ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

    [417] Anantarapaccaye purimā purimāti ekabhūmikāpi nānābhūmikāpi kusalā
ekato katvā vuttā. Anulomaṃ gotrabhussa, anulomaṃ vodānassāti nānārammaṇavasena.
Gotrabhu maggassa, vodānaṃ maggassāti nānābhūmivasena. Kusalaṃ vuṭṭhānassāti ettha
pana kusalanti tebhūmikakusalaṃ. Vuṭṭhānanti tebhūmikavipākaṃ. Tehi kusalajavanavīthito
vuṭṭhahanti, tasmā vuṭṭhānanti vuccati. Taṃ duvidhaṃ hoti tadārammaṇaṃ bhavaṅgañca.
Tattha kāmāvacarakusalassa ubhayampi vuṭṭhānaṃ hoti, mahaggatassa bhavaṅgameva. Maggo
phalassāti idaṃ yasmā lokuttaravipākaṃ javanavīthipariyāpannattā vuṭṭhānannāma na
hoti, tasmā visuṃ vuttaṃ. Anulomaṃ sekkhāyāti asekkhāya kusalaṃ anantaraṃ na
hoti, tasmā vibhāgaṃ karoti. Phalasamāpattiyāti sotāpattiphalasakadāgāmiphala-
anāgāmiphalasamāpattiyāpi. Phalasamāpattiyāti anāgāmiphalasamāpattiyā. Akusale
duvidhampi vuṭṭhānaṃ labbhati. Vipākābyākatā kiriyābyākatāti ettha vipākābyākatā
vipākābyākatānaṃyeva, kiriyābyākatā kiriyābyākatānaṃyeva veditabbā. Bhavaṅgaṃ
āvajjanāyātiādi vomissakavasena vuttaṃ. Tattha kiriyāti kāmāvacarakiriyā. Sā
duvidhassāpi vuṭṭhānassa anantarapaccayo hoti, mahaggatā bhavaṅgasseva. Iti ye heṭṭhā
paccayavibhaṅganiddese "purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ anantarapaccayena paccayo"ti ārabhitvā kusalaṃ kusalassa, kusalaṃ
abyākatassa, akusalaṃ akusalassa, akusalaṃ abyākatassa, abyākataṃ abyākatassa,
abyākataṃ kusalassa, abyākataṃ akusalassāti satta vārā dassitā, tesaṃ vasena idha
saṅkhepato anantarapaccayo vibhatto.

--------------------------------------------------------------------------------------------- page504.

Vitthārato panettha:- dasadhā sattarasadhā samasaṭṭhividhena ca bahudhāpi ca niddesaṃ sādhukaṃ upalakkhayeti. 1- Ayañhi anantarapaccayo na kevalaṃ sattadhāva niddesaṃ labhati, kusalaṃ pana kusalassa vipākassa, akusalaṃ akusalassa vipākassa, vipākaṃ vipākassa kiriyassa, kiriyaṃ kusalassa akusalassa vipākassa kiriyassāti evaṃ dasadhāpi niddesaṃ labhati. Na kevalampana 2- dasadhāyeva, kusalaṃ pana kusalassa kusalavipākassa akusalavipākassa, akusalaṃ akusalassa akusalavipākassa kusalavipākassa, kusalavipākaṃ kusalavipākassa akusalavipākassa kiriyassa, akusalavipākaṃ akusalavipākassa kusalavipākassa kiriyassa, kiriyaṃ kiriyassa kusalassa akusalassa kusalavipākassa akusalavipākassāti evaṃ sattarasadhā niddesaṃ labhati. Na kevalañca sattarasadhāva, samasaṭṭhividhenāpi niddesaṃ labhateva. Kathaṃ? Kāmāvacarakusalañhi bhūmibhedena catuvidhassāpi 3- kusalassa anantarapaccayo hoti, rūpāvacarārūpāvacaraṃ sakasakabhūmikassevāti kusalaṃ kusalassa chabbidhena anantarapaccayo. Kāmāvacarakusalampana kāmāvacarakusalavipākassa akusalavipākassa rūpāvacaravipākassa arūpāvacaravipākassa lokuttaravipākassa, rūpāvacarakusalaṃ rūpāvacaravipākassa kāmāvacarakusala- vipākassa, arūpāvacarakusalaṃ kāmāvacarakusalavipākassa rūpāvacarārūpāvacaralokuttaravipākassa, lokuttarakusalaṃ lokuttaravipākassāti kusalaṃ vipākassa dvādasavidhena anantarapaccayo. Akusalaṃ akusalassa akusalavipākassa tebhūmikavipākassāti 4- pañcavidhena anantarapaccayo. Kāmāvacarakusalavipākaṃ kāmāvacarakusalavipākassa akusalavipākassa rūpāvacaravipākassa arūpāvacaravipākassāti kāmāvacarakusalavipākaṃ vipākassa catubbidhena anantarapaccayo. Rūpāvacaravipākaṃ tebhūmikakusalavipākassāti tividhena anantarapaccayo. Arūpāvacaravipākaṃ @Footnote: 1 cha.Ma. upalakkhaye 2 cha.Ma. na kevalaṃ @3 cha.Ma. catubbidhassa 4 cha.Ma. tebhūmakakusalavipākassāti

