ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

     Etesu pana chasu vāresu atthi koci paccayo ekantaṃ anulomato na
tiṭṭhati, paccanīkatova tiṭṭhati, atthi ekantaṃ paccanīkato na tiṭṭhati, anulomatova
tiṭṭhati, atthi anekantaṃ anulomato ceva tiṭṭhati, paccanīkato cāti idaṃ pakiṇṇakaṃ
veditabbaṃ. Tattha paṭhamo pañho pacchājātassa, dutiyo pañho mahācatukkassa,
tatiyo yujjamānakānaṃ sesānaṃ vasena veditabbo. 7-
@Footnote: 1 khu.jā. 28/420/160 (syā)          2 saṃ.Ma. 19/832/245
@3 Sī.,Ma. ayaṃ sampayuttaṭṭho nāma asaṃsaṭṭhaṃ    4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. ekuppādalakkhaṇassa              6 cha.Ma. veditabbātīti pāṭho na dissati
@7 cha.Ma. veditabboti

--------------------------------------------------------------------------------------------- page499.

7. Pañhāvāravibhaṅgavaṇṇanā [401-403] Pañhāvāre "siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo"tiādīnaṃ 1- kusalattike uddharitabbapucchānaṃ labbhamānavasena vissajjanaṃ dassetuṃ kusalo dhammo kusalassa dhammassa hetupaccayena paccayotiādi vuttaṃ. Kusalo ca nāmesa sayaṃ uppajjanto ṭhapetvā pacchājātañca vipākañca sesehi bāvīsatiyā paccayehi uppajjati, kusalassa paccayo honto ṭhapetvā purejātapacchājātavipākavippayutte sesehi vīsatiyā paccayehi paccayo hoti. Tasmā yehi paccayehi kusalo kusalassa paccayo hoti, te paccaye paṭipāṭiyā dassetuṃ hetupaccayenātiādi āraddhaṃ. Tattha yā esā paccayavibhaṅgavāre viya "hetusampayuttakānaṃ dhammānan"ti akatvā "hetū sampayuttakānaṃ khandhānan"ti desanā katā, tassā evaṃ karaṇe idaṃ payojanaṃ:- tattha hi suññaṭṭhaṃ dīpetuṃ dhammānanti vuttaṃ, idha paccayato uppajjamānā dhammā rāsito uppajjanti, na ekekatoti rāsaṭṭhaṃ dīpetuṃ khandhānanti vuttaṃ. Paṭiccavārādīsu vā khandhavasena paccayuppannadesanā āruḷhāti tenevānukkamena idhāpi āruḷhā. 2- Kasmā panetesu evamāruḷhāti? asaṅkarato vibhāgadassanatthaṃ. "ekaṃ dhammaṃ paṭicca sesā dhammā"ti hi ādinā nayena vuccamāne asukadhammaṃ nāma nissāya asukadhammāti na sakkā asaṅkarato paccaye ca paccayuppanne ca jānituṃ, evaṃ sante uddesaniddesā nibbisesā siyuṃ. Tasmā asaṅkarato vibhāgadassanatthaṃ evaṃ āruḷhāti veditabbā. Cittasamuṭṭhānānanti idaṃ yassa abyākatassa kusalo hetupaccayena paccayo hoti, tameva dassetuṃ vuttaṃ. Paccayavibhaṅge pana kusalādivasena vibhāgaṃ akatvā sāmaññato sabbesaṃ hetūnaṃ vasena uppannarūpadassanatthaṃ cittasamuṭṭhānānanti avatvā taṃsamuṭṭhānānanti @Footnote: 1 cha.Ma....ādinā 2 cha.Ma. āruḷhāti

--------------------------------------------------------------------------------------------- page500.

Vuttaṃ. Tasmā tattha abyākatahetusamuṭṭhānarūpaṃ, okkantikkhaṇe kaṭattārūpampi saṅgahitaṃ. 1- Iminā upāyena sesesupi evarūpesu vissajjanesu attho veditabbo.


             The Pali Atthakatha in Roman Book 55 page 498-500. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11257&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11257&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]