṃ rūpassātiādivikappato,
bhavabhedatoti imesaṃ dasannaṃ padānaṃ vasena pakiṇṇakavinicchayo veditabbo. Tattha
anekadhammānaṃ ekapaccayabhāvatoti etesu hi ṭhapetvā kammapaccayaṃ avasesesu tevīsatiyā
paccayesu anekadhammā ekato paccayā honti, kammapaccayo pana eko cetanā-
dhammoyevāti evaṃ tāvettha anekadhammānaṃ ekapaccayabhāvato vinicchayo veditabbo.
     Ekadhammassa anekapaccayabhāvatoti hetupaccaye tāva amoho eko dhammo,
so purejātakammāhārajjhānapaccayova na hoti, sesānaṃ vīsatiyā paccayānaṃ vasena
paccayo hoti. Alobhādosā indriyamaggapaccayāpi na honti, sesānaṃ
aṭṭhārasannaṃ paccayānaṃ vasena paccayā honti. Lobhamohā vipākapaccayāpi na
honti, sesānaṃ sattarasannaṃ paccayānaṃ vasena paccayā honti. Doso
adhipatipaccayopi na hoti, sesānaṃ soḷasannaṃ paccayānaṃ vasena paccayo hoti.
Ārammaṇapaccaye rūpāyatanaṃ cakkhuviññāṇadhātuyā ārammaṇapurejātaatthiavigatavasena
catudhā paccayo, tathā manodhātuyā ahetukamanoviññāṇadhātuyā ca. Sahetukāya
pana ārammaṇādhipatiārammaṇūpanissayavasenāpi paccayo hotīti. Iminā nayena
sabbesaṃ ārammaṇapaccayadhammānaṃ anekapaccayabhāvo veditabbo.
     Adhipatipaccaye ārammaṇādhipatino ārammaṇapaccaye vuttanayeneva aneka-
paccayabhāvo veditabbo. Sahajātādhipatīsu vīmaṃsā amohahetu viya vīsatidhā paccayo
hoti. Chando hetupurejātakammaāhārindriyajjhānamaggapaccayo na hoti, sesānaṃ
sattarasannaṃ paccayānaṃ vasena paccayo hoti. Cittaṃ hetupurejātakammajjhānamagga-
paccayo na hoti, sesānaṃ ekūnavīsatiyā paccayānaṃ vasena paccayo hoti. Viriyaṃ
hetupurejātakammāhārajjhānapaccayo na hoti, sesānaṃ ekūnavīsatiyā paccayānaṃ
vasena paccayo hoti.
     Anantarapaccaye "cakkhuviññāṇadhātū"tiādinā nayena vuttesu catūsu khandhesu
vedanākkhandho hetupurejātakammāhāramaggapaccayo na hoti, sesānaṃ ekūnavīsatiyā
paccayānaṃ vasena paccayo hoti. Saññākkhandho indriyajjhānapaccayopi na hoti,
sesānaṃ sattarasannaṃ vasena paccayo hoti. Saṅkhārakkhandhe hetū hetupaccaye
vuttanayena, chandaviriyāni adhipatipaccaye vuttanayeneva paccayā honti. Phasso
hetupurejātakammaindriyajjhānamaggapaccayo na hoti, sesānaṃ aṭṭhārasannaṃ
Vasena paccayo hoti. Cetanā hetupurejātaindriyajjhānamaggapaccayo na hoti,
sesānaṃ ekūnavīsatiyā vasena paccayo hoti. Vitakko hetupurejātakammaāhārindriya-
paccayo na hoti, sesānaṃ ekūnavīsatiyā vasena paccayo hoti. Vicāro
maggapaccayopi na hoti, sesānaṃ aṭṭhārasannaṃ vasena paccayo hoti. Pīti
tesaññeva aṭṭhārasannaṃ 1- vasena paccayo hoti. Cittekaggatā hetupurejāta-
kammāhārapaccayo na hoti, sesānaṃ vīsatiyā vasena paccayo hoti. Saddhā
hetupurejātakammāhārajjhānamaggapaccayo na hoti, sesānaṃ aṭṭhārasannaṃ vasena
paccayo hoti. Sati tehi ceva maggapaccayena cāti ekūnavīsatiyā vasena paccayo hoti.