--------------------------------------------------------------------------------------------- page505.

Arūpāvacaravipākassa kāmāvacarakusalavipākassāti dubbidhena anantarapaccayo. Lokuttaravipākaṃ catubhūmikakusalavipākassāti catubbidhena anantarapaccayo. Evaṃ kusala- vipākaṃ vipākassa terasadhā 1- anantarapaccayo. Akusalavipākaṃ akusalavipākassa kāmāvacara- kusalavipākassāti duvidhena anantarapaccayo. Evaṃ sabbatthāpi 2- vipākaṃ vipākassa pañcadasavidhena anantarapaccayo. Kāmāvacarakusalavipākampana kāmāvacarakiriyassa, tathā akusalavipākaṃ, tathā rūpāvacaravipākaṃ, tathā arūpāvacaravipākañcāti vipākaṃ kiriyassāpi 3- catubbidhena anantarapaccayo. Kāmāvacarakiriyaṃ tebhūmikakiriyānaṃ, 4- rūpāvacarārūpāvacarakiriyaṃ sakakiriyānaññe- vāti 5- kiriyaṃ kiriyassa pañcavidhena anantarapaccayo. Kāmāvacarakiriyaṃ akusalavipākassa ceva catubhūmikakusalavipākassa ca, rūpāvacarakiriyaṃ kāmāvacarakusalavipākarūpāvacaravipākānaṃ, arūpāvacarakiriyaṃ catubhūmikakusalavipākassāpīti kiriyaṃ vipākassa ekādasavidhena anantara- paccayo. Kāmāvacarakiriyampana kāmāvacarakusalassa akusalassāti kusalākusalānaṃ duvidhena anantarapaccayo hoti. Evaṃ samasaṭṭhividhenāpi niddesaṃ labhati. Na kevalañca samasaṭṭhividhena, 6- bahuvidhenāpi labhateva. Kathaṃ? kāmāvacara- paṭhamamahākusalacittantāva attano ca catunnañca rūpāvacarakusalānaṃ, pādakayogena soḷasannaṃ somanassalokuttarānanti ekavīsatiyā ca kusalānaṃ, javanapariyosāne tadārammaṇabhavaṅgavasena uppajjamānānaṃ ekādasannaṃ kāmāvacaravipākānaṃ, bhavaṅgavaseneva pavattānaṃ rūpāvacarārūpāvacaravipākānaṃ, phalasamāpattivasena pavattānaṃ dvādasannaṃ lokuttaravipākānanti evaṃ ekavīsatiyā kusalānaṃ, dvattiṃsāya vipākānanti tepaññāsāya cittānaṃ anantarapaccayo hoti. Tathā dutiyaṃ kusalacittaṃ. Tatiyacatutthāni pana ṭhapetvā uparibhūmikakusalāni ceva lokuttaravipākāni ca sesānaṃ ekavīsaticittānaṃ. @Footnote: 1 cha.Ma. terasadhāpi 2 cha.Ma. sabbathāpi 3 cha.Ma. kiriyassa ca @4 cha.Ma. tebhūmakakiriyassa 5 cha.Ma. rūpāvacarārūpāvacarānaññevāti @6 cha.Ma. samasaṭṭhividheneva

--------------------------------------------------------------------------------------------- page506.

