ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

    [277-285] Paccanīye pana kusalaṃ na labbhatīti akusalaṃ dhammaṃ
paccayāti akusalamevādiṃ katvā vissajjanaṃ āraddhaṃ. Taṃ yathāpālimeva niyyāti.
Yañhettha vattabbaṃ siyā, taṃ paṭiccavārassa paccanīye vuttameva.
    [286-287] Yampanetaṃ paccanīye laddhavissajjanaparicchedaṃ gaṇanato
dassetuṃ nahetuyā cattārītiādi vuttaṃ, tattha cattāri sattarasa satta pañca
tīṇi ekanti cha paricchedā. Tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā
veditabbā. Yo hi paccayo sattarasa vissajjanāni labhati, tena saddhiṃ sadisasaṃsandane
sattarasa, ūnatarasaṃsandane sesā chāpi paricchedā labbhanti. Evaṃ sesesupi
adhikapparicchedaṃ ṭhapetvā samasamā ūnatarā ca labbhanti. 1-
     Ettha ca adhikatarā na labbhantīti ayamettha niyamo, samasamā pana
ūnatarā ca atthā virodhe sati labbhanti. Tenevettha "nahetupaccayā nārammaṇe
ekan"tiādi vuttaṃ. Ettha hi nahetuyā catunnaṃ, nārammaṇe pañcannaṃ āgatattā
nahetuvasena cattārīti vattabbaṃ siyā, nārammaṇena saddhiṃ ghaṭitattā pana
sārammaṇadhammo 2- virujjhatīti akusalaṃ dhammaṃ paccayā akusalo dhammo, abyākataṃ
dhammaṃ paccayā akusalo, akusalañca abyākatañca dhammaṃ paccayā akusaloti tīṇi
vissajjanāni parihīnāni. Abyākataṃ dhammaṃ paccayā abyākatoti rūpavasena ekameva
@Footnote: 1 cha.Ma. labbhantīti      2 cha.Ma. ārammaṇadhammo
Vuttaṃ. Evaṃ sabbattha viruddhāviruddhaṃ ñatvā labbhamānaparicchedo veditabbo.
Apicettha idaṃ nayamattadassanaṃ. Nādhipatiyā cattārīti nahetuyā laddhāneva.
Sesacatukkesupi eseva nayo.
     Nānantare ekanti ahetukacittasamuṭṭhānassa ceva sesarūpassa ca vasena
abyākatenābyākataṃ. Evaṃ sabbesu ekakesu yujjamānakarūpaṃ jānitabbaṃ.
Napurejāte dveti idhāpi nahetuvasena cattārīti vattabbaṃ siyā, napurejātena
saddhiṃ ghaṭitattā pana abyākataṃ dhammaṃ paccayā akusalo, akusalañca abyākatañca
dhammaṃ paccayā akusaloti vatthupurejātavasena dve vissajjanāni parihīnāni.
Āruppe pana ahetukamohassa ahetukakiriyāya 1- ca vasena dve vuttāni.
Navippayutte dveti āruppe ahetukākusalakiriyāvasena dve. Nonatthinovigatesu
ekanti sabbassa rūpassa vasena abyākatenābyākataṃ daṭṭhabbaṃ. Tikādīsu
apubbaṃ natthi.
    [288] Nārammaṇamūlake pana nādhipatiyā pañcāti nārammaṇe laddhāneva.
Nakamme ekanti ettha cittasamuṭṭhānañca kaṭattārūpañca aggahetvā sesarūpavasena
abyākatenābyākataṃ veditabbaṃ.
    [289-296] Nādhipatimūlake napurejāte sattāti napurejāte laddhāneva.
Napacchājāte sattarasāti imānipi tattha laddhāni sattaraseva. Nānantaranasamanantara-
naaññamaññanaupanissayanasampayuttanonatthinovigatamūlakāni nārammaṇamūlakasadisāneva.
Imināva nayamattadassanena sabbattha āgatānāgataṃ labbhamānālabbhamānañca
veditabbanti.
                        Paccanīyavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. ahetukakiriyassa



             The Pali Atthakatha in Roman Book 55 page 493-494. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11137              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11137              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=663              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4657              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]