Jīvitindriyaṃ saddhāya vuttānaṃ aṭṭhārasannaṃ vasena paccayo hoti. Hirottappaṃ
tato indriyapaccayaṃ apanetvā sesānaṃ sattarasannaṃ vasena paccayo hoti. Tathā
kāyapassaddhādīni yugaḷakāni, yevāpanakesu adhimokkhamanasikāratatramajjhattatā
karuṇāmuditā ca. Viratiyo pana tehi ceva maggapaccayena cāti aṭṭhārasadhā
paccayā honti. Micchādiṭṭhi tato vipākapaccayaṃ apanetvā sattarasadhā, micchāvācā-
kammantājīvā tehi ceva kammāhārapaccayehi cāti ekūnavīsatidhā. Ahirikaṃ anottappaṃ
māno thīnaṃ middhaṃ uddhaccanti ime hetupurejātakammavipākāhārindriyajjhāna-
maggapaccayā na honti, sesānaṃ pana soḷasannaṃ paccayānaṃ vasena paccayā honti.
Vicikicchāissāmacchariyakukkuccāni tato adhipatipaccayaṃ apanetvā paṇṇarasadhā.
Viññāṇakkhandhassa adhipatipaccaye vuttanayeneva anekapaccayabhāvo veditabbo.
Samanantarapaccayepi eseva nayo.
     Sahajātapaccaye catūsu tāva khandhesu ekekassa dhammassa anekapaccayabhāvo
vuttanayeneva veditabbo. Cattāri mahābhūtāni ārammaṇaārammaṇādhipatisahajāta-
aññamaññanissayaupanissayapurejātaatthiavigatavasena navadhā paccayā honti. Hadayavatthu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Tesañceva vippayuttapaccayassa 1- ca vasena dasadhā paccayo hoti. Aññamaññapaccaye
apubbaṃ natthi. Nissayapaccaye cakkhvāyatanādīni ārammaṇaārammaṇādhipatinissayaupa-
nissayapurejātaindriyavippayuttaatthiavigatavasena navadhā paccayā honti. Upanissaya-
paccaye apubbaṃ natthi. Purejātapaccaye rūpasaddagandharasāyatanāni ārammaṇa-
ārammaṇādhipatiupanissayapurejātaatthiavigatavasena chadhā paccayā honti. Ettaka-
mevettha apubbaṃ. Pacchājātādīsu apubbaṃ natthi. Āhārapaccaye kabaḷiṅkārāhāro
ārammaṇaārammaṇādhipatiupanissayaāhāraatthiavigatavasena chadhā paccayo hoti.
Indriyādīsu apubbaṃ natthi. Evamettha ekadhammassa  anekapaccayabhāvatopi
viññātabbo vinicchayo.
     Ekapaccayassa anekapaccayabhāvatoti hetupaccayādīsu yassa kassaci ekapaccayassa
yenākārena yenatthena yo paccayuppannānaṃ paccayo hoti, taṃ ākāraṃ taṃ atthaṃ
avijahitvāva aññehipi yehākārehi yehi atthehi so tasmiññeva khaṇe tesaṃ
dhammānaṃ anekapaccayabhāvaṃ gacchati, tato anekapaccayabhāvato tassa vinicchayo
veditabboti attho. Seyyathīdaṃ? amoho hetupaccayo, so hetupaccayattaṃ avijahantova
adhipatisahajātaaññamaññanissayavipākaindriyamaggasampayuttavippayuttaatthiavigatānaṃ
vasena aparehipi ekādasahākārehi anekapaccayabhāvaṃ gacchati. Alobhādosā tato
adhipatiindriyamaggapaccaye tayo apanetvā sesānaṃ vasena anekapaccayabhāvaṃ
gacchanti. Idaṃ vipākahetūsuyeva labbhati, kusalakiriyesu pana vipākapaccayatā parihāyati.
Lobhadosamohā te tayo vipākañcāti cattāro apanetvā sesānaṃ vasena
anekapaccayabhāvaṃ gacchanti.