Pañcamachaṭṭhāni attano ca navannañca uparibhūmikaupekkhākusalānaṃ tevīsatiyā ca vipākānanti tettiṃsāya. Sattamaṭṭhamāni ekavīsatiyāva. Pañcapi 1- rūpāvacarakusalāni attano attano pacchimānaṃ rūpāvacarakusalānaṃ catunnampi ñāṇasampayuttamahāvipākānaṃ pañcannaṃ rūpāvacaravipākānañcāti dasannaṃ. Eteneva nayena arūpāvacarakusalesu paṭhamaṃ attano vipākena saddhiṃ ekādasannaṃ, dutiyaṃ dvādasannaṃ, tatiyaṃ terasannaṃ, catutthaṃ cuddasannaṃ phalasamāpattiyā cāti paṇṇarasannaṃ. Lokuttarakusalaṃ attano attano vipākasseva. Aṭṭhasu lobhasahagatesu ekekaṃ akusalaṃ ekādasannaṃ kāmāvacaravipākamanoviññāṇadhātūnaṃ navannaṃ mahaggatavipākānaṃ attano attano pacchimassa cāti ekavīsatiyā. Dve domanassasahagatāni upekkhāsahagatānaṃ channaṃ kāmāvacaravipākamanoviññāṇadhātūnaṃ attano pacchimassa cāti sattannaṃ. Vicikicchuddhaccasahagatadvayaṃ somanassasahagatāhetukavipākena saddhiṃ ekādasannaṃ kāmāvacaravipākamanoviññāṇadhātūnaṃ navannaṃ rūpāvacarārūpāvacaravipākānaṃ attano pacchimassa cāti ekavīsatiyā. Kusalavipākā pañcaviññāṇā kusalavipākamanodhātuyā, manodhātu dvinnaṃ vipākamanoviññāṇadhātūnaṃ. Tāsu dvīsu somanassasahagatā dasannaṃ vipākamanoviññāṇadhātūnaṃ bhavaṅgabhūtānaṃ tadārammaṇakāle attano pacchimassa voṭṭhabbanakiriyassa cāti dvādasannaṃ. Upekkhāsahagatāhetukamanoviññāṇadhātu pana āvajjanamanodhātuyā dviṭṭhānikāya āvajjanamanoviññāṇadhātuyā dasannañca vipākamanoviññāṇadhātūnanti dvādasannamevāti. 2- Tihetukamahāvipākā somanassasantīraṇavajjānaṃ 3- dasannampi kāmāvacaravipākamanoviññāṇadhātūnaṃ rūpāvacarārūpāvacaravipākānaṃ āvajjana- dvayassa cāti ekavīsatiyā, duhetukavipākā ṭhapetvā mahaggatavipāke sesānaṃ dvādasannaṃ. Pañca rūpāvacaravipākā tebhūmikakusalavipākasahetukapaṭisandhicittānaṃ @Footnote: 1 cha.Ma. pañca 2 cha.Ma. dvādasannameva 3 cha.Ma. somanassasahagatāhetukavajjānaṃ

--------------------------------------------------------------------------------------------- page507.

