![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
[277-285] Paccanīye pana kusalaṃ na labbhatīti akusalaṃ dhammaṃ paccayāti akusalamevādiṃ katvā vissajjanaṃ āraddhaṃ. Taṃ yathāpālimeva niyyāti. Yañhettha vattabbaṃ siyā, taṃ paṭiccavārassa paccanīye vuttameva. [286-287] Yampanetaṃ paccanīye laddhavissajjanaparicchedaṃ gaṇanato dassetuṃ nahetuyā cattārītiādi vuttaṃ, tattha cattāri sattarasa satta pañca tīṇi ekanti cha paricchedā. Tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā. Yo hi paccayo sattarasa vissajjanāni labhati, tena saddhiṃ sadisasaṃsandane sattarasa, ūnatarasaṃsandane sesā chāpi paricchedā labbhanti. Evaṃ sesesupi adhikapparicchedaṃ ṭhapetvā samasamā ūnatarā ca labbhanti. 1- Ettha ca adhikatarā na labbhantīti ayamettha niyamo, samasamā pana ūnatarā ca atthā virodhe sati labbhanti. Tenevettha "nahetupaccayā nārammaṇe ekan"tiādi vuttaṃ. Ettha hi nahetuyā catunnaṃ, nārammaṇe pañcannaṃ āgatattā nahetuvasena cattārīti vattabbaṃ siyā, nārammaṇena saddhiṃ ghaṭitattā pana sārammaṇadhammo 2- virujjhatīti akusalaṃ dhammaṃ paccayā akusalo dhammo, abyākataṃ dhammaṃ paccayā akusalo, akusalañca abyākatañca dhammaṃ paccayā akusaloti tīṇi vissajjanāni parihīnāni. Abyākataṃ dhammaṃ paccayā abyākatoti rūpavasena ekameva @Footnote: 1 cha.Ma. labbhantīti 2 cha.Ma. ārammaṇadhammo Vuttaṃ. Evaṃ sabbattha viruddhāviruddhaṃ ñatvā labbhamānaparicchedo veditabbo. Apicettha idaṃ nayamattadassanaṃ. Nādhipatiyā cattārīti nahetuyā laddhāneva. Sesacatukkesupi eseva nayo. Nānantare ekanti ahetukacittasamuṭṭhānassa ceva sesarūpassa ca vasena abyākatenābyākataṃ. Evaṃ sabbesu ekakesu yujjamānakarūpaṃ jānitabbaṃ. Napurejāte dveti idhāpi nahetuvasena cattārīti vattabbaṃ siyā, napurejātena saddhiṃ ghaṭitattā pana abyākataṃ dhammaṃ paccayā akusalo, akusalañca abyākatañca dhammaṃ paccayā akusaloti vatthupurejātavasena dve vissajjanāni parihīnāni. Āruppe pana ahetukamohassa ahetukakiriyāya 1- ca vasena dve vuttāni. Navippayutte dveti āruppe ahetukākusalakiriyāvasena dve. Nonatthinovigatesu ekanti sabbassa rūpassa vasena abyākatenābyākataṃ daṭṭhabbaṃ. Tikādīsu apubbaṃ natthi. [288] Nārammaṇamūlake pana nādhipatiyā pañcāti nārammaṇe laddhāneva. Nakamme ekanti ettha cittasamuṭṭhānañca kaṭattārūpañca aggahetvā sesarūpavasena abyākatenābyākataṃ veditabbaṃ. [289-296] Nādhipatimūlake napurejāte sattāti napurejāte laddhāneva. Napacchājāte sattarasāti imānipi tattha laddhāni sattaraseva. Nānantaranasamanantara- naaññamaññanaupanissayanasampayuttanonatthinovigatamūlakāni nārammaṇamūlakasadisāneva. Imināva nayamattadassanena sabbattha āgatānāgataṃ labbhamānālabbhamānañca veditabbanti. Paccanīyavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. ahetukakiriyassaThe Pali Atthakatha in Roman Book 55 page 493-494. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11137 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11137 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=663 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4796 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4657 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4657 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]