     Ārammaṇapaccayo taṃ ārammaṇapaccayattaṃ avijahantoyeva 2- ārammaṇā-
dhipatinissayūpanissayapurejātavippayuttaatthiavigatānaṃ vasena aparehipi sattahākārehi
@Footnote: 1 cha.Ma. vippayuttassa     2 cha.Ma. avijahantaṃyeva
Anekapaccayabhāvaṃ gacchati. Ayamettha ukkaṭṭhaparicchedo, arūpadhammānaṃ pana atītānāgatānaṃ
vā rūpadhammānaṃ ārammaṇapaccayabhāve sati ārammaṇādhipatiārammaṇūpanissayamattaññeva
uttariṃ labbhati. Adhipatipaccaye vīmaṃsā amohasadisā, chando adhipatipaccayo
adhipatipaccayattaṃ avijahantova sahajātaaññamaññanissayavipākasampayuttavippayuttaatthi-
avigatānaṃ vasena aparehipi aṭṭhahākārehi anekapaccayabhāvaṃ gacchati. Viriyaṃ
tesañceva indriyamaggānañcāti 1- imesaṃ vasena aparehipi dasahākārehi
anekapaccayabhāvaṃ gacchati. Cittaṃ tato maggapaccayaṃ apanetvā āhārapaccayaṃ pakkhipitvā
imesaṃ vasena adhipatipaccayato uttariṃ dasahākārehi anekapaccayabhāvaṃ gacchati.
Ārammaṇādhipatino pana heṭṭhā ārammaṇapaccaye vuttanayeneva anekapaccayabhāvo
veditabbo.
     Anantarasamanantarapaccayā anantarasamanantarattaṃ avijahantāva upanissayakammāsevana-
natthivigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchanti.
Ariyamaggacetanāyevettha kammapaccayataṃ labhati, na sesadhammā. Sahajātapaccayo
sahajātapaccayattaṃ avijahantova hetuadhipatiaññamaññanissayakammavipākaāhārindriyaj-
jhānamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi cuddasahākārehi
anekapaccayabhāvaṃ gacchati. Ayampi ukkaṭṭhaparicchedo, vatthusahajātādīnaṃ pana
vasenettha hetupaccayādīnaṃ abhāvopi veditabbo. Aññamaññapaccayepi eseva nayo.
     Nissayapaccayo nissayapaccayattaṃ avijahantova catuvīsatiyā paccayesu attano
nissayapaccayattañceva anantarasamanantarapacchājātāsevananatthivigatapaccaye ca cha
apanetvā sesānaṃ vasena aparehipi sattarasahākārehi anekapaccayabhāvaṃ gacchati.
Ayampi ukkaṭṭhaparicchedo, vatthunissayādīnaṃ pana vasenettha hetupaccayādīnaṃ
abhāvopi veditabbo.
@Footnote: 1 cha.Ma. indriyamaggapaccayānañcāti
     Upanissayapaccaye ārammaṇūpanissayo ārammaṇādhipatisadiso. Anantarūpanissayo
anantararūpanissayattaṃ avijahantova anantarasamanantarakammāsevananatthivigatānaṃ vasena
aparehipi chahākārehi anekapaccayabhāvaṃ gacchati. Ariyamaggacetanāyevettha kammapaccayataṃ
labhati, na sesadhammā. Pakatūpanissayo pakatūpanissayova. Purejātapaccayo attano
purejātapaccayattaṃ avijahantova ārammaṇaārammaṇādhipatinissayūpanissayaindriya-
vippayuttaatthiavigatānaṃ vasena aparehipi aṭṭhahākārehi anekapaccayabhāvaṃ gacchati.
Ayampi ukkaṭṭhaniddesova, ārammaṇapurejāte panettha nissayaindriyavippayutta-
paccayatā na labbhati. Ito uttarimpi labbhamānālabbhamānampi veditabbaṃ.
Pacchājātapaccayo attano pacchājātapaccayattaṃ 1- avijahantova vippayuttaatthi-
avigatānaṃ vasena aparehipi tīhākārehi anekapaccayabhāvaṃ gacchati. Āsevanapaccayo
āsevanapaccayattaṃ avijahantova anantarasamanantarūpanissayanatthivigatānaṃ vasena
aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchati.
     Kammapaccayo kammapaccayattaṃ avijahantova ekakkhaṇiko tāva sahajāta-
aññamaññanissayavipākāhārasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi
navahākārehi anekapaccayabhāvaṃ gacchati, nānākkhaṇiko upanissayānantarasamanantara-
natthivigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchati. Vipākapaccayo
vipākapaccayattaṃ avijahantova hetuadhipatisahajātaaññamaññanissayakammāhārindriyaj-
jhānamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi cuddasahākārehi
anekapaccayabhāvaṃ gacchati. Āhārapaccaye kabaḷiṅkārāhāro āhārapaccayattaṃ avijahantova
atthiavigatānaṃ vasena aparehipi dvīhākārehi anekapaccayabhāvaṃ gacchati. Sesā
tayo āhārapaccayattaṃ avijahantāva yathānurūpaṃ adhipatisahajātaaññamaññanissayakamma-
vipākindriyasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi ekādasahākārehi
anekapaccayabhāvaṃ gacchanti.