Sattarasannaṃ āvajjanadvayassa cāti ekūnavīsatiyā. Arūpāvacaravipākesu paṭhamaṃ kāmāvacarakusalavipākatihetukapaṭisandhicittānaṃ catunnaṃ arūpāvacaravipākacittānaṃ catunnaṃ manodvārāvajjanassa cāti navannaṃ. Dutiyaṃ heṭṭhimavipākaṃ vajjetvā aṭṭhannaṃ, tatiyaṃ dve heṭṭhimāni vajjetvā sattannaṃ, catutthaṃ tīṇi heṭṭhimāni vajjetvā channaṃ, cattāri lokuttaravipākāni tihetukavipākānaṃ terasannaṃ attano attano pacchimassa cāti cuddasannaṃ. Akusalavipākā pañcaviññāṇā akusalavipākamanodhātuyā, manodhātu akusala- vipākāhetukamanoviññāṇadhātuyā. Sā tadārammaṇakāle attano pacchimassa cutikāle paṭisandhivasena bhavaṅgavasena ca pavattānaṃ itaresampi navannañca kāmāvacaravipākānaṃ upekkhāsahagatānaṃ dvinnaṃ parittakiriyānañcāti dvādasannaṃ. Kiriyāmanodhātu dasannaṃ viññāṇānaṃ. Hasituppādakiriyā pañcavokāre bhavaṅgavasena pavattānaṃ navannaṃ tihetukavipākānaṃ tadārammaṇavasena pavattānaṃ pañcannaṃ somanassasahagatavipākānaṃ attano pacchimassa cāti aggahitaggahaṇena terasannaṃ. Voṭṭhabbanakiriyā ṭhapetvā kiriyāmanodhātuṃ dasannaṃ kāmāvacarakiriyānaṃ kāmāvacarakusalākusalānaṃ pañcavokāre bhavaṅgavasena pavattānaṃ paṇṇarasannaṃ vipākacittānañcāti pañcacattāḷīsāya. Kāmāvacaratihetukasomanassasahagatakiriyādvayaṃ bhavaṅgavasena pavattānaṃ terasannaṃ tihetukavipākānaṃ tadārammaṇavasena pañcannaṃ somanassasahagatavipākānaṃ parikammavasena pavattānaṃ 1- catunnaṃ rūpāvacarakiriyānaṃ arahattaphalasamāpattiyā 2- vasena catunnaṃ somanassasahagataarahattaphalasamāpattīnaṃ 2- attano pacchimassa cāti aggahitaggahaṇena pañcavīsatiyā 3- duhetukasomanassasahagatakiriyādvayaṃ yathāvuttānaṃ terasannaṃ bhavaṅga- cittānaṃ pañcannaṃ tadārammaṇānaṃ attano pacchimassa cāti aggahitaggahaṇena sattarasannaṃ. @Footnote: 1 cha.Ma. pavattamānānaṃ 2-2 cha.Ma. ime pāṭhā na dissanti 3 cha.Ma. dvāvīsatiyā

--------------------------------------------------------------------------------------------- page508.

Kāmāvacaratihetukaupekkhāsahagatakiriyādvayaṃ tesaṃyeva terasannaṃ bhavaṅgānaṃ, tadārammaṇavasena pavattānaṃ channaṃ upekkhāsahagatavipākānaṃ, parikammavasena pavattamānāya 1- ekissā rūpāvacarakiriyāya catunnaṃ arūpāvacarakiriyānaṃ arahattaphalasamāpattiyā attano pacchimassa cāti aggahitaggahaṇena catuvīsatiyā. Duhetukaupekkhāsahagata- kiriyādvayaṃ tesaññeva terasannaṃ bhavaṅgānaṃ channaṃ tadārammaṇānaṃ attano pacchimassa cāti aggahitaggahaṇena aṭṭhārasannaṃ. Rūpāvacarakiriyāsu ekekā 2- navannaṃ pañcavokāre tihetukabhavaṅgānaṃ attano pacchimassa cāti dasannaṃ. Arūpāvacarakiriyāsu paṭhamā 3- pañcavokāre navannaṃ bhavaṅgānaṃ catuvokāre ekassa attano pacchimassa cāti ekādasannaṃ. Dutiyā 4- catuvokāre dve bhavaṅgāni labhati. Tatiyā 5- tīṇi, catutthā 6- cattāri phalasamāpattiñcāti tāsu ekekā 7- yathāpaṭipāṭiyā ekādasannaṃ dvādasannaṃ terasannaṃ pañcadasannañca anantarapaccayo hoti. Evaṃ bahuvidhenāpi niddesaṃ labhati. Tena vuttaṃ:- "dasadhā sattarasadhā samasaṭṭhividhena ca bahudhāpi ca niddesaṃ sādhukaṃ upalakkhaye"ti.


             The Pali Atthakatha in Roman Book 55 page 503-508. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11360&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11360&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]