@Footnote: 1 cha.Ma. pacchājātapaccayabhāvaṃ
     Indriyapaccaye rūpino pañcindriyā indriyapaccayattaṃ avijahantāva
nissayapurejātavippayuttaatthiavigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ
gacchanti. Rūpajīvitindriyampi indriyapaccayattaṃ avijahantaññeva atthiavigatānaṃ
vasena aparehipi dvīhākārehi anekapaccayabhāvaṃ gacchati. Arūpino indriyānipi
yathānurūpaṃ indriyapaccayattaṃ avijahantāneva hetuadhipatisahajātaaññamaññanissaya-
vipākāhārajjhānamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi terasahākārehi
anekapaccayabhāvaṃ gacchanti. Jhānapaccayo jhānapaccayattaṃ avijahantova yathānurūpaṃ
sahajātaaññamaññanissayavipākindriyamaggasampayuttavippayuttaatthiavigatānaṃ vasena
aparehipi dasahākārehi anekapaccayabhāvaṃ gacchati. Maggapaccayo maggapaccayattaṃ
avijahantova yathānurūpaṃ jhānapaccaye vuttānaṃ dasannaṃ hetuadhipatīnañcāti imesaṃ
vasena aparehipi dvādasahākārehi anekapaccayabhāvaṃ gacchati.
     Sampayuttapaccayo sampayuttapaccayattaṃ avijahantova yathānurūpaṃ hetuadhipati-
sahajātaaññamaññanissayakammavipākāhārindriyajjhānamaggaatthiavigatānaṃ vasena
aparehipi terasahākārehi anekapaccayabhāvaṃ gacchati. Vippayuttapaccayo vippayutta-
paccayattaṃ avijahantova anantarasamanantarāsevanasampayuttanatthivigatasaṅkhāte cha
paccaye apanetvā sesānaṃ vasena yathānurūpaṃ aparehipi sattarasahākārehi
anekapaccayabhāvaṃ gacchati. Tattha rūpassa ceva arūpassa ca paccayavibhāgo veditabbo.
Atthipaccayo atthipaccayattaṃ avijahantova anantarasamanantarāsevananatthivigatasaṅkhāte
pañca paccaye apanetvā sesānaṃ vasena yathānurūpaṃ aparehipi aṭṭhārasahākārehi
anekapaccayabhāvaṃ gacchati. Natthipaccayavigatapaccayā anantarapaccayasadisā. Avigatapaccayo
atthipaccayasadisoyevāti evamettha ekapaccayassa anekapaccayabhāvatopi viññātabbo
vinicchayo.
     Paccayasabhāgatoti etesu hi catuvīsatiyā paccayesu anantarasamanantarūpanissayā-
sevananatthivigatā sabhāgā, tathā ārammaṇaārammaṇādhipatiārammaṇūpanissayāti iminā
upāyenettha paccayasabhāgatopi viññātabbo vinicchayo.
     Paccayavisabhāgatoti purejātapaccayo panettha pacchājātapaccayena visabhāgo,
tathā sampayuttapaccayo vippayuttapaccayena, atthipaccayo natthipaccayena, vigatapaccayo
avigatapaccayenāti iminā upāyenettha paccayavisabhāgatopi viññātabbo vinicchayo.
     Yugaḷakatoti etesu ca atthasarikkhatāya saddasarikkhatāya kālapaṭipakkhatāya
hetuphalatāya aññamaññapaṭipakkhatāyāti imehi kāraṇehi yugaḷakato viññātabbo
vinicchayo. Anantarasamanantarā hi atthasarikkhatāya ekaṃ yugaḷakaṃ nāma, nissayūpanissayā
saddasarikkhatāya, purejātapacchājātā kālapaṭipakkhatāya, kammapaccayavipākapaccayā
hetuphalatāya, sampayuttavippayuttā aññamaññapaṭipakkhatāya ekaṃ yugaḷakaṃ nāma. Tathā
atthinatthipaccayā vigatāvigatapaccayā cāti evamettha yugaḷakatopi viññātabbo
vinicchayo. Janakājanakatoti etesu ca anantarasamanantarānantarūpanissayapakatūpanissayā-
sevanapaccayā nānākkhaṇiko kammapaccayo natthivigatapaccayāti ime paccayā
janakāyeva, na ajanakā, pacchājātapaccayo kevalaṃ upatthambhakoyeva, na janako, sesā
janakā ca ajanakā ca upatthambhakā cāti attho. Evamettha janakājanakatopi
viññātabbo vinicchayo.
     Sabbaṭṭhānikāsabbaṭṭhānikatoti etesu ca sahajātanissayaatthiavigatapaccayā
sabbaṭṭhānikā nāma, sabbesaṃ saṅkhatānaṃ rūpārūpadhammānaṃ ṭhānabhūtā kāraṇabhūtāti
attho. Etehi vinā uppajjamāno ekadhammopi natthīti. Ārammaṇaārammaṇādhipati-
anantarasamanantarānantarūpanissayapakatūpanissayāsevanasampayuttanatthivigatapaccayā
asabbaṭṭhānikā nāma, na sabbesaṃ rūpārūpadhammānaṃ ṭhānabhūtā, arūpakkhandhānaññeva
Pana ṭhānabhūtā kāraṇabhūtāti attho. Arūpadhammāyeva hi etehi uppajjanti, na
rūpadhammā. Purejātapacchājātāpi asabbaṭṭhānikā arūparūpānaññeva yathākkamena
paccayato. 1- Vuttāvasesāpi ekaccānaṃ rūpārūpadhammānaṃ uppattihetuto na
sabbaṭṭhānikāti evamettha sabbaṭṭhānikāsabbaṭṭhānikatopi viññātabbo vinicchayo.
     Rūpaṃ rūpassātiādivikappatoti etesu ca catuvīsatiyā paccayesu ekapaccayopi
ekantena rūpameva hutvā rūpasseva paccayo nāma natthi, ekantena pana rūpaṃ
hutvā arūpasseva paccayo nāma atthi. Kataro panesoti. Purejātapaccayo.
Purejātapaccayo hi ekantena rūpameva hutvā arūpasseva paccayo hoti. Ekantena
rūpameva hutvā rūpārūpasseva paccayo nāmātipi natthi, ekantena pana arūpaṃ
hutvā arūpasseva paccayo nāma atthi. Kataro panesoti. Anantarasamanantarāsevana-
sampayuttanatthivigatavasena chabbidho hoti. So hi sabbopi ekantena arūpameva
hutvā arūpasseva paccayo hoti. Ekantena arūpameva hutvāpi ekantena rūpasseva
paccayo nāmātipi atthi. Kataro panesoti. Pacchājātapaccayo. So hi ekantena
arūpaṃ hutvā rūpasseva paccayo hoti. Ekantena pana arūpadhammova hutvā
rūpārūpānaṃ paccayopi atthi. Kataro panesoti. Hetukammavipākajjhānamaggavasena
pañcavidho. So hi sabbopi ekantena arūpameva hutvā rūpadhammānampi arūpadhammānampi
paccayo hoti. Ekantena pana rūpārūpameva hutvā rūpasseva paccayo nāmātipi
natthi, arūpasseva pana hoti. Kataro panesoti. Ārammaṇapaccayo ceva upanissaya-
paccayo ca. Idañhi dvayaṃ ekantena rūpārūpameva hutvā arūpasseva paccayo
hoti. Ekantena rūpārūpameva hutvā pana rūpārūpasseva paccayo nāmātipi atthi.
Kataro panesoti. Adhipatisahajātaaññamaññanissayāhārindriyavippayuttaatthiavigatavasena
navavidho. So hi sabbopi ekantena rūpārūpameva hutvā rūpārūpasseva paccayo
hotīti evamettha rūpaṃ rūpassātiādivikappatopi viññātabbo vinicchayo.
@Footnote: 1 cha.Ma. paccayabhāvato
     Bhavabhedatoti imesu pana catuvīsatiyā paccayesu pañcavokārabhave tāva na
koci paccayo na labbhati nāma. Catuvokārabhave pana tayo purejātapacchājāta-
vippayuttapaccaye apanetvā sesā ekavīsatimeva labbhanti. Ekavokārabhave
sahajātaaññamaññanissayakammaindriyaatthiavigatavasena satteva labbhanti. Bāhire
pana anindriyabaddharūpe sahajātaaññamaññanissayaatthiavigatavasena pañceva labbhantīti
evamettha bhavabhedatopi viññātabbo vinicchayoti.
                    Paccayaniddesavāravaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 443-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10012              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10012              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2760